Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
खलु सव्वओ सव्वत्ताए मुंडे भवित्ता अगाराओ अणगारियं पव्वइयस्स सव्वाओ पाणाइवायाओ वेरमणं मुसावाय-अदत्ता
रेग्गह राईभोयणाओ वेरमण अयमाउसो! अणगारसामाइए धम्मे पन्नत्ते, एयस्स धम्मस्स सिक्खाए उवट्ठिए निग्गंथे वा निग्गंथी वा विहरमाणे आणाए आराहए भवति ।
अगारधम्म दुवालसविहं आइक्खड़ तं जहा- पंच अणुव्वयाइं तिण्णि गुणव्वयाइं चत्तारि सिक्खावयाई, पंच अणुव्वयाइं तं जहा- थूलाओ पाणाइवायाओ वेरमणं थूलाओ मुसावायाओ वेरमणं थूलाओ अदिन्नादाणाओ वेरमणं सदारसंतोसे इच्छापरिमाणे; तिण्णि गणव्वयाइं तं जहा- दिसिव्वयं उवभोगपरिभोगपरिमाणं अनत्थदंडवेरमणं; चत्तारि सिक्खावयाइं तं जहा- सामाइयं देसावयासियं पोसहोववासे अतिहिसंविभागे | अपच्छिमा मारणंतिया संलेहणाझूसणाराहणा अयमाउसो अगारसामइए धम्मे पन्नत्ते, एयस्स धम्मस्स सिक्खाए उवट्ठिए समणोवासए वा समणोवासिया वा विहरमाणे आणाए आराहए भवइ ।
[४१] तए णं सा महतिमहालिया मणूसपरिसा समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हद्वतुट्ठ जाव हियया उट्ठाए उढेइ उद्वेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता अत्थेगइया मुंडे भवित्ता अगाराओ अणगारियं पव्वइया, अत्थेगइया पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्म पडिवण्णा, अवसेसा णं परिसा समणं भगवं महावीरं वंदइ नमसइ-वंदित्ता नमंसित्ता एवं वयासी
सुअक्खाए ते भंते! निग्गंथे पायवणे एवं सुपन्नत्ते, सुभासिए, सुविणीए, सुभाविए, अनुत्तरे ते भंते! निग्गंथे पायवणे धम्मं णं आइक्खमाणा तुब्भे उवसमं आइक्खह, उवसमं आइक्खमाणा विवेगं आइक्खह, विवेगं आइक्खमाणा वेरमणं आइक्खह, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, नत्थि णं अण्णे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए, किमंग पुण एत्तो उत्तरत्तरं? एवं वदित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया ।
[४२] तए णं से कूणिए राया भिंभसारपुत्ते भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्टतुट्ठ जाव हियए उठाए उद्वेइ उद्वेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ करेत्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी- सुयक्खाए ते भंते! निग्गंथे पावयणे जाव किमंग पुण एत्तो उत्तरतरं? एवं वदित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ।
सूतं-४३
[४३] तए णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हद्वतुट्ठ जाव हिययाओ उट्ठाए उतॄति उद्वेत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिण करेंति करेत्ता वंदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी- सुयक्खाए ते भंते! निग्गंथे पावयणे जाव किमंग पुण एत्तो उत्तरतरं? एवं वदित्ता जामेव दिसं पाउब्भूयाओ तामेव दिसं पडिगयाओ
__ [४४] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई नामं अणगारे गोयमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वइररिसहनारायसंघयणे कणग-पुलग-निघसपम्ह-गोरे उग्गतवे दित्ततवे तत्ततवे महातवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचोरवासी उच्छूढसरीरे संखित्तविउलतेयलेस्से समणस्स भगवओ महावीरस्स अदूरसामंते उड्ढंजाणू अहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।
[दीपरत्नसागर संशोधितः]
[22]
[१२-उववाइय]
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38