Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 1046
________________ आगम (०३) प्रत सूत्रांक [७७६] दीप अनुक्रम [१०००] श्रीस्थानानसूत्र वृत्तिः ॥ ५२१ ॥ “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) उद्देशक [-], मूलं [ ७७६ ] स्थान [१०], णयः, दीर्घवैताया हि पञ्चविंशतियोंजनान्युच्चैस्त्वेन पञ्चाशश्च मूलविष्कम्भेण तत्र दश योजनानि धरणीतलादतिक्रम्य दश योजनविष्कम्भा दक्षिणत उत्तरतश्च श्रेणयो भवन्ति, तत्र दक्षिणतः पञ्चाशन्नगराणि, उत्तरतस्तु पष्टिरिति भरतेषु, ऐरवतेषु तदेव व्यत्ययेन, विजयेषु तु पञ्चपञ्चाशत्पञ्चपञ्चाशदिति । तथा विद्याधर श्रेणीनामुपरि दश योजनान्यतिक्रम्य दशयोजनविष्कम्भा उभयत आभियोगिकदेवश्रेणयो भवन्ति, तत्राभियोगः- आज्ञा तथा चरन्तीत्याभियोगिका देवाः शक्रादिसम्बन्धिनां लोकपालानां सोमयमवरुणवैश्रमणानां सम्बन्धिनो व्यन्तरा इति, तच्छ्रेणीनामुपरि पर्वतः पञ्च योजनान्युच्चतया दश विष्कम्भत इति । आभियोगिक श्रेणयो हि देवावासा इत्यधुना तद्विशेषानाह - 'गेवेजे 'त्यादि कण्ठ्यं, नवरं प्राग्देवानामावासा उक्ताः, देवाश्च महर्द्धिका भवन्त्यतो देवानां मुनीनां च महर्द्धिकतोपवर्णनाय तेजोनिसर्गप्रकारप्रतिपादनायाह - 'दसही' त्यादि, दशभिः स्थानैः प्रकारैः सह सार्द्ध ४ तेजसा तेजोलेश्यया वर्त्तमानमनाये 'भास'न्ति भस्मेव भस्मवत् कुर्यात् विनाशयेदित्यर्थः, श्रवण इति गम्यते, तद्यथा — केइति कश्चिदनार्य कर्मकारी पापात्मा तथारूपं तेजोलब्धिप्राप्तं श्रमणं - तपोयुक्तं माहनं मा हनमा विनाशय इ| त्येवंप्ररूपणाकारिणं वाशब्दौ विशेषणसमुच्चयार्थी अत्याशातयेद् - आत्यन्तिकीमाशातनां तस्य कुर्यात्, 'से प'त्ति स च श्रमणोऽत्याशातितः- उपसर्गितः परिकुपितः - सर्वथा क्रुद्धः सन् 'तस्स'त्ति उपसर्गकर्तुरुपरि तेजः- तेजोलेश्यारूपं निसृजेत् क्षिपेत् 'से'ति 'स' श्रमणः तमित्युपसर्गकारिणं परितापयति- पीडयति तं परिताप्य 'सामेवे 'ति तमेव ते ३ ॥ ५२१ ॥ जसा परितापितं दीर्घत्वं प्राकृतत्वात् सहापेर्गम्यमानत्वात् तेजसापि तेजोलेश्यायुक्तमपीत्यर्थः बलवत्त्वात् साधुतेजस * Forsy १० स्थाना. उद्देशः श् मूलादीनि श्रेणयः 8 ग्रैवेयकं ते ~1045~ जोलेश्याः सू० ७७३ ७७६ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशक: वर्तते

Loading...

Page Navigation
1 ... 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059