Book Title: Adhar Abhishek Vidhi
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 18
________________ अढार अभिषेक विधिः । ध्वजारोपण विधिः ॥१६॥ जह जंबुस्स - पइट्ठा, - जंबुद्दिवाण मज्झयारंमि । आचंदसूरियं तह, होउ इमा सुपट्टत्ति ॥४॥ (आर्या) जह लवणस्स पइट्ठा, समत्थउदहीण मज्झयारमि। " " " " " ॥५॥ () पुष्पाञ्जलि प्रक्षेपः । धर्म देशना ॥ ॥ अथ ध्वजारोपणविधिः ॥ भूमिशुद्धिः, गन्धोदकपुष्पादिसत्कारः । अमारिघोषणम् । संघाह्वानम् । दिकपालस्थापनम् । वेदिकाविरचनम् । नन्द्यावर्तलेखनम् । ततः सूरिः कंकणमुद्रिकाहस्तः सदशवस्त्रपरिधानः सकलीकरणं शुचिविद्यां चारोपयति । स्नपनकारानभिमन्त्रयेत् । अभिमन्त्रितदिशाबलिप्रक्षेपणं धूपसहितं सोदकं क्रियते । “ॐ ही क्ष्वी सर्वोपद्रवं रक्ष रक्ष स्वाहा" इति बल्यभिमन्त्रणम् । दिक्पालाहानम्-ॐ इन्द्राय सायुधाय सवाहनाय सपरिजनाय ध्वजारोपणे आगच्छ आगच्छ स्वाहा । एवं-ॐ अग्नये-ॐ यमाय-ॐ नैऋतये-ॐ वरुणाय-ॐ वायवे-ॐ कुबेराय-ॐ ईशानायॐ ब्रह्मणे-ॐ नागाय-आगच्छ आगच्छ स्वाहा । शान्तिबलिपूर्वकं विधिना मूलप्रतिमास्नानम् । तदनु चैत्यवन्द संघसहितेन (नंदीना देववंदन करवा स्तवन लघुशांति) गुरुणा कार्यम् । 'वंशे-अभिनवसुगंधिविकसित' कुसुमाञ्जलिक्षेपः, तिलकं पूजनं च । हिरण्यकलशादिस्नानानि पूर्ववत् । १. चार खूणे चार नव नव इंचनी वेदिकाओ करवो. .. EXXXXXXXXXXXXXXXXXXXXXXXX ॥१६॥ Jain Education a l For Personal & Private Use Only www.janeiro

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26