Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
दित्ताइं वित्ताई वित्थिण्ण-विउल-भवण-सयणासण-जाण-वाहणाई बहुधण-जायरूव-रययाइं आओग-पओगसंपउत्ताइं विच्छुडिय-पउर-भत्तपाणाइं बहुदासी-दास-गो-महिस-गवेल-गप्पभूयाइं बहुजणस्स अपरिभूयाई तहप्पगारेसु कुलेसु पुत्तत्ताए पच्चायाहिति ।।
तए णं तस्स दारगस्स गब्भत्थस्स चेव समाणस्स अम्मापिईणं धम्मे दढा पइण्णा भविस्सइ, से णं तत्थ नवण्हं मासाणं बहुपडिपुन्नाणं अद्धहमाण राइंदियाणं वीइक्कंताणं सुकुमालपाणिपाए जाव ससिसोमाकारे कंते पियंदसणे सुरूवे दाराए पयाहिति ।
तए ण तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं काहिंति तइयदिवसे चंदसूरदंसणियं काहिंति, छठे दिवसे जागरियं काहिंति, एक्कारसमे दिवसे वीइक्कंते निव्वित्ते असुइजायकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एयारूवं गोणं गुणनिप्फन्नं नामधेज्जं काहिंति-जम्हा णं अम्हं इमंसि दारगंसि गब्भत्थंसि चेव समाणंसि धम्मे दढापइण्णा तं होउ णं अम्हं दारए दढपइण्णे नामेणं तएणं तस्स दारगस्स अम्मापियरो नामधेज्जं करेहिति दढपइण्णत्ति तं दढपइण्णं दारगं अम्मापियरो साइरेगट्ठवासजायगं जाणित्ता सोभणंसि तिहि-करण-नक्खत्त-महत्तंसि कलायरियस्स उवणेहिति ।
तए णं से कलायरिए तं दढपइण्णं दारगं लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरिं कलाओ सुत्तओ य अत्थओ य करणओ य सेहाविहिति सिक्खाविहिति तं जहा- लेह गणियं रूवं नर्से गीयं वाइयं सरगयं पुक्खरगयं समतलं जूयं जणवायं पासगं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं गहं गीइयं सिलोयं हिरण्णजुत्तिं सुवण्णजुत्तिं गंधजुत्तिं चुण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं चक्कलक्खणं छत्तलक्खणं दंडलक्खणं चम्मलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं वत्थुविज्जं खंधावारमाणं नगरमाणं वत्थुनिवेसणं वूहं पडिवूहं चारं पडिचारं चक्कवूहं गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धाइजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुप्पवादं धणुवेदं हिरण्णपागं सुवण्णपागं वट्टखेड्डं खुत्तखेड्डं नलियाखेड्डं पत्तच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरुयं-इति बावत्तरिकला सेहावित्ता सिक्खावेत्ता अम्मापिईणं उवणेहिति ।
तए णं तस्स दढपइण्णस्स दारगस्स अम्मापियरो तं कलायरियं विउलेणं असण-पाणखाइम-साइमेणं वत्थगंधमल्लालंकारेणं य सक्कारेहिंतो सम्माणेहिंतो सक्कारित्ता सम्माणेत्ता विउलं जीवियारिहं पीइदाणं दलइस्संति दलइत्ता पडिविसज्जेहिंति ।
तए णं से दढपइण्णे दारए बावत्तरिकलापंडिए नवंग-सुत्तपडिबोहिए अट्ठारसदेसी-भासाविसारए गीयरई गंधव्वनट्टकुसले हयजोही गयजोही रहजोही बाहुडोही बाहुप्पमद्दी वियालचारी साहसिए सूत्तं-५०
अलं भोगसमत्थे यावि भविस्सइ ।
तए णं तं दढपइण्णं दारगं अम्मापियरो बावत्तरिकलापंडियं जाव अलं भोगसमत्थं च वियाणित्ता विउलेहिं अन्नभोगेहिं पाणभोगेहिं लेणभोगेहिं वत्थभोगेहिं सयणभोगेहिं कामभोगेहिं उवणिमंतेहिंति ।
तए णं से दढपइण्णे दारए तेहिं विउलेहिं अन्नभोगेहिं जाव सयणभोगेहिं नो सज्जिहिति नो रज्जिहिति नो गिज्झिहिति, ति नो अज्झोववज्जिहिति, से जहानामए उप्पले इ वा पउमे
[दीपरत्नसागर संशोधितः]
[29]
[१२-उववाइयं]
Loading... Page Navigation 1 ... 28 29 30 31 32 33 34 35 36 37 38