Book Title: Adhar Abhishek Vidhi
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 11
________________ ॥९॥ पंदरमु (केशर साकर) स्नात्र केशर अने साकरने जलमां नाखी कलश भरी 'नमोऽहत्' कही काश्मीरज सुविलिप्त, बिम्वं तच्छिरसि धारयाभिनवम् । सन्मन्त्र-युक्तयाशुचि-जेनं स्नपयामि सिध्ध्यर्थम् ॥ १॥ वाचः स्फार-विचार-सारमपरैः स्यादाद-शुद्धामृत-स्यन्दिन्या परमार्हतः कथमपि प्राप्यं न सिद्धात्मनः। मुक्तिश्री-रसिकस्य यस्य सुरस-स्नात्रेण किं तस्य च,श्रीपादवय-भक्ति-भावितधिया कुर्मः प्रभोस्तत्पुनः॥२॥ "ॐ हाँ ही परम अर्हते काश्मीरजशर्कराभ्यां स्नापयामीति स्वाहा" ॥ इति पश्चदशस्नात्रम् ॥ चंद्र-सूर्यनु दर्शन करावाय एटले यिोने आरोसो देखाडवो । सोलमु (तीर्थोदक) स्नात्र गंगा आदि एकसो आठ तीर्थोनां पाणी नाखी, 'नमोऽहत्' कहीजलधि-नदी-द्रहकुण्डेषु, यानि-तीर्थोदकानिशुद्धानि। तैमन्त्र-संस्कृतैरिह, बिम्बस्नपयामि सिद्ध्यर्थम् ॥१॥ Jain Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26