Book Title: Agam 04 Ang 04 Samvayang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अइसयगुणउवसमणाणप्पगारआयरियभासियाणं वित्थरेणं थिर( वीर पा०)महे सीहिं विविहवित्थरभासियाणं च जगहियाणं| अदागंगुबाहु असिमणिखोमआइच्छभासियाणं विविहमहापसिणविजामणपसिणविजादेवयपयोगपहाणगुणप्पगासियाणं सब्भूयदु(विविह पा०)गुणप्पभावनरगणमइविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्ससव्वसव्वन्नुसम्मअस्सअबुहजणविबोहणकरस्सपच्चक्खयपच्चयकराणं पाहाणं विविहगुणमहत्था जिणवरप्पणीया आघविजति०, पण्हावागरणेसु णं परित्ता वायणा संखेज्जा अणुओगदारा जाव संखेजाओ संगहणीओ, से णं अंगठ्ठयाए दसमे अंगे एगे सुयक्खंधे पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेजाणि पयसयसहस्साणि प्यम्गेणं पं०, संखेजा अक्खरा अणंता गमा जाव चरणकरणपरूवणया आधविज्जति०, सेत्तं पण्हावागरणाई।१४५ से किं तं विवागसुयं ?, विवागसुए सुक्कडदुक्कडाणं कम्माणं फलविवागे आधविजंति, से समासओ दुविहे पण्णत्ते, तंजहा दुहविवागे चेव सुहविवागे चेव, तत्थ्णं दस दुहविवागाणि दस सुहविवागाणि, से किं तं दुहविवागाणि ?, दुहविवागेसु णं दुहविवागाणं नगराई उजाणाई चेइयाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ नगरगमणाई संसारपबंधे दुहपरंपराओय आघविनंति, सेत्तं दुहविवागाणि, से किं तंसुहविवागाणि?,सुहविवागेसुसुहविवागाणंणगराई उजाणाइंचेझ्याईवणखंडारायाणो अम्मापियरोसमोसरणाइंधम्मायरिया धम्मकहाओ इहलोइयपरलोइयइड्ढिविसेसा भोगपरिच्चाया पव्वज्जाओ सुयपरिग्गहा तवोवहाणाई परियागा पडिमाओ संलेहणाओ ॥श्रीसमवायाङ्ग मृ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113