SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ अढार अभिषेक विधिः । ||८|| Jain Education International तेरमु ं (वास) स्नात्र १ चंदन २ केशर अने ३ कपूरतु चूर्ण करी कलश भरवाना जलमां नाखं. 'नमोऽर्हत्' कही - हृद्य-राह्लादकरैः, स्पृहणीयै-र्मन्त्रसंस्कृतै- जैनम् । स्नपयामि सुगतिहेतो - वसैरधिवासितं बिम्बम् ॥ १॥ शिशिर कर-कराभैश्चन्दनैश्चन्द्र मिश्रः - बहुल-परिमलौघैः प्रीणितं प्राणगन्धैः । विनमदमर - मौलिः प्रोक्त- रत्नांशु-जालैः, जिनपति-वरशृङ्ग स्नापयेद्भावभक्त्या ॥ २ ॥ “ॐ ह्रीँ ह्रीँ ँ परम अर्हते सुगन्धवासचूर्णैः स्नापयामीति स्वाहा " ॥ इति त्रयोदशं स्नात्रम् ॥ चौदमु ं (चन्दनदुग्ध) स्नात्र चंदनने दुधना कलशमां नाखी 'नमोऽर्हत' कही - शीतलसरस-सुगन्धि-र्मनोमतश्चन्दन-दुमसमुत्थः । चन्दनकल्कः सजलो, मन्त्रयुतः पततु जिनबिम्बे ॥ १ ॥ क्षीरेणाक्षत-मन्मथस्य च महत् श्रीसिसि - कान्तापतेः, सर्वज्ञस्य शरच्छशाङ्क-विशद- ज्योत्स्ना - रसस्पर्द्धिना । कुर्मः सर्वसमृद्धयस्त्रिजगदानन्दप्रदं भूयसा स्नानं सदिकसत्कुशेशयपद - न्यासस्य शस्याकृतेः ||२|| “ॐ ह्रीँ ह्रीँ परम अर्हते चीरचन्दनाभ्यां स्नापयामीति स्वाहा " ॥ इति चतुर्दशस्नात्रम् ॥ For Personal & Private Use Only 11411 www.jainelibrary.org
SR No.600248
Book TitleAdhar Abhishek Vidhi
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1987
Total Pages26
LanguageSanskrit
ClassificationManuscript, Ritual, & Vidhi
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy