Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
विउस्सग्गे तिरियसंसार विउस्सग्गे मणुयसंसार विउस्सग्गे देवसंसार विउस्सग्गे, से तं संसारविउस्सग्गे, से किं तं कम्मविउस्सग्गे ? कम्म- विउस्सग्गे अट्ठविहे पन्नत्ते जहा - नाणावरणिज्जकम्म विउस्सग्गे दरिसणावर- णिज्जकम्म विउस्सग्गे वेयणीयकम्म विउस्सग्गे मोहणीय कम्म विउस्सग्गे आउयकम्म विउस्सग्गे गोयकम्म, विउस्सग्गे अंतरायकम्म विउस्सग्गे, से तं कम्मविउस्सग्गे, से तं भावविउस्सग्गे, से तं अब्भिंतरए तवे ।
[२१] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अमगारा भगवंतोअप्पेगइया आयारधरा जाव अप्पेगइया विवागसुयधरा, तत्थ तत्थ तहिं तहिं देसे देसे गच्छागच्छिं गुम्मागुम्मिं फड्डाफड्डिं अप्पेगइया वायंति अप्पेगइया पडिपुच्छंति अप्पेगइया परियहंति अप्पेगइया अनुप्पेहंति अप्पेगइया अक्खेवणीओ विक्खेवणीओ संवेयणीओ निव्वेयणीओ चउव्विहाओ कहाओ कहंति अप्पेगइया उड्ढंजाणू अहोसिरा झामकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ।
संसारभव्विग्गा जम्मण-जर-मरण-करण-गंभीर- दुक्ख पक्खुभिय-पउर-सलिलं संजोग - विओग-वीचि-चिंता-पसंग पसरिय-वह-बंध-महल्ल- विउल-कल्लोल-कलुण-विलविय- लोभकलकलेंत-बोलबहुलं अवमाणण-फेण-तिव्वखिंसण-पुलंपुलप्पभूय- रोगवेयण-परिभव- विणिवाय- फरुसधरिसणा-समावडिय-कढिणकम्मपत्थर-तरंग-रंगत-निच्चामच्चुभयतोयपठ्ठे कसाय - पायाल - संकुलं भवसयसहस्स- कलुसजल-संचयं पइभयं अपरिमिय-महिच्छ- कलुसमइवाउ- वेगउद्धम्ममाण- दगरययंधकार- वरफेण-पउर-आसापिवास-धवलं मोहमहावत्त-भोगभममाण- गुप्पमाणुप्छलंत-पच्चोणियंतपाणिय- पमायचंडबहुदुट्ठसावय- समाहयुद्धायमाण
सूत्तं-२१
पब्भार-घोरकंदियमहारव - रवंत - भेरवरवं ।
अन्नाणभमंतमच्छ-परिहत्थ-अणिहुतिंदियमहामगर- तुरिय चरिय-खोखुब्भमाण-नच्चंत-चवलचंचल-चलंत-धुम्मंत-जल - समूहं अरइ-भय विसायसोग-मिच्छत्त-सेलसंकडं अणाइसंताण-कम्मबंधणकिलेसचिक्खल्ल-सुदुत्तारं अमर-नर- तिरिय - निरयगइ-गमण-कुडिलपरियत्त-विउल-वेलं चउरंतमहंतमणवयग्गं रुद्दं संसारसागरं भीमदरिसणिज्जं तरंति धिइ धणिय- निप्पकंपेणं तुरियचवलं संवर-वेरग्ग-तुंग-कूवय-सुसंपउत्तेणं नाण-सिय-विमलमूसिएणं सम्मत्त - विसुद्धलद्ध - निज्जामएणं धीरा संजमपोएण सीलकलिआ पसत्थज्झाणतववाय पणौल्लिअ पहाविएणं उज्जम ववसाय गहिय-निज्जरण-जयण उवओग-नाणदंसणविसुद्धवयभंडभरियसारा जिणवर-वयणोवदिट्ठमग्गेणं अकुडिलेणं सिद्धि-महापट्टणाभिमुहा समणवरसत्थवाहा सुसुइसुसुंभास - सुपण्ह-सासा गामे-गामे एगरायं नगरे-नगरे पंचरायं दूइज्जंता जिइंदिया निब्भया गयभया सचित्ताचित्तमीसएसु दव्वेसु विरागयं गया संजया विरता मुत्ता लहुया निरवकंखा साहू निहुया चरंति धम्मं ।
[२२] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतियं पाउब्भवित्था काल- महानीलसरिस - नीलगुलिय- गवल - अयसिकुसुमप्पगासा वियसिय सयवत्त पत्तल-निम्मल-ईसीसियरत्ततंब-नयणा गरुलायत-उज्जु-तुंगणासा ओयविय-सिल-प्पवाल-बिंबफलसण्णिभाहरोट्ठा पंडुर-ससियल - विमल - निम्मल - संख - गोखीर- फेण- दगरय- मुणालिया-धवलदंतसेढीहुयवह- निद्धंत-धोयतत्त-तवणिज्ज-रत्ततलतालु जीहा अंजण धण-कसिण-रुयग-रमणिज्ज - निद्धकेसा वामेगकुंडलधरा अद्दचंदणाणुलित्तगत्ता ।
[दीपरत्नसागर संशोधितः ]
[13]
[१२-उववाइयं]
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38