Book Title: Adya Panchashaka Curni
Author(s): Haribhadrasuri, Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 171
________________ 155567 श्रावकधर्म-12 श्रावक पश्चाशकचूर्णिः । दिन कृत्यानि ॥ १४७॥ नवकारेण वियोहो अणुसरणं सावओ वयाई मे । जोगो चिइवंदणमो पञ्चक्खाणं च विहिपुव्वं ॥४२॥ नवकारेण-परमेट्ठिपंचगनमणकिरियाए परममंगलसरूवाए विबोहो-जागरण कायवं, तत्थ इमो विही-" नवकार चिंतणं माणसंमि से जागएण कायर्छ । सुत्ताविणयपवित्ती निवारिया होइ एवं तु ॥१॥" तहा अणुसरणं-अणुचिंतणं कायवाकायवपवित्तिनिवित्तिसाहगं, किं सरूवं तं?, भन्नइ-सावगो-सड्ढोऽहं, तहा वयाणि-अणुवयाईणि मे अत्थि, उवलक्खणं च इमं तेण-अमुगकुलोऽहं अमुगसीसो एकमाइ दवओ, अमुगंमि गामघराइएत्ति खेत्तओ, पभायमिमंति एवमाइ कालओ, मुत्ताइवाहाणं मज्झे का बाहा ? एवमाइ भावओ। ततो जोगो-मुत्तपरिचागसुइकरणाइवावारो कायबो, एवं हि देहबाधापरिहारे समाहीए चेइयवंदणाईणि भावउ अणुट्ठियाणि भवंति । ततो चेइयवंदण-पूयापुरस्सरं अरिहंतबिंबवंदणं, ओकारो गाहापूरणे । तओ पच्चक्खाणं आगमपसिद्धं कायवंति, चसदो समुच्चये, विहिपुत्वं-आगमभणियविहिपुत्वगं, न पुण जहिच्छाए ।। ४२॥ तयणतरं तह चेईहरगमणं सकारो वंदणं गुरुसगासे । पञ्चक्खाणं सवणं जइपुच्छा उचियकरणिज्जं ॥ ४३॥ तहा-विहिपुत्वगं चेइहरगमण-जिणबिंबभवणे गमणं पवेसो य विहीए कायबो, तत्थ गमणे विही-सवाए इड्डीए-आभरणादिरूवया सवाए दित्तीए सवाए जुत्तीए उचियपयस्थाण-परोप्परं संजोगेणं सबसमुदएण-परिवारादिसमुदाएण एवमाई । एवं हि पवयणपभावणा कया भवइ । पवेसविही पुण सञ्चित्ताणं दवाणं विउसरणयाए पुप्फतंबोलाईणं १, अच्चित्ताणं दवाणं अवि. उसरणयाए वत्थमुद्दियाईणं अपरिच्चाएणं २, एगसाडिएणं उत्तरासंगेणं ३, अणेगुत्तरिजसाडगनिसेहणत्थं इमं भणियं, इत्थीए पुण विणओणयाए गायलट्ठीए ३, चक्खुप्फासे अंजलिपग्गहेणं ४, मणसो एगत्तीभावेणंति ५, तत्थ य गएण सकारो-मल्लाईहिं १४७॥ Jain Education Inter For Private & Personel Use Only Mirjainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218