Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ से किं तं पायच्छित्ते ? पायच्छित्ते दसविहे पन्नत्ते तं जहा- आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउस्सग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवट्ठप्पारि पारंचियारिहे, से तं पायच्छित्ते । से किं तं विनए ? विनए सत्तविहे पन्नत्ते तं जहा- नाणविनए दंसणविनए चरित्तविनए मणविन वइविनए कायविनए लोगोवयारविनए । से किं तं नाणविणए ? नाणविणए पंचविहे पन्नत्ते तं जहा- आभिणिबोहियनाणविण सुयणाणविणए ओहिनाणविणए मणपज्जवनाणविणए केवलनाणविणए से तं नाणवणिए, से किं तं दंसणविणए ? दंसणविणए दुविहे पन्नत्ते तं जहा - सुस्सूसणाविणए य अनच्चासायणाविणए य, से किं तं सुस्सूणाविणए ? सुस्सूसणाविणए अणेगविहे पन्नत्ते तं जहा- अब्भुट्ठाणे वा आसणाभिग्गहेइ वा आसणप्पयाणंति वा सक्कारेइ वा सम्माणेइ वा किइकम्मेइ वा अंजलिप्पग्गहेइ वा एतस्स अणुगच्छणया ठियस्स पज्जुवासणया गच्छंतस्स पडिसंसाहणया, से तं सुस्सूसणाविनए । से किं तं अनच्चासायणाविणए ? अनच्चासायणाविणए पणयालीसविहे पन्नत्ते, तं जहाअरहंताणं अणच्चासायणा अरहंतपन्नत्तस्स धम्मस्स अणच्चासायणा आयरियाणं अणच्चासायणा एवं सूत्तं-२० उवज्झायाणं थेराणं कुलस्स गणस्स संघस्स किरियाणं संभोगिअस्स आभिणिबोहियनाणस्स सुयनाणस्स ओहिनाणस्स मणपज्जवनाणस्स केवलनाणस्स, एएसिं चेव भत्ति- बहुमाणेणं एएसिं चेव वण्णसंजलणया, से तं अनच्चासायणाविणए से तं दंसणविणए । से किं तं चरित्तविनए ? चरित्तविणए पंचविहे पन्नत्ते तं जहा- सामाइयचरित्तविणए छेदोवट्ठावणियचरित्तविणए परिहारविसुद्धिचरित्तविणए सुहुमसंपरायचरित्तविणए अहक्खायचरित्तविणए, से तं चरित्तविणए । से किं तं मनविणए? मनविणए दुविहे पन्नत्ते तं० - पसत्थमनविनए अपसत्थमनविणए । से किं तं अपसत्थमनविणए? अपसत्थमनविणए जे य मणे सावज्जे सकिरिए सकक्कसे कडुए निठुरे फरुसे अण्हयकरे छेयकरे भेयकरे परितावणकरे उद्दवणकरे भूओवघाइए तहप्पगारं मणो नो पहारेज्जा, से तं अपसत्थमनविणए । से किं तं सत्थमनविणए ? पसत्थमनविणए [जे य मणे असावज्जे अकिरिए अक्ककसेअकडुए अणिदुरे अफरुसे अमण्हयकरे अछेयकरे अभेयकरे अपरितावणकरे अनुद्दवणकरे अभूओघाइ तहप्पारं मणो पहारेज्जा से तं पसत्थमणविणए, से तं मणविणए एवं चेव वइविणओ वि एएहिं पएहिं चेव नेअव्वो, से तं वइविणए । से किं तं कायविणए? कायविणए दुविहे पन्नत्ते, तं जहा- पसत्थकायविणए अपसत्थकायविणए । से किं तं अपसत्थकाय - विणए? अपसत्थकायविणए सत्तविहे पन्नत्ते, तं जहा- अणाउत्तं गमणे अणाउत्तं ठाणे अणाउत्तं निसीदणे अणाउत्तं तुयट्टणे अणाउत्तं उल्लंघणे अणात्तं पल्लंघणे अणाउत्तं सव्विंदियकायजोगजुंजणया, से तं अपसत्थकायविणए से किं तं पसत्थकायविणए पसत्थकायविणए एवं चेव भाणियव्वं, से तं पसत्थकायविणए । से तं कायविणए । [दीपरत्नसागर संशोधितः ] [11] [१२-उववाइयं]

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38