Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
समाहिपत्ता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई तहिं तेसिं बावीसं सागरोवमाइं ठिई पन्नत्ता, आराहगा, सेसं तहेव ।
सेज्जे इमे गामागर-जाव सण्णिवेसेसु मण्या भवंति, तं जहा- अणारंभा अपरिग्गहा धम्मिया जाव कप्पेमाणा सुसीला सुव्वया सुपियाणंदा साहू सव्वाओ पाणाइवायाओ पडिविरिया जाव सव्वाओ परिग्गहाओ पडिविरया सव्वाओ कोहाओ माणाओ मायाओ लोभाओ जाव मिच्छादसणसल्लाओ पडिविरया सव्वाओ आरंभ-समारंभाओ पडिविरया सव्वाओ करण-कारावणाओ पडिविरया सववाओ पयणपयावणाओ पडिविरया सव्वाओ कोट्टण-पिट्टण-तज्जण-तालण-वह-बंध-परिकिलेसाओ पडिविरया सव्वाओ ण्हाण-मद्दण-वण्णग-विलेवण-सद्द-फरिस-रस-रूव-गंध-मल्लालंकारराओ पडिविरया जे यावण्णे तहप्पागारा सावज्जजोगोवहिया कम्मंता परपाणपरियावणकरा कज्जंति तओ वि पडिविरया जावज्जीवे |
से जहानामए अणगारा भवंति- ईरियासमिया भाससमिया जाव इणमेव निग्गंथं पावयणं पुरओ काउं विहरंति तेसिं णं भगवंताणं एएणं विहारेणं विहरमाणाणं अत्थेगइयाणं अनंते जाव केवलवरनाण-दंसणे समुप्पज्जइ, ते बहूइं वासाइं केवलपरियागं पाउणंति पाउणित्ता भत्तं पच्चक्खंति पच्चक्खित्ता बहूई भत्ताइं अणसणाए छेदेति छेदेत्ता जस्सट्ठाए कीरइ नग्गभावे जाव मंतं करेंति ।
जेसि पि य णं एगइयाणं नो केवलवरनाणंदसणे समप्पज्जइ, ते बहइं वासाइं छउमत्थपरियागं पाउणंति पाउणित्ता आबाहे उप्पन्ने वा अनुप्पन्ने वा भत्तं पच्चक्खंतिं ते बहूई भत्ताई अनसणाए छेदेति छेदेत्ता जस्सट्ठाए कीरइ नग्गभावे जाव तमट्ठमाराहित्ता चरिमेहिं उस्सासनिस्सासेहिं अनंतं अनुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुन्नं केवलवरनाणदंसणं उप्पाडेंति, तओ पच्छा सिज्झिहिंति जाव मंतं करेहिति ।
एगच्चा पुण एगे भयंतारो पुव्वकम्मावसेसेणं कालमासे कालं किच्चा उक्कोसेणं सव्वदृसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति तहिं तेसिं गई तहिं तेसिं तेत्तीसं सागरोवमाई ठिई, आराहगा सेसं तं चेव ।
सेज्जे इमे गामागर जाव- सन्निवेसेसु मणुया भवंति, तं जहा- सव्वकामविरया सव्वरागविरया सव्वसंगातीता सव्वसिणेहाइक्कंता अक्कोहा निक्कोहा खीणक्कोहा एवं माणमायालोहा अनुपुव्वेणं अट्ठ कम्मपयडीओ खवेत्ता उप्पिं लोयग्गपइट्ठाणा भवंति ।
[२] अणगारे णं भंते! भावियप्पा केवलिसमग्घाएणं समोहणित्ता केवलकप्पं लोयं फुसित्ता णं चिट्ठइ? हंता चिट्ठइ, से नूणं भंते! केवलकप्पे लोए तेहिं निज्जरापोग्गलेहिं फुडे? हंता फुडे, छउमत्थे णं भंते! मणुस्से तेसिं निज्जरापोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसं फासेणं फासं जाणइ पासइ? गोयमा! नो इणढे समढे ।
से केणटेणं भंते! एवं वुच्चइ-छउमत्थे णं मणुस्से तेसिं निज्जरापोग्गलाणं नो किंचि वण्णेणं वण्णं जाव जाणइ पासइ? गोयमा! अयं णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए सव्व
सूत्तं-१२
खुड्डाए वट्टे तेल्लपूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए एक्कं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलससहस्साइं दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाई अद्धंगुलियं च किंचि विसेसाहिए परिक्खेवेणं पन्नत्ते, देवे णं महिड्ढीए महज्जुतीए महब्बले महाजसे [दीपरत्नसागर संशोधितः]
[32]
[१२-उववाइयं]
Loading... Page Navigation 1 ... 31 32 33 34 35 36 37 38