Book Title: Adya Panchashaka Curni
Author(s): Haribhadrasuri, Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 211
________________ भावकधर्म चतुर्थ परिशिष्टम्। पञ्चाशक चूर्णिः परि.४ विशिष्टनाम्नामकारादिक्रमः ॥१८७॥ CROCITOCHROCCASIOCTOCOCC चूर्णिगतविशिष्टनाम्नामकारादिक्रमः। नाम पृष्ठं । नाम पृष्टं । नाम पृष्ठं । नाम अग्गिकुमारो १४१ | अपइट्ठाणं २९ । अंजणगो उज्जेणि अग्गियओ १५४ अभओ ३७, ४८ आणंदो उज्जेणी अजियसेणो अभयदेवमुणिवइ आवस्सगचुन्नियारो ११० उजेंतो अजसुहत्थी अरहनयो १३४ इब्भवहूगा (इसवडूगा) ३० उत्तरमहुरा अट्ठावयं अरहण्णत्तो १३४, १३५ इला उमासाइवायगो अद्धमागभासा अरमित्तो १३४ इलापुत्तो २९,४२,४३ उलूगो अन्ने ७४, ७५, ७६, | अवंतीसुकुमालो १४२ इलावद्धणो एरावणो इंददत्तो ८०, असोगवणिया ८५, ९४, । कण्हो १००, १०५, ११०, | अंगओ इंदनागो २९, ३४, ३५ कत्तिओ ११४, ११५, ११७, अंगरक्खसड्ढो इंदपुरं १५४ कत्तियसेट्ठी १२६, १५१,१५४, | अंगरिसि २८ | इंदमहो ४१ । कयपुण्णओ ARCISRAERASACRORG १८७ ___Jain Education For Private & Personel Use Only Hrwww.jainelibrary.org

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218