Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1000
________________ आगम (०३) प्रत सूत्रांक [७४८] दीप अनुक्रम [९५७ - ९५८] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [ ७४८ ] स्थान [१०], श्रीस्थाना- ४ को डिसहियं तु ॥ १ ॥ इति [ प्रत्याख्यानस्य प्रस्थापकनिष्ठापकदिवसौ द्वावपि यत्र समितस्तद्भण्यते कोटीसहितं ॥ १॥] ३, 'नियंटियं'ति नितरां यन्त्रितं प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात्कर्त्तव्यमिति हृदयं, एतच्च प्रथमसंहननानामेवेति, अभ्यधायि च – “मासे मासे य तवो अमुगो अमुगदिवसे य एवइओ । हट्ठेण गिलाणेण व कायच्चो | जाव ऊसासो ॥ १ ॥ एवं पञ्चक्खाणं नियंटियं धीरपुरिसपन्नत्तं । जं गिण्हंतऽणगारा अणिस्सियप्पा अपडिबद्धा ॥ २ ॥ चोदसपुब्वी जिणकप्पिएस पढमंमि चैव संघयणे । एयं वोच्छिन्नं खलु थेरावि तथा करेसीया ॥३॥” इति, [मासि मासि चामुकं तपोऽमुकदिवसे इयन्तं कालं हृष्टेन वा ग्लानेन वा कर्त्तव्यं यावदुच्छासः ॥ १ ॥ एतन्नियंत्रितं धीरपुरुषप्रज्ञतं | प्रत्याख्यानं यदनिश्रितात्मानोऽप्रतिबद्धा अनगारा गृह्णन्ति ॥ २॥ चतुर्दशपूर्विजिनकल्पिकयोरेतत् प्रथम एव संहनने तदा | स्थविरा अपि अकार्षुर्युच्छिन्नं च एतत् ॥ २॥] ४, 'सागारं 'ति आक्रियन्त इत्याकाराः प्रत्याख्यानापवाद हेतवोऽनाभोगाद्यास्तैराकारैः सहेति साकारं ५, 'अणागारं 'ति अविद्यमाना आकारा- महत्तराकारादयो निच्छिन्नप्रयोजनत्वात् प्रतिपत्तुर्यस्मिंस्तदनाकारं तत्रापि अनाभोगसहसाकारावाकारौ स्यातां मुखेऽङ्गुल्यादिप्रक्षेपसम्भवादिति ६, 'परिमाणकर्ड'ति परिमाणंसङ्ख्यानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परिमाणकृतमिति, यदाह - "दत्तीहि व कवलेहिं व घरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिच्चायं करेइ परिमाणकडमेयं ॥ १ ॥” इति [दत्तिभिः कवलैर्वा गृहैर्भिक्षाभिरथवा द्रव्यैः यो भक्तपरित्यागं करोत्येतत् परिमाणकृतं ॥१॥] ७, 'निरवसेसं 'ति निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तत् निरवशेषं वा सर्व्वमशनादि तद्विषयत्वान्निरवशेषमिति, अभिहितञ्च - "सव्वं असणं सव्वं च पाणगं सब्वखज्जपेज नसूत्र वृत्तिः ॥ ४९८ ॥ Forsy १० स्थाना. उद्देशः श् प्रत्याख्यानानि सू० ७४८ ~999~ ॥ ४९८ ॥ www.janbay.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशक: वर्तते

Loading...

Page Navigation
1 ... 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059