Book Title: Adhar Abhishek Vidhi
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥१७॥
कनक-पञ्चरत्न-कषाय मृत्तिका-मूलिका-अष्टवर्ग-सौषधि-गन्ध-वास-चन्दन-कुडकुम
तीर्थोदक-कप्पूर (तत इक्षरस-घृतवधिदुग्ध)-स्नानम् ।
शस्य चर्चनम् । पुष्पारोपणम् । लग्नसमये सदशवस्त्रेणाच्छादनम् । ४ मुद्रान्यासः । चतुःस्त्रीप्रोखणकम् । ध्वजाधिवासनं वासधूपादिप्रदानतः। ॐ श्री ठ:'-ध्वजावंशस्याभिमन्त्रणम् इत्यधिवासना । जवारक-फलोहलिबलिढौकनम् । * आरात्रिकावतारणम् । अधिकृतजिनस्तुत्या चैत्यवन्दनम् । स्तुतित्रिकानन्तरं शान्तिनाथकायोत्सर्गः पश्चात् श्रुतदे० १, शान्तिदे० २, शासनदे० ३, अम्बिकादे० ४, क्षेत्रदे० ५, अधिवासनादे० ६, कायोत्सर्गः चतुर्विंशतिस्तवचिन्तनं तस्या एव स्तुतिः-'पातालमन्तरिक्षं, भवनं वा०' समस्तवैयावृत्य करकायोत्सर्गः । स्तुतिदानम् । उपविश्य शक्रस्तवपाठः। शान्तिस्तवादिभणनम् । बलिसप्तधान्यफलोहलिवासपुष्पधूपादिवासनम् । ध्वजस्य चैत्यपाश्र्वेण प्रदक्षिणाकरणम् । शिखरे पुष्पाञ्जलिः । कलशस्नानम् । वजागृहे मर्कटिकारूपे पञ्चरत्ननिक्षेपः । इष्टांशे ध्वजानिक्षेपः । ॐ श्री ठः' अनेन रिमन्त्रेण वासक्षेपः। इति * प्रतिष्ठा । फलोहलि-सप्तधान्यबलि-मोरिंडकमोदकादिवस्तूनां प्रक्षेपणम् । महाध्वजस्य ऋजुगत्या प्रतिमाया दक्षिणकरे बन्धनम् । प्रवचनमुद्रया सूरिणा धर्मx चक्रमुद्राथी दंडने सर्व जग्याए स्पर्श करवो. अने सुरभि-परमेष्टि-गरुड-अंजलि अने गणधरमुद्रा देखाडवी। +७-२१ के १०८ बार मन्त्र भणवो श्लोक कलशप्रतिष्ठामां जूओ. प्रतिष्ठामन्त्र:-'वीरे वीरे जयवीरे' सात बार ।
॥१७॥
For Personal Private Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26