Book Title: Adhar Abhishek Vidhi
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 17
________________ ॥१५॥ CONOMICXXXXXXXXXXXXXXXXRAERAL "ॐ स्थावरे तिष्ठ तिष्ठ स्वाहा" वस्त्रेणाच्छादनं, जम्बीरादिफलोहलिबलेनिक्षेपः । तदुपरि सप्तधान्यकस्य च आरात्रिकावतारणं चैत्यवन्दनम् । स्तुतित्रिकानन्तरम् सिद्धा. अधिवासनादेव्याः कायोत्सर्गः। चतुर्विंशतिस्तवचिन्ता । तस्याः स्तुतिः पातालमन्तरिक्ष, भुवनं वा या समाश्रिता नित्यम् । साऽत्राऽवतरतु जैने, कलशेऽधिवासनादेवी॥ (आर्या) शा. १ ० २ समस्तवै० ३। तदनन्तरं नमु० तः जयवीयरायान्तं तदनु शान्तिबलिं क्षिप्त्वा शक्रस्तवेन चैत्यवन्दनं शान्तिभणनं प्रतिष्ठादेवताकायोत्सर्गः चतुर्विश० । यदधिष्ठिता० प्रतिष्ठास्तुतिदानम् । अक्षताञ्जलिभृतलोकसमेतेन मङ्गलगाथापाठः कार्यः। नमोऽर्हत सिद्धा. जह सिद्धाण पइट्ठा, तिलोयचूडामणिमि सिद्धिपए। आचंदररियं तह, होउ इमा सुपइत्ति ॥१॥ (आर्या) जह सग्गस्स पट्टा, समत्थलोयस्स मज्झयारंमि। , , , , ॥२॥ (G) जह मेरुस्स पइट्ठा,' 'दीवसमुदाण मज्झयामि । " " " " " ॥३॥ (..) ॥१५॥ -१. आरतिश्लोक:-दुष्टमुरासुररचितं, जरैःकृतं, दृष्टिदोषजं विघ्नम् । तद् गच्छत्वतिदूरं, भविककृतारात्रिकविघाने ।। (आर्या). For Personal Price Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26