________________
155567
श्रावकधर्म-12
श्रावक
पश्चाशकचूर्णिः ।
दिन
कृत्यानि
॥ १४७॥
नवकारेण वियोहो अणुसरणं सावओ वयाई मे । जोगो चिइवंदणमो पञ्चक्खाणं च विहिपुव्वं ॥४२॥
नवकारेण-परमेट्ठिपंचगनमणकिरियाए परममंगलसरूवाए विबोहो-जागरण कायवं, तत्थ इमो विही-" नवकार चिंतणं माणसंमि से जागएण कायर्छ । सुत्ताविणयपवित्ती निवारिया होइ एवं तु ॥१॥" तहा अणुसरणं-अणुचिंतणं कायवाकायवपवित्तिनिवित्तिसाहगं, किं सरूवं तं?, भन्नइ-सावगो-सड्ढोऽहं, तहा वयाणि-अणुवयाईणि मे अत्थि, उवलक्खणं च इमं तेण-अमुगकुलोऽहं अमुगसीसो एकमाइ दवओ, अमुगंमि गामघराइएत्ति खेत्तओ, पभायमिमंति एवमाइ कालओ, मुत्ताइवाहाणं मज्झे का बाहा ? एवमाइ भावओ। ततो जोगो-मुत्तपरिचागसुइकरणाइवावारो कायबो, एवं हि देहबाधापरिहारे समाहीए चेइयवंदणाईणि भावउ अणुट्ठियाणि भवंति । ततो चेइयवंदण-पूयापुरस्सरं अरिहंतबिंबवंदणं, ओकारो गाहापूरणे । तओ पच्चक्खाणं आगमपसिद्धं कायवंति, चसदो समुच्चये, विहिपुत्वं-आगमभणियविहिपुत्वगं, न पुण जहिच्छाए ।। ४२॥ तयणतरं
तह चेईहरगमणं सकारो वंदणं गुरुसगासे । पञ्चक्खाणं सवणं जइपुच्छा उचियकरणिज्जं ॥ ४३॥
तहा-विहिपुत्वगं चेइहरगमण-जिणबिंबभवणे गमणं पवेसो य विहीए कायबो, तत्थ गमणे विही-सवाए इड्डीए-आभरणादिरूवया सवाए दित्तीए सवाए जुत्तीए उचियपयस्थाण-परोप्परं संजोगेणं सबसमुदएण-परिवारादिसमुदाएण एवमाई । एवं हि पवयणपभावणा कया भवइ । पवेसविही पुण सञ्चित्ताणं दवाणं विउसरणयाए पुप्फतंबोलाईणं १, अच्चित्ताणं दवाणं अवि. उसरणयाए वत्थमुद्दियाईणं अपरिच्चाएणं २, एगसाडिएणं उत्तरासंगेणं ३, अणेगुत्तरिजसाडगनिसेहणत्थं इमं भणियं, इत्थीए पुण विणओणयाए गायलट्ठीए ३, चक्खुप्फासे अंजलिपग्गहेणं ४, मणसो एगत्तीभावेणंति ५, तत्थ य गएण सकारो-मल्लाईहिं
१४७॥
Jain Education Inter
For Private & Personel Use Only
Mirjainelibrary.org