Book Title: Adhar Abhishek Vidhi
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 24
________________ अढार अभिषेक विधिः । जिना परिकर प्रतिष्ठा विधि। ॥२२॥ आत्माऽऽलोकविधौ जिनोऽपि सकल-स्तीघ्र तपो दुश्चरं, दानं ब्रह्म परोपकारणं, कुर्वन परिस्फूर्जति।। सोऽयं यत्र सुखेन राजति स वै, तीर्थाधिपस्याग्रतो, निमेयः परमार्थवृत्तिविदुरैः, संज्ञानिभिर्दर्पणः ॥६॥ (शादूर्ल) ॥अथ जिनबिम्ब-परिकर-प्रतिष्ठाविधिः॥ यदि जिनबिम्बेन सह परिकरो भवति तदा जिनबिम्बप्रतिष्ठायामेव वासक्षेपमात्रेण परिकरप्रतिष्ठा पूर्यते । प्रथमभूते परिकरे पृथक्प्रतिष्ठा विधीयते । । परिकराकारो यथा-विम्बाधो गजसिंहकीचरूपाङ्कितं सिंहासनं पार्श्वयोश्चधमरौ तयोहिश्चाञ्जलिकरौ मस्तकोपरि क्रमोपरिस्थं छत्रत्रयं तत्पावयोरुभयोः काश्चनकलशाकितशुण्डाग्रं श्वेतगजद्वयं गजोपरि झञ्झरवायकरा: पुरुषाः तद्प्रयोः मालाकारौ शिखरे शाखेवीयाः तदुपरि कलशः, मतान्तरे-सिंहासनमध्यभागे हरिणद्वयतोरणाङ्कितं धर्मचक्र' तत्पार्श्वयोरुभय : ग्रहमृतयः एवं निष्पन्ने परिकरे विम्वप्रतिष्ठोचिते लग्ने-भूमिशुद्धिकरणं, अमारिघोषणं, सङ्घाहानम् , EXXXXXXXXXXXXXXXXXXXXXXXXX Jain Education n ational For Personal & Private Use Only www.ebayora

Loading...

Page Navigation
1 ... 22 23 24 25 26