Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 26
________________ देवत्ताए उववत्तारो भवंति पलिओवमं वाससयसहस्समब्भहियं ठिई, परलोगस्स आराहगा? नो इणटे समटे से जे इमे गामागर-जाव सण्णिवेसेस् पव्वइया समणा भवंति, तं जहा- कंदप्पिया कुक्कुइया मोहरिया गीयरइप्पिया नच्चणसीला ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति पाउणित्ता तस्स ठाणस्स अणालोइय-अपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएसु देवेसु देवत्ताए उववत्तारो भवंति तहिं तेसिं गई तहिं तेसिं ठिई, नवरं पलिओवमं वाससयसहस्समब्भहियं ठिई पन्नत्ता । से जे इमे गामागर-जाव सण्णिवेसेसु परिव्वायगा भवंति, तं जहा- संखा जोगी काविला भिउच्चा हंसा परमहंसा बहुउदगा कुलिव्वया कण्हपरिव्वायगा, तत्थ खलु इमे अट्ठ माहणपरिव्वायगा भवंति [तं जहा) [४५] कंडू य करकंटे य अंबडे य परासरे । __ कम्हे दीवायाणे चेव देवगत्ते य नारए ।। [४६] तत्थ खलु इमे अट्ठ खत्तिय-परिव्वायगा भवंति तं जहा[४७] सीलई ससिहारे नग्गई भग्गई ति य । विदेहे राया रायारामे बले त्ति य ।। [४८] ते णं परिव्वया रिउवेद-यजुव्वेद-सामवेद-अहव्वणवेद-तिहासपंचमाणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेदामं सारगा पारगा धारगा सडंगवी सद्वितंतविसारया संखाण सिक्खकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु य बहूसु बंभण्णएस य सत्थेसु सुपरिणिट्ठिया यावि होत्था । ते णं परिव्वायगा दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणा पन्नवेमाणा परूवेमाणा विहरंति, जं णं अम्हं किं चिं असुई भवइ तं णं उदएणं य मट्टियाए य पक्खालियं समाणं सुई भवइ, एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवित्ता अभिसेयजलपूयप्पाणो अविग्घेणं सग्गं गमिस्सामो, तेसिं णं परिव्वायाणं नो कप्पइ अगडं तलायं वा नई वा वाविं वा पुक्खरिणं वा दीहियं वा गुंजालियं वा सरं वा सागरं वा ओगाहित्तए नन्नत्थ अद्धाणगमणेणं । तेसिं णं परिव्वायाणं नो कप्पइ सगडं वा जाव संदमाणियं वा दुरुहित्ता णं गच्छित्तए, तेसिं णं परिव्वायगाणं नो कप्पड आसं वा हत्थिं वा उट्टे वा गोणं वा महिसं वा खरं वा दरुहित्ता णं गमित्तए नन्नत्थ बलाभिओगेणं । तेसिं परिव्वायगाणं नो कप्पड हरियाणं लेसणया वा घट्टणया वा थंभणया वा लसणया वा सूत्तं-४८ उप्पाडणया व करित्तए | तेसिं परिव्वायगाणं नो कप्पड़ इत्थिकहा इ वा भत्तकहा इ वा रायकहा इ वा देसकहा इ वा चोरकहा इ वा जणवयकहा इ वा अनत्थदंड करित्तए । तेसिं णं परिव्वायगाणं नो कप्पइ अयपायाणि वा तंबपायाणि वा तउयपायाणि वा जसदणयाणि वा सीसगपायाणि वा रुप्पपायाणि वा सुवण्णपायाणि वा अण्णयराइं वा तहप्पगाराइं बहुमुल्लाणि वा जाव बहुमुल्लाणि वा धारित्तए नन्नत्थ आलाउपाएण वा दारुपएण वा मट्टियापाएण वा । [दीपरत्नसागर संशोधितः] [25] [१२-उववाइय]

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38