SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ॥९॥ पंदरमु (केशर साकर) स्नात्र केशर अने साकरने जलमां नाखी कलश भरी 'नमोऽहत्' कही काश्मीरज सुविलिप्त, बिम्वं तच्छिरसि धारयाभिनवम् । सन्मन्त्र-युक्तयाशुचि-जेनं स्नपयामि सिध्ध्यर्थम् ॥ १॥ वाचः स्फार-विचार-सारमपरैः स्यादाद-शुद्धामृत-स्यन्दिन्या परमार्हतः कथमपि प्राप्यं न सिद्धात्मनः। मुक्तिश्री-रसिकस्य यस्य सुरस-स्नात्रेण किं तस्य च,श्रीपादवय-भक्ति-भावितधिया कुर्मः प्रभोस्तत्पुनः॥२॥ "ॐ हाँ ही परम अर्हते काश्मीरजशर्कराभ्यां स्नापयामीति स्वाहा" ॥ इति पश्चदशस्नात्रम् ॥ चंद्र-सूर्यनु दर्शन करावाय एटले यिोने आरोसो देखाडवो । सोलमु (तीर्थोदक) स्नात्र गंगा आदि एकसो आठ तीर्थोनां पाणी नाखी, 'नमोऽहत्' कहीजलधि-नदी-द्रहकुण्डेषु, यानि-तीर्थोदकानिशुद्धानि। तैमन्त्र-संस्कृतैरिह, बिम्बस्नपयामि सिद्ध्यर्थम् ॥१॥ Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600248
Book TitleAdhar Abhishek Vidhi
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1987
Total Pages26
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy