Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1039
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७६६] (०३) + + प्रत सूत्रांक [७६६] + SIमण्यंगेषु च वरभूषणानि भवनवृक्षेषु पराणि भवनानि आकीर्णेषु च बहुप्रकाराणि वस्त्राणि गाढं ॥१॥] कालाधिकारादेव कालविशेषभाषिकुलकरवक्तव्यतामाह जंबूदीवे २ भरहे वासे तीताते उस्सप्पिणीते दस कुलगरा हुत्था, -"सयजले सयाऊ य अर्णतसेणे त अमितसेणे त । तकसेणे भीमसेणे महाभीमसेणे त सत्तमे ॥ १ ॥ वढरहे दसरहे सबरहे ॥ जंबूदीये २ भारहे चासे आगमीसाते उस्सप्पिणीए दस कुलगरा भविस्संति, तं०-सीमकरे सीमंधरे खेभंकरे खेमंधरे विमलवाहणे संमुसी पष्टिसुते दढधणू दसधणू सतधणू । (सू० ७६७) जंबुद्दीवे २ मंद्ररस्स पव्वयस्स पुरछिमेणं सीताते महानतीते उभतो कूले दस वक्खारपब्वता पं० २०-मालवंते चित्तकूडे विचित्तकूडे बंभकूड़े जाव सोमणसे । जंबुमंदरपचत्विमे सीओताते महानतीते उभतो कूले दस वक्खारपब्वता पं० त०-विजुप्पभे जाव गंधमातणे, एवं धायसंडपुरच्छिमद्धेवि बक्खारा भाणिअव्या जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे (सू० ७६८) दस कप्पा इंदाहिडिया पं० ० -सोहम्मे जावसहस्सारे पाणते अधुए, एतेसु णं दससु कप्पेसु दस इंदा पंत-सके ईसाणे आव अक्षुते, पतेसु णं दसण्इं इंदाणं दस परिजाणितविमाणा पं० २०-पालते पुप्फए जाब विमलबरे सव्वतोभरे (सू० ७६९) 'जंबुद्दीवेत्यादि सूत्रद्वयं कण्ठयं, नवरं 'तीयाए'त्ति अतीतायां 'उस्सप्पिणीए सि उत्सपिण्यां कुलकरणशीला कुलकरा:-विशिष्टबुद्धयो लोकव्यवस्थाकारिणः पुरुषविशेषाः, 'आगमिस्साए'ति आगमिष्यन्त्यां, वर्तमाना तु अवसपिणी सा च नोक्ता, तत्र हि सप्तैव कुलकराः, कचित्पश्चदशापि दृश्यम्त इति । पुष्कराद्धक्षेत्रस्वरूपमभिहितं पागतः दीप S अनुक्रम [९८७] स्था०८७ Manorary.org मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~1038~

Loading...

Page Navigation
1 ... 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059