Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
देवत्ताए उववत्तारो भवंति, तहिं तेसिं गई तहिं तेसिं बावीसं सागरोवमाइं ठिई पन्नत्ता, अणाराहगा, सेसं तं चेव ।
सेज्जे इमे गामागर जाव सण्णिवेसेसु पव्वइया समणा भवंति, तं जहा- अत्तुक्कोसिया परपरिवाइया भूइकम्मिया भुज्जो - भुज्जो कोउयकारगा ते णं एयारूवेणं विहारेणं विहरमाणा बहूइं वासाइं सामण्णपरियागं पाउणंति पाउणित्ता तस्स ठाणस्स अणालोइयअपडिक्कंता कालमासे कालं किच्चा उक्कोसेणं अच्चुए कप्पे आभिओगिएसु देवेसु देवत्ताए उववत्तारो भवंति तहिं तेसिं गई तहिं तेसिं बावीसं सागरोवमाइं ठिई पन्नत्ता अणाराहगा सेसं तं चेव ।
सेज्जे इमे गामागर-जाव सण्णिवेसु निण्हगा भवंति तं जहा- बहुरया जीवपएसिया अव्वत्तिया सामुच्छेइया दोकिरिया तेरासिया अबद्धिया, इच्चेते सत्त पवयणनिण्हगा केवलं चरियालिंगसामण्णा मिच्छद्दिट्ठी बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेहिं य अप्पाणं च परं च तदुभयं च वुग्गाहेमाणा वुप्पाएमाणा विहरित्ता बहूइं वासाइं सामण्णपरियागं पाउणंति पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं उवरिमेसि गेवेज्जेसु देवत्ताए उववत्तारो भवंति तहिं तेसिं गई तहिं तेसिं एक्कतीसं सागरोवमाइं ठिई पन्नत्ता, परलोगस्स अणाराहगा, सेसं तं चेव ।
सेज्जे इमे गामागर-जाव सन्निवेसेसु मणुया भवंति तं जहा- अप्पारंभा अप्प-परिग्गहा धम्मिया धम्माणुया धम्मिट्ठा धम्मक्खाई धम्मप्पलोई धम्मपलज्जणा धम्मसमुदायारा धम्मेणं चेव वित्तिं कप्पेमाणा सुसीला सुव्वया सुप्पडियाणंदा साहूहिं एगच्चाओ पाणाइवायाओ पडिविरया जावज्जीवा एगच्चाओ अपडिविरया एवं जाव परिग्गहाओ एगच्चाओ कोहाओ माणाओ मायाओ लोहाओ पेज्जाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादंसणसल्लाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरया ।
एगच्चाओ आरंभ-समारंभाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरया, एगच्चाओ करण-कारवणाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरया एगच्चाओ पयण-पयावणाओ पडिविरया जावज्जीवाए एगच्चाओ पयण-पयावणाओ अपडिविरया, एगच्चाओ कोट्टण-पिट्टण-तज्जण-तालण-वह-बंधपरिकिलेसाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरया, एगच्चाओ न्हाण-मद्दण-वण्णग- विलेवणसद्द-फरिस-रस-रूव-गंध-मल्लालंकाराओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरया ।
जे यावणे तहप्पगारा सावज्जजोगोवहिया कम्मंता परपाणपरियावणकरा कज्जंति तओ वि एगच्चाओ पडिविरया जावज्जीवाए एगच्चाओ अपडिविरया तं जहा- समणोवासगा भवंति, अभिगयजीवाजीवा उवलद्धपुन्नपावा आसव-संवर- निज्जर - किरिया अहिगरण-बंधमोक्खकुसला असहेज्जा देवासुर-नागसुवण्ण-जक्ख-रक्खस-किन्नर - किंपुरिस- गरुल- गंधव्व-महोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा निग्गंथे पावयणे निस्संकिया निक्कंखिया निव्वितिगिच्छा लद्धट्ठा गहियट्ठा पुच्छि-यट्ठा अभिगयट्ठा विणिच्छियट्ठा अट्ठिमिंजपेमाणुरागरत्ता अयमाउसो! निग्गंथे पावयणे अट्ठे अयं सूत्तं-५१
परमट्ठे सेसे अणट्ठे ऊसियफलिहा अवंगुयदुवारा चियत्तंतेउर- परधरदारप्पवेसा चाउद्दस - मुद्दिट्ठपुन्न - मासिणीसु पडिपुन्नं पोसहं सम्मं अनुपालेत्ता समणे निग्गंथे फासुएसणिज्जेणं असण- पाण- खाइम - साइमेणं वत्थपडिग्गह-कंबल-पायपुंछणेणं ओसहभेसज्जेणं पाडिहारिएणं य पीढ-फलग - सेज्जा - संथारएणं पडिला भेमाणा विहरंति विहरित्ता भत्तं पच्चक्खंति त बहूइं भत्ताइं अणसणाए छेदेंति छेदेत्ता आलोइयपक्किं [दीपरत्नसागर संशोधितः]
[31]
[१२-उववाइयं]
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38