Book Title: Adhar Abhishek Vidhi
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 9
________________ ॥७॥ अगीयार# (पुष्प) स्नात्र सेवंत्रा चमेली मोगरा गुलाब जुई ए जातना फुलो कलश भरवाना पाणीमा नाखवा. 'नमोऽर्हत्' कही. अधिवासितं सुमन्त्रः, सुमनः किञ्जल्कराजितं तोयम् । तीर्थजलादि-सुपृक्तं, कलशान्मुक्त पततु बिम्बे ॥ १ ॥ सुगन्ध-परिपुष्पौघे-स्तीर्थोदकेन संयुतैः। भावना-भव्यसन्दोहैः, स्नापयामि जिनेश्वरम् ॥ २ ॥ "ॐ हाँ ह्रीं परम अर्हते पुष्पौधैः स्नापयामीति म्वाहा" ॥ इति एकादशस्नात्रम् ॥ . बारमु (गन्ध) स्नात्र १ केसर २ कपूर ३ कस्तूरी ४ अगर ५ चंदन ए घसी जलमां नाखी 'नमोऽहत्' कहीगन्धाङ्गस्नानिकया, सन्मृष्टं तदुदकस्य धाराभिः। स्नपयामि जैनबिम्ब, कर्मोधच्छित्तये शिवदम् ॥१॥ कुंकुमादिकरिश्च, मृगमदेन संयुतः। अगरश्चन्दनमित्रैः, स्नापयामि जिनेश्वरम् ॥ २ ॥ .. "ॐ हाँ ही परम अहते गन्धेन स्नापयामीति स्वाहा"। ।। इति द्वादशं स्नात्रम् ॥ ॥७ ॥ Jain Education international For Personal & Private Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26