Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 976
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७३३] (०३) प्रत सूत्रांक [७३३]] गाथा: श्रीस्थाना- दंतेत्तिपदे, तथाहि-'विणयसंपन्ने नाणसंपन्ने दसणसंपन्ने चरणसंपन्नेत्ति, 'अमायी अपच्छाणुताषीति पदद्वयमिहाधिक १० स्थानासूत्र- प्रकटं च, नवरं ग्रन्धान्तरोक्तं तत्स्वरूपमिदं-"नो पलिउंचे अमायी अपच्छयावी न परितप्पे'त्ति। [नापहवीतामायी उद्देशः ३ अपश्चात्तापी न परितप्येत् ] एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह-दसही- अवगाह ना जिना॥४८ ॥ कात्यादि, 'आयारवं'ति ज्ञानाद्याचारवान् १ 'अवहारवंति अवधारणावान् २ जावकरणात् 'ववहारवं' आगमा न्तरं अनदिपञ्चप्रकारव्यवहारवान् ३ 'उध्वीलए' अपनीडकः लज्जापनोदको यथा परः सुखमालोचयतीति ४ 'पकुब्बी' आ-14 न्तं वसूनि लोचिते शुद्धिकरणसमर्थः ५ 'निज्जवए' यस्तथा प्रायश्चित्तं दत्ते यथा परो निर्वोदुमलं भवतीति ६ 'अपरिस्साची' प्रतिषेवाआलोचकदोषानुपश्रुत्य यो नोगिरति ७ 'अवायदंसी' सातिचारस्य पारलौकिकापायदशीति पूर्वोक्तमेय ८ 'पियधम्मे द्या: ९ दधम्म' १. त्ति अधिकमिह प्रियधर्मा-धर्मप्रियः दृढधा य आपद्यपि धर्मान्न चलतीति । आलोचितदो-18 सू०७२९पाय प्रायश्चित्तं देयमतस्तत्मरूपणसूत्र-आलोचना-गुरुनिवेदनं तवैव यच्छुख्यत्यतिचारजातं तत्तदर्हत्वादालोचनाह, त- ७३३ छुयर्थं यत्नायश्चित्तं तदप्यालोचनाहै, तच्चालोचनैवेत्येवं सर्वत्र, यावत्करणात् 'पडिकमणारिहे' प्रतिक्रमणं-मिथ्या|दुष्कृतं तदह 'तदुभयारिहे' आलोचनाप्रतिक्रमणाहमित्यर्थः 'विवेगारिहे' परित्यागशोध्यं 'घिउसग्गारिहे' कायो-12 सर्गार्ह 'तवारिहे' निर्विकृतिकादितपःशोध्यं 'छेदारिहे' पर्यायच्छेदयोग्यं 'मूलारिहे' व्रतोपस्थापनाह 'अणवट्ठ-13 पारिहे' यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाचीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याई,1% दीप अनुक्रम [९२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~975~

Loading...

Page Navigation
1 ... 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059