Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
ईसीसिलिं प्पगासाइं असंकिलिट्ठाइं सहमाइं वत्थाई पवरपरिहिया वयं च पढमं समइक्कंता बिइयं च असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगय-तुडिय-पवरभूसण-निम्मल-मणि-रयणमंडिय-भुया दसमुद्दा-मंडियग्गहत्था चूलामणि-चिंधगया सुरूवा महिढिया महज्जुइया महब्बला महायसा महासोक्खा महाणुभागा हारविराइयवच्छा कडग-तुडिय-थंभियभुया अंगय-कुंडल-मट्ठ-गंड-कण्णपीढधारी विचित्तहत्थाभरणा विचित्तमाला-मउलि-मउडा कल्लाणकय-पवरवत्थपरिहिया कल्लाणकयपवर-मल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा ।
दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेणं दिव्वेणं संघाएणं दिव्वेणं i दिव्वाए इडढीए दिव्वाए जईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतियं आगम्मागम्म रत्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं-पयाहिणं करेंति करेत्ता वंदंति नमसंति वंदित्ता नमंसित्ता नच्चासण्णे नाइदूरे सुस्सूसमाणा नमसमाणा अभिमुहा विणएणं पंजलिउडा पज्जुवासंति
[२३] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरिंदवज्जिया भवणवासी देवा अंतियं पाउब्भवित्था नागपइणो सुवण्णा विज्जु अग्गीया दीवा उदही दिसाकुमारा य पवण थणिया य भवणवासी नागफडा-गरुल-वइर-पुन्नकलस-सीह-हय-गय-मगर-मउड-वद्धमाण-निज्जुत्त-विचित्तचिंधगया सुरूवा महिड्ढिया जाव पज्ज्वासंति ।
[२४] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे वाणमंतरा देवा अंतियं पाउब्भवित्था-पिसायभूया य जक्ख-रक्खस-किन्नर-किंपुरिस-भुयग-पइणो य महाकाया गंधव्व-निकायगणा निउणगंधव्वगीयरइणो अणवण्णिय-पणवण्णिय-इसिवादिय-भूयवादिय-कंदिय-महाकंदिया य कुहंड-पयय
सूत्तं-२४
देवा चंचल-चवल-चित्त-कीलण-दवप्पिया गंभीर-हसिय-भणिय-पिय-गीय-नच्चणरई वणमालामेल-मउडकुंडल-सच्छंदविउव्वियाहरण-चारुविभूसणधरा सव्वोउय-सुरभि-कुसुम-सुरइयपलंब-सोभंत-कंत-वियसंत-चित्तवण-माल-रइय-वच्छा कामगमा कामरूव-धारी नाणाविहवण्णराग-वरवत्थ-चित्तचिल्लय-नियंसणा विविह देसी णेवच्छ-गहियवेसा पमुइय-कंदप्प-कलह-केली-कोलाहलप्पिया हासबोलबहुला अणेगमणि-रयण-विविहनिज्जुत्त-चित्त-चिंदगया सुरुवा महिड्ढचया जाव पज्जुवासंति ।
[२५] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे जोइसिया देवा अंतियं पाउब्भवित्था-विहस्सती चंदसूरसुक्कसणिच्छरा राहू धूमकेतु बुहा य अंगारका य तत्ततवणिज्ज
कणगवण्णा जे य गहा जोडसंमि चारं चरंति केऊ य गइरडया अदावीसविहा य नक्खत्तदेवगणा नाणासंठाण-संठियाओ य पंचवण्णाओ ताराओ ठियलेसा चारिणो य अविस्साममंडलगई पत्तेयं नामंक-पागडिय-चिंधमउडा महिड्ढिया जाव पज्जुवासंति ।
२६] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स वेमाणीया देवा अंतियं पाउब्भवित्था-सोहम्मीसाणस्स-सणंकुमार-माहिंद-बंभ-लंगत-महासुक्क-सहस्साराणय पाणया-रण-अच्चयवई पहिट्ठा देवा जिणदंसणुस्सुयागमण-जणियहासा पालग-पुप्फग-सोमणस-सिरिवच्छ-नंदियावत्त-कामगमपीइगम-मनोगम-विमल-सव्वओभद्द-नामधेज्जेहिं विमाणेहिं ओइण्णा वंदणकामा जिणाणं । मिग-महिस
[दीपरत्नसागर संशोधितः]
[14]
[१२-उववाइय]
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38