________________
धर्मगुणाः चित्तविन्यासे संवेगः
श्रावकधर्म
सप्पुरिसो ॥५॥"त्ति । अहवा-खणलाभो दीवनायं च, तत्थ खणलाभो वक्खाणिओ चेव, दीवनायं पुण जहा-"अंधयारे पश्चाशक
महाघोरे, दीवो ताणं सरीरिणं । एवमन्नाणतामिस्से, भीसणमि जिणागमो ॥१॥ अहवा-" दीवो ताणं सरीरीणं, समुद्दे चूर्णिः | दुत्तरे जहा | धम्मो जिणिंदपन्नत्तो, तहा संसारसागरे ॥ २॥" तहा-धम्मस्स-सुयचारित्तरूवस्स गुणा-उवगारा फलाणि ॥१५७॥ ४
धम्मगुणा तेसु, चसद्दो समुच्चये, विविहेसु-बहुविहेसु इहलोगपरलोगरिसएसु, जहा भणियं-"तणसंथारनिसण्णोवि मुणिवरो भट्ठरागमयमोहो । जं पावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि ? ॥१॥" एवमाइ ॥ ४८॥ तहा
बाहगदोसविवक्खे धम्मायरिए य उज्जयविहारे । एमाइचित्तणासो संवेगरसायण देह ।। ४९॥
जेहिं जेहिं अत्थकामरागाइहिं धम्माहिगारी पुरिसो कुसलाणुठाणाओ पाडिजइ ते बाहगदोसा तेसिं विवक्खोपडिवक्खभावणा तत्थ चित्तविनासो कायबो, जओ भणियं-" जो जेणं वाहिजइ दोसेणं वेयणाइविसएणं । सो खलु तस्स विवक्खं तबिसयं चेव झाएजा ॥१॥" वेयणत्ति अस्थमाई-" अत्थंमि रागभावे तस्सेव उवजणाइसंकेसं । भावेज धम्महेउं अभावमो तहय तस्सेव ॥१॥" एवमाइ, तहा-धम्मायरिए-बोहिदायगे गुरुमि, एवं चित्तविनासो कायबो, जहा-" संमत्तदायगाणं दुप्पडियारं भवेसु बहुएसु । सत्वगुणमेलियाहिवि उवयारसहस्सकोडीहिं ॥१॥" एवमाइ, तहा उज्जयविहारे चित्त. विन्नासो कायबो, "जहा कइया होही सो वासरो उ गीयत्थगुरुसमीवंमि । सबविरई पवज्जिय विहरिस्सामी अहं जमि ॥१॥" एवमाइ, चित्तनासो किं करेइ ?, भन्नइ-संवेगरसायणं देह'त्ति संवेगो-संसारनिव्वेओ मोक्खाणुरागो वा सो चेव रसायणंअमयं अजरामरत्तकारणचाओ संवेगरसायणं, तं देइ-पयच्छइ, एवं चित्तविन्नासे संवेगो उप्पज्जइत्ति ।। ४९ ॥ ततो
CRORSCREA4%
A
Plu १५७॥
Jain Education
a
l
For Private
Personal Use Only
www.jainelibrary.org