Book Title: Adya Panchashaka Curni
Author(s): Haribhadrasuri, Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्मगुणाः चित्तविन्यासे संवेगः
श्रावकधर्म
सप्पुरिसो ॥५॥"त्ति । अहवा-खणलाभो दीवनायं च, तत्थ खणलाभो वक्खाणिओ चेव, दीवनायं पुण जहा-"अंधयारे पश्चाशक
महाघोरे, दीवो ताणं सरीरिणं । एवमन्नाणतामिस्से, भीसणमि जिणागमो ॥१॥ अहवा-" दीवो ताणं सरीरीणं, समुद्दे चूर्णिः | दुत्तरे जहा | धम्मो जिणिंदपन्नत्तो, तहा संसारसागरे ॥ २॥" तहा-धम्मस्स-सुयचारित्तरूवस्स गुणा-उवगारा फलाणि ॥१५७॥ ४
धम्मगुणा तेसु, चसद्दो समुच्चये, विविहेसु-बहुविहेसु इहलोगपरलोगरिसएसु, जहा भणियं-"तणसंथारनिसण्णोवि मुणिवरो भट्ठरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ? ॥१॥" एवमाइ ॥ ४८॥ तहा
बाहगदोसविवक्खे धम्मायरिए य उज्जयविहारे । एमाइचित्तणासो संवेगरसायण देह ।। ४९॥
जेहिं जेहिं अत्थकामरागाइहिं धम्माहिगारी पुरिसो कुसलाणुठाणाओ पाडिजइ ते बाहगदोसा तेसिं विवक्खोपडिवक्खभावणा तत्थ चित्तविनासो कायबो, जओ भणियं-" जो जेणं वाहिजइ दोसेणं वेयणाइविसएणं । सो खलु तस्स विवक्खं तबिसयं चेव झाएजा ॥१॥" वेयणत्ति अस्थमाई-" अत्थंमि रागभावे तस्सेव उवजणाइसंकेसं । भावेज धम्महेउं अभावमो तहय तस्सेव ॥१॥" एवमाइ, तहा-धम्मायरिए-बोहिदायगे गुरुमि, एवं चित्तविनासो कायबो, जहा-" संमत्तदायगाणं दुप्पडियारं भवेसु बहुएसु । सत्वगुणमेलियाहिवि उवयारसहस्सकोडीहिं ॥१॥" एवमाइ, तहा उज्जयविहारे चित्त. विन्नासो कायबो, "जहा कइया होही सो वासरो उ गीयत्थगुरुसमीवंमि । सबविरई पवज्जिय विहरिस्सामी अहं जमि ॥१॥" एवमाइ, चित्तनासो किं करेइ ?, भन्नइ-संवेगरसायणं देह'त्ति संवेगो-संसारनिव्वेओ मोक्खाणुरागो वा सो चेव रसायणंअमयं अजरामरत्तकारणचाओ संवेगरसायणं, तं देइ-पयच्छइ, एवं चित्तविन्नासे संवेगो उप्पज्जइत्ति ।। ४९ ॥ ततो
CRORSCREA4%
A
Plu १५७॥
Jain Education
a
l
For Private
Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218