Book Title: Adhar Abhishek Vidhi
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 25
________________ ॥२३॥ बृहत्स्नात्रविधिना जिनस्नात्रं, लघुपश्चवलयनन्द्यावर्तस्थापनम् , तत्पूजनम् , कलशप्रतिष्ठावत् । ततः परिकरे सप्तधान्यपूर्वकं वर्धापनं अङ्गुलीद्वयोवीकरणेन रौद्रदृष्टया वामहस्तचुलुकेन जलाच्छोटनम् , अक्षतघृतपात्रदानम् , ततः ॐ ह्रीं श्री जयन्तु जिनोपासका सकला भवन्तु स्वाहा" इति मन्त्रेण परिकरस्य गंधाक्षतपुष्पधूपरीपनैवेद्यः पूजनं सदशवस्त्रेणाच्छादनं ततश्च तिसृभिः स्तुतिमिश्चैत्यवन्दनं ततः शान्ति-श्रुत-क्षेत्र-मवन-शासन-वैयावृत्यकर-प्रतिष्ठादेवताकायोत्सर्गस्तुतयः पूर्ववद ततः सम्प्राप्तायां लग्नवेलायां बादशभिर्मुद्राभिः सूरिमन्त्रेण वासममिमन्त्र्य सर्वजनं दूरतः कृत्वा एमिर्मन्त्रैर्वासक्षेपं विदध्यात् मन्त्री यथा- ... “ॐ ह्रीं श्रीं अप्रतिचक्रे धर्मचक्राय नमः" इति धर्मचक्रे वासक्षेपत्रिः। "ॐ घृणि च द्रा ऐंछौं ठाठःक्षां क्षी सर्वग्रहेभ्यो नमः" इति ग्रहेषु वासक्षेपस्त्रिः। “ॐ ह्रीं श्रीं आधारशक्तिकमलासनाय नमः" इति सिंहासने पासक्षेपत्रिः। "हीं श्रीं अद्भकेभ्यो नमः" इति चामरकरद्वये वासक्षेपत्रिः। "ॐ ह्रीं विमलवाहनाय नमः" इति गजदये वासक्षेपास्त्रः। "ॐपुष्करेभ्यो नमः" इति मालाद्वये वासक्षपत्रिः "ॐ श्रीशाधराय नमः" इति शाकघरे वासक्षेपत्रिः। "पूर्णकलशाय नमः" इति कलशे वासक्षेपखिः। EXXXXXXXXXXXXXXXXXXXXXXXXX ॥२३॥ Jain Education International For Personal & Private Use Only n yong

Loading...

Page Navigation
1 ... 23 24 25 26