Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1051
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७७७] (०३) प्रत सूत्रांक [७७७] पिलानगरीपतेः कुम्भकमहाराजस्य दुहिता मयभिधाना एकोनविंशतितमतीर्थकर स्थानोत्पन्ना तीर्थ प्रवर्तितवती-13 त्यनन्तकालजातस्यादस्य भाषस्याभर्यतेति ३, तथा अभव्या-अयोग्या चारित्रधर्मस्य पर्षत्-तीर्थकरसमवसरणश्रोतहा लोका, धूयते हि भगवत्तो बर्द्धमाश्य जृम्भिकग्रामनगराद्धहिरुत्पन्नकेवलस्य तदनन्तरं मिलितचतुर्विधदेवनिकायविर-IN चितसमवसरणस्य भक्तिकुतूहलाकृष्टसमायातानेकनरामरविशिष्टतिरश्चां स्वस्वभाषानुसारिणाऽतिमनोहारिणा महाध्व-1 ४ मिना कल्पपरिपालामाक्षेत्र धर्मकथा बभूष, यतो न केनापि तत्र विरतिः प्रतिपन्ना, न चैतत्तीर्थकृतः कस्यापि भूतपूर्वमि तीदमाश्चर्यमिति ५, तथा कृष्ण-नयमवासुदेवस्य अवरकता राजधानी गतिविषया जातेत्यष्यजातपूर्ववादाश्चर्य, IM अषते हि पाण्डवभार्या द्रौपवीपातकीखण्डभरतक्षेत्रापरकङ्काराजधानीनिवासिपद्मराजेन देवसामध्ये नापहृता, द्वारका-115/ बतीधास्तव्यथा कृष्णो वासुदेवो नारदावुपलब्धतमतिकरः समाराधितसुस्थिताभिधानलवणसमुद्राधिपतिर्देवः पञ्चभिः पाण्डवैः सह द्विषोजमलक्षप्रमाण जलधिमतिक्रम्ब पद्मराज रणविमर्दैन विजित्य द्रौपदीमानीतवान्, तत्र च कपिलवासदेवो मुनिसुव्रतजिनात् कृष्णवासुदेवागमनवासामुपलभ्य सबहुमानं कृष्णदर्शनार्थमागतः, कृष्णश्च तदा समुद्रमुलक्ष्यति । स्म, ततस्तेन पाश्चजम्बः पूरिता मुष्णेनापि तथैव ततः परस्परशशब्दश्रवणमजायतेति ५, तथा भगवतो महावीरस्य 18|कदनामवतणमाकाशात् समवसरणभूम्यां चन्द्रसूर्ययोः शाश्वतविमानोपेतयोबभूवेदमप्याश्चर्यमेवेति ५ तथा हरे-पुरुष विशेषस्य बंका-पुत्रपौमाधिपरम्परा हरिवंशस्ताहक्षणं यत्कुलं तस्योत्पत्तिः हरिवंशकुलोत्पत्तिः कुलं ह्यनेकधा अतो हरिवंशेन विशिष्यते, एलीमेवेति खते हिमालदेवापेक्षया यत्तृत्तीय हरिचर्षाख्यं मिथुनकक्षेत्रं ततः केनापि पूर्वविरोधिना दीप A4% अनुक्रम [१००३] wwsaneiorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 1050 ~

Loading...

Page Navigation
1 ... 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059