Book Title: Adya Panchashaka Curni
Author(s): Haribhadrasuri, Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 194
________________ श्रावकधर्मपश्चाशक चूर्णिः परि.१ SCSSAGE प्रमाणानामकारादिक्रमः गाथाद्याशः पृष्टांक: निर्दिष्टानिर्दिष्टस्थलानि | गाथाद्यायशः पृष्टांकः निर्दिष्टानिर्दिष्टस्थलानि जो जिणदिढे भावे (उत्त० गा० १०७८)| तम्हा कम्माणीयं (आचा०नि० २२१) जो जेण सुद्धधम्मे (पंचा०टी०, प०८)| तम्हा गीयत्थेणं १२९ (व्य० उ०१० गा०४३४) जो जेणं वाहिजइ १५७ (पंचव० गा०८९०)| तयभावम्मि आलोए १३० ( जो संजओ वि एयासु १३८ (बृह. गा०१३०३)| | तसपाण बीयरहिए १३९ (व्य० उ० १० गा० ५६६) जो सुत्तमहिजंतो (उत्त० गा० १०८१)| तस्स णं बहूई सीलब्बय ११९ (दशा० सू०२०) झायइ पडिमाए ठिओ १२० (पंचा० गा० ४६३) तस्स य चरिमाहारो १३२ (व्य० उ० १० गा० ४१४) ठाणदिसिपगासणया ६२ ( ओघ० गा० ५६४) तं च करेंतो सव्वं १४४ (नव० स्वो०, ५० ३२) तं तह दुल्लहलंभं (आव०नि०८४०) तणकट्टेहिं व अग्गी ) तं तारिसयं रयणं १३४ (व्य० उ० १० गा० ५२८) तणसंथारनिसण्णोवि १५७ (संस्ता० गा०४८)| तं दुविहं नायव्वं १३९ तण्हा छेयंमि कए १३२ (व्य० उ० १० गा० ४९७) तंमि कए वज्जेजा १४४ तचायगोलकप्पो ८१ (आव० चू० भा०२, पृ० २९४)| तंमि वि कए समाणे ११८ (श्रा०प्र० गा० ३७४) तत्थ असंपत्तो अत्थो ७० (दश०नि० २६२) तं सत्तिओ करेज्जा १०३ (आव० चू०भा०२, पृ०३०४) ROCOLARSA5% १७०।। Jain Education in For Private & Personal Use Only bolww.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218