Book Title: Agam 12 Uvvaeam Padhamam Uvvangsuttam Mulam PDF File
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text ________________
तेणं भगवंतो वासावासवज्जं अट्ठ गिम्हहेमंतियाणि मासाणि गामे एगराइया नयरे पंचराइया वासीचंदणसमाणकप्पा समलेढुकंचणा समसुहदुक्खा इहलोगपरलोगअप्पडिबद्धा संसारपारगामी कम्मणिग्घायणढाए अब्भट्ठिया विहरति ।
[१८] तेसि णं भगवंताणं एएणं विहारेणं विहरमाणाणं इमे एयारूवे अभिंतर-बाहिरए तवोवहाणे होत्था, तं जहा- अभिंतरए वि छव्विहे बाहिरए वि छव्विहे |
[१९] से किं तं बाहिरए? बाहिरए छविहे तं जहा- अणसणे ओमोयरिया भिक्खायरिया रसपरिच्चाए कायकिलेसे पडिसंलीणया ।
से किं तं अनसणे? अनसणे विहे पन्नत्ते तं जहा- इत्तरिए आवकहिए य । से किं तं इत्तरिए? इत्तरिए अनेगविहे पन्नत्ते तं जहा- चउत्थभत्ते छट्ठभत्ते अट्ठमभत्ते दसमभत्ते बारसभत्ते
चउद्दसभत्ते सोलसभत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते चउमासिए भत्ते पंचमासिए
भत्ते सूत्तं-१९
छम्मासिए भत्ते से तं इत्तरिए,
से किं तं आवकहिए? आवकहिए दुविहे पन्नत्ते तं जहा- पाओवगमणे य भत्तपच्चक्खाणे य, से किं तं पाओवगमणे? पाओवगमणे दुविहे पन्नत्ते तं जहा- वाघाइमे य निव्वाघाइमे य नियमा अप्पडिकम्मे, से तं पाओवगमणे|
से किं तं भत्तपच्चक्खाणे? भत्तपच्चक्खा पन्नत्ते तं जहा- वाघाइमे य निव्वाघाइमे य नियमा सपडिकम्मे, से तं भत्तपच्चक्खाणे, से तं आवकहिए, से तं अनसणे ।
से किं तं ओमोदरियाओ? ओमोदरियाओ दुविहा पन्नत्ताओ तं जहा- दव्वोमोदरिया य भावोमोदरिया य, से किं तं दव्वोमोदरिया? दव्वोमोदरिया दुविहा पन्नत्ता तं जहा- उवगरणदव्वोमोदरिया य भत्तपाणदव्वोमोदरिया य ।
से किं तं उवगरणदव्वोमोदरिया? उवगरणदव्वोमोदरिया तिविहा पन्नत्ता तं जहा- एग वत्थे एगे पाए चियत्तोवकरणसाइज्जणया, से तं उवगरणदव्वोमोदरिया,
से किं तं भत्तपाणदव्वोमोदरिया? भत्तपाणदव्वोमोदरिया अणेगविहा पन्नत्ता तं जहाअट्ठ कुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे, दुवालस कुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे अवड्ढोमोदरिए, सोलस कुक्कुडअंड-गप्पमाणमेत्ते कवले आहारमाहारेमाणे दुभागपत्तोमोदरिए, चउवीसं कुक्कुडअंडगप्पमाणमेत्ते कवले आहार-माहारेमाणे पत्तोमोदरिए, एक्कतीसं कुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे किंचूणोमोदरिए, बत्तीसं कुक्कुडअंडगप्पमाणमेत्ते कवले आहारमाहारेमाणे पमाणपत्ते, एत्तो एगेणं वि घासेणं ऊणयं आहारामाहारेमाणे समणे निग्गंथे नो पकामरसभोई त्ति वत्तव्वं सिया, से तं भत्तपाणदव्वोमोदरिया, से तं दव्वोमोदरिया,
से किं तं भावोमोदरिया? भावोमोदरिया अनेगविहा पन्नत्ता, तं जहा- अप्पकोहे अप्पमाणे अप्पमाए अप्पलोहे अप्पसद्दे अप्पझंझे, से तं भावोमोदरिया, से तं ओमोदरिया ।
से किं तं भिक्खायरिया? भिक्खायरिया अनेगविहा पन्नत्ता, तं जहा- दव्वाभिग्गहचरए खेत्ताभिग्गहचरए कालभिग्गहचरए भावाभिग्गहचरए उक्खित्तचरए निक्खित्तचए उक्खित्तनिक्खित्तचरए
दीपरत्नसागर संशोधितः]
[9]
[१२-उववाइय]
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38