SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ धर्मगुणाः चित्तविन्यासे संवेगः श्रावकधर्म सप्पुरिसो ॥५॥"त्ति । अहवा-खणलाभो दीवनायं च, तत्थ खणलाभो वक्खाणिओ चेव, दीवनायं पुण जहा-"अंधयारे पश्चाशक महाघोरे, दीवो ताणं सरीरिणं । एवमन्नाणतामिस्से, भीसणमि जिणागमो ॥१॥ अहवा-" दीवो ताणं सरीरीणं, समुद्दे चूर्णिः | दुत्तरे जहा | धम्मो जिणिंदपन्नत्तो, तहा संसारसागरे ॥ २॥" तहा-धम्मस्स-सुयचारित्तरूवस्स गुणा-उवगारा फलाणि ॥१५७॥ ४ धम्मगुणा तेसु, चसद्दो समुच्चये, विविहेसु-बहुविहेसु इहलोगपरलोगरिसएसु, जहा भणियं-"तणसंथारनिसण्णोवि मुणिवरो भट्ठरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ? ॥१॥" एवमाइ ॥ ४८॥ तहा बाहगदोसविवक्खे धम्मायरिए य उज्जयविहारे । एमाइचित्तणासो संवेगरसायण देह ।। ४९॥ जेहिं जेहिं अत्थकामरागाइहिं धम्माहिगारी पुरिसो कुसलाणुठाणाओ पाडिजइ ते बाहगदोसा तेसिं विवक्खोपडिवक्खभावणा तत्थ चित्तविनासो कायबो, जओ भणियं-" जो जेणं वाहिजइ दोसेणं वेयणाइविसएणं । सो खलु तस्स विवक्खं तबिसयं चेव झाएजा ॥१॥" वेयणत्ति अस्थमाई-" अत्थंमि रागभावे तस्सेव उवजणाइसंकेसं । भावेज धम्महेउं अभावमो तहय तस्सेव ॥१॥" एवमाइ, तहा-धम्मायरिए-बोहिदायगे गुरुमि, एवं चित्तविनासो कायबो, जहा-" संमत्तदायगाणं दुप्पडियारं भवेसु बहुएसु । सत्वगुणमेलियाहिवि उवयारसहस्सकोडीहिं ॥१॥" एवमाइ, तहा उज्जयविहारे चित्त. विन्नासो कायबो, "जहा कइया होही सो वासरो उ गीयत्थगुरुसमीवंमि । सबविरई पवज्जिय विहरिस्सामी अहं जमि ॥१॥" एवमाइ, चित्तनासो किं करेइ ?, भन्नइ-संवेगरसायणं देह'त्ति संवेगो-संसारनिव्वेओ मोक्खाणुरागो वा सो चेव रसायणंअमयं अजरामरत्तकारणचाओ संवेगरसायणं, तं देइ-पयच्छइ, एवं चित्तविन्नासे संवेगो उप्पज्जइत्ति ।। ४९ ॥ ततो CRORSCREA4% A Plu १५७॥ Jain Education a l For Private Personal Use Only www.jainelibrary.org
SR No.600057
Book TitleAdya Panchashaka Curni
Original Sutra AuthorHaribhadrasuri
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages218
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy