Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
बत्तीस-तोणपरिमंडियाणं संककडवडेंसगाणं सचावसरप-हरणावरणभरिय-जुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहा-णुपुव्वीए संपट्ठियं ।
तयाणंतरं च णं असि-सत्ति-कुंत-तोमर-सूल-लउल-भिंडिमाल-धणुपाणिसज्ज पायत्ताणीयं पुरओ अहाणुपुव्वीए संपट्ठियं ।
तए णं से कूणिए राया हारोत्थय-सुकय-रइयवच्छे कुंडलउज्जोवियाणणे मउडदित्तसिरए नरसीहे नरवई नरिंदे नरवसहे मणयरायवसभकप्पे अब्भहियं रायतेयलच्छीए दिप्पमाणे हत्थक्खंध-वरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धुव्वमाणीहिं-उद्धुव्वमाणीहिं वेसमणे विव नरवई अमरवई सण्णिभाए इड्ढीए पहियकित्ती हय-गय-रहपवरोजहकलियाए चाउरंगिणीए सेणाए समणुगम्म-माणमग्गे जेणेव पुन्नभद्दे चेइए तेणेव पहारेत्थ गमणाए, तए णं तस्स कूणियस्स रण्णो भिभसारपुत्तस्स पुरओ महं आसा आसधरा उभओ पासिं नागा नागधरा पिट्ठओ रहसंगल्लि |
तए णं से कूणिए राया भिंभ-सारपुत्ते अब्भुग्गयभिंगारे पग्गहियतालियंटे ऊसवियसेयच्छत्ते पवीयवालवीयणीए सव्विड्ढीए सव्वज्तीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडिय-सद्दसण्णिणाएणं महया इड्ढीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडिय-जमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-झल्लरि-खरमुहिहुडुक्क-मुरय-मुइंग-दुंदुहि-निग्धोसणाइयरवेणं चंपाएनयरीए मज्झमज्झेणं निग्गच्छइ ।
[३२] तए णं तस्स कूणियस्स रण्णो चंपाए नयरीए मज्झमज्झेणं निग्गच्छमाणस्स बहवे अत्यत्थिया कामत्थिया भोगत्थिया लाभत्थिया किब्बिसिया कारोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमंगलिया वद्धमाणा पूसमाणया खंडियगणा ताहिं इट्टाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं मणाभिरामाहिं हिययगमणिज्जाहिं वग्गूहिं जय-विजयमंगलसएहिं अणवरयं अभिनंदंता य अभित्थणंता य एवं वयासी-जय-जय नंदा जय-जय भद्दा भदं ते अजियं जिणाहि जियं पालयाहिं जियमज्झे वसाहि ।
इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुयाणं बहूई वासाई बहूई वाससयाई बहूई वाससहस्साई बहूई वाससयसहस्साई अणहसमग्गो हहतुट्ठो परमाउं पालयाहि इट्ठजणसंपरिवुडो चपाए नयरीए अण्णेसिं च बहूणं गामागर-नयर-खेड-कब्बड-दोणमुह-मडंबसूत्तं-३२
पट्टण-आसम-निगम-संवाह-संणिवेसाणं आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसरसेणावच्चं कारेमाणे पालेमाणे महयाहय-नट्ट-गीय-वाइय-तंती-तलतालतुडिय-घण-मुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाइं भंजमाणे विहराहि त्ति कट्ट जय-जय सदं पउंजंति ।
तए णं से कुणिए राया भिंभसारपत्ते नयणमालासहस्सेहिं पेच्छिज्जमाणे-पेच्छिज्जमाणे हिययमलासहस्सेहिं अभिणंदिज्जमाणे-अभिणंदिज्जमाणे मनोरहमालासहस्सेहिं विच्छिप्पमाणे-विच्छिप्पमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे-अभिथुव्वमाणे कंतिसोहग्गगुणेहिं पत्थिज्जमाणे-पत्थिज्जमाणे बहूणं नरनारिसहस्साणं दाहिणहत्थेणं अंजलिमाला-सहस्साइं पडिच्छमाणे-पडिच्छमाणे मंजुमंजुणा घोसेणं आपडिपुच्छमाणे-आपडिपुच्छमाणे भवणपंतिसहस्साइं समइच्छमाणे-समइच्छमाणे चंपाए नयरीए मज्झममज्झेणं निग्गच्छड़ निग्गच्छित्ता जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छड़ उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ पासित्ता आभिसेक्कं हत्थिरयणं ठवेइ ठवेत्ता आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ पच्चोरूहित्ता अवहट्ट पंच रायकउहाइं तं जहा
[दीपरत्नसागर संशोधितः]
[19]
[१२-उववाइय]
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38