Book Title: Adhar Abhishek Vidhi Author(s): Jinendrasuri, Publisher: Harshpushpamrut Jain Granthmala View full book textPage 6
________________ अढार अभिषेक विधिः । ॥४॥ Jain Education Internat सहदेव्यादिसदौषधि-वर्गेणोदत्तितस्य बिम्बस्य । गन्धतन्मिश्रं विम्बो-परिपतज्जलं हरतु दुरितानि ॥२॥ ॥ इति पंचमस्नात्रम् ॥ 'नमोऽर्हत' कही - "ॐ हाँ ह्रीं परम अर्हते सहदेव्यादिसदौषधिना सह स्नापयामीति स्वाहा " छट्टु (प्रथमाष्टकवर्ग ) स्नात्र उपलोट वि० आठ वस्तुओनु चूर्ण करी कलश भरवाना जलमां नाखषु सुपवित्रमूलिकावर्ग-मर्दिते तदुदकस्य शुभधारा । बिम्बेऽधिवाससमये, यच्छतु सौख्यानि निपतन्ती ॥१॥ उपलोट- बालोद - ही वर्णी देवदारवः । ज्येष्ठी मधु ऋद्धिदुर्वा, स्नापयामि जिनेश्वरम् ||२|| “ॐ हाँ ह्रीँ परम अर्हते उपलोटाद्यष्टकवर्गेण स्नापयामीति स्वाहा " सातमु (द्वितीयाष्टकवर्ग ) स्नात्र ॥ इति षष्ठस्नात्रम् ॥ पतंजारी वि० आठ वस्तुओनु' चूर्ण करी कलश भरवाना पाणीमां नाखवु'. 'नमोऽर्हत' कही— कुष्ठाद्योषघि सन्मिश्रे तद्यु तं पतन्नीरम् । बिम्बे कृतसन्मित्रं, कमौघं हन्तु भव्यानाम् ॥ १ ॥ पतञ्जरी विदारी च, कचूरः कच्चुरी नखः । कङ्कोडी क्षीरकन्दश्च, मुसलैः स्नापयाम्यहम् ||२|| "ॐ हाँ हीँ परम अर्हते पतआर्यष्टकवर्गेण स्नापयामीति स्वाहा " ॥ इति सप्तमस्नात्रम् ॥ For Personal & Private Use Only *********************** ॥४॥ www.jainlibrary.orgPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26