Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 19
________________ किं बहुणा? कप्परुक्खए चेव अलंकियविभूसिए नरवई सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालवीइयंगे मंगल-जयसद्द - कयालए मज्जणघराओ पडिनिक्खमइ पडिनिक्खमित्ता अणेगगणनायग-दंडनायग-राईसर-तलवर-माडंबिय - कोडुंबिय इब्भ-सेट्ठि-सेणावइ-सत्थवाह-दूय-संधिवाल सद्धिं संपरिवुडे धवलमहामेहणिग्गए इव गहगण-दिप्पंत-रिक्ख-तारागणाण मज्झे ससिव्व पिअदंसणे नरवई जेणेव बाहिरिया उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ उवागच्छित्ता अंजणगिरिकूडसण्णिभंगयवइं नरवई दुरूढे । तए णं तस्स कूणियस्स रण्णो भिंभसारपुत्तस्स आभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठट्ठ मंगलया पुरओ अहाणुपुव्वीए संपट्ठिया, तं जहा- सोवत्थिय - सिरिवच्छ- नंदियावत्तवद्धमाणग-भद्दासण-कलस-मच्छ-दप्पणया तयाणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा दंसण-रइय-आलोय-दरिसणिज्जा वाउद्धूय-विजयवेजयंती य ऊस्सिया गगण-तलमणुलिहंती पुर अहाणुप्पुवीए संपट्ठिया, तयाणंतरं च णं वेउलिय-भिसंत- विमलदंडं पलंब-कोरंटमल्लदामोवसोभियं चंदमंडलणिभं समूसियं विमलं आयवत्तं पवरं सीहासणं वरमणिरयणपादपीढं सपाउयाजोयसमाउत्तं बहुकिंकर-कम्मकर-पुरिस-पायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीए संपट्ठियं । तयाणंतरं च णं बहवे लट्ठिग्गहा कुंतग्गाहा चावग्गाहा चामरग्गाहा पासग्गाहा पोत्थयग्गाहा फलकग्गाहा पीढग्गाहा वीणग्गाहा कूवग्गाहा हडप्फग्गाहा पुरओ अहाणुपुव्वीए संपट्ठिया तयाणंतरं चणं बहवे दंडिणो मुंडिणो सिहंडिणो जडिणो पिंछिणो हासकरा डमरकरा दवकारा चाटुकरा वादकरा कंदप्पिया कोक्कुइया किड्डकरा य वायंता य गायंता य नच्चंता य हसंता य भासंता य सासंता य सावेंता य रक्खंता य आलोयं च करेमाणा जयजयसद्दं पउंजमाणा पुरओ अहाणुपुव्वीए संपट्ठिया । || असिलट्ठिकुंतचावे चामरपासे य फलगपोत्थे य । वीणा कूयग्ग तत्तो फग्गा दंडी मुंडि सिहंडी पिंछी जडिणो य हासकिड्डा य । दवकार चडुकारा कंदप्पिय- कोक्कुइ गाहा || गायंता वायंता नच्चंता तए हंसत हासेंत्ता | सूत्तं-३१ सावेंत्ता रावेंता आलोय जयं परंजंता || तयाणंतरं च णं जच्चाणं तरमल्लिहायणाणं हरिमेलामउलमलिलयच्छाणं चुंचुच्चियललिअपुलियचवलचंचलगईणं ललंतलामगललायवरभूसणाणंमुहमंडलउच्चूलग-थासग अहिलाण-चामर-गंड परिमंडियकडीणं किंकरवरतरुणपरिग्गहियाणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुव्वीए संपट्ठियं । तयाणंतरं च णं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छंगविसाल-धवलदंताणं कंचणकोसी-पविट्ठदंताणं कंचणमणियरयणभूसीयाणं वरपुरिसारोहगसंपत्ताणं अट्ठसयं गयाणं पुरओ अहाणुपुव्वीए संपट्ठियं । तयाणंतरं च णं सच्छत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सणंदिघोसाणं सखिंखिणीजाल-परिक्खित्ताणं हेमवय-चित्त-तिणिस कणग-निज्जुत्त-दारुयाणं कालायससुकय-णेमि-जंतकम्माणं सुसिलिट्ठवत्तमंडलधुराणं आइण्णवर-तुरगसुसंपउत्ताणं कुसलनरच्छेयसारहिसु-संपग्गहियाणं [दीपरत्नसागर संशोधितः] [18] [१२-उववाइयं]

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38