Book Title: Agam 04 Ang 04 Samvayang Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नेसीती भवंतीतिमक्खायाई, सेत्तं परिकम्माई, से किं तं सुत्ताई?, २ अट्ठासीती भवंतीतिमक्खायाई, तं०- उजुगं परिणयापरिणयं | बहुभंगियं विष्यच्चइयं (विन(ज)यचरियं) अणंतरं परं समाणं संजूहं (मासाणं)संभिन्नं अहाच्च्यं (अहव्वायं नन्द्यां) सोवस्थिर वत्त) यं णंदावत्तं बहुलं पुढापुढे वियावृत्तं एवंभूयं दुआवत्तं वत्तमाणप्पयं समभिरूढं सव्वओभई प्रणाम( पस्सासं)दुपडिग्गहं इच्चेयाई बावीसं सुत्ताई छिण्णच्छेअणइआई ससमयसुत्तपरिवाडीए, इच्चेआई बावीस सुत्ताई अच्छिन्नच्छेयनइयाई आजीवियसुत्तपरिवाडीए, इच्चेआइंबावीसं सुत्ताई तिकणइयाइं तेरासियसुत्तपरिवाडीए, इच्चेआईबावीसं सुताईचउकणइयाई ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीती सुत्ताई भवंतीतिमक्खायाई, सेत्तं सुत्ताई, से किं तं पुव्वगयं ?, पुव्वगयं चउद्दसविहं पं०, तं० -उप्पायपुवं अग्गेणीयं वीरियं अस्थिणस्थिप्पवायं नाणप्पवायं सच्चप्पवायं आयप्पवायं कम्मप्पवायं पच्चक्खाणप्पवायं विजाणुष्पवायं अवंझ० पाणाऊ० किरियाविसालं लोगबिंदुसार, उप्पायपुव्वस्स णं दस वत्थू पं० चत्तारि चूलियावत्थू पं०, अग्गेणीयस्सणं पुव्वस्स चोइस वत्थू बारस चूलियावत्थू पं०, वीरियपवायस्स णं पुव्वस्स अट्ट वत्थू अट्ठ चूलियावत्थू पं०, अत्थिणस्थिष्यवायस्स णं पुव्वस्स अट्ठारस वत्थू दस चूलियावत्थू पं०, नाणप्पवायस्स णं पुव्वस्स बारस वत्थू पं०, सच्चप्पवायस्स णं पुव्वस्स दो वत्थू पं०, आयपवायस्स गं| पुवस्स सोलस वत्थू पं०, कम्प्यवायपुव्वस्स तीसंवत्थू पं०, पच्चक्खाणस्स णं पुव्वस्स वीसंवत्थू पं०, विज्जाणुष्पवायस्सणं पुवस्स पनरस वत्थू पं०, अवंझस्सणं पुवस्स बारस वत्थू पं०, पाणाउस्सणं पुवस्स तेरस वत्थू पं०, किरियाविसालस्सणं पुव्वस्स ॥श्रीसमवायाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal Use Only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113