Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 1024
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७५६] (०३) असच-tla प्रत सूत्रांक [७५४-७५६] श्रीस्थाना- बर्द्धमामखामिसमीपे च प्रवधाज, विकृष्टतपसा क्षीणदेहः शिलातले पादपोपगमनविधिनाऽनुत्तरसुरेपूत्पशवानिति १० स्थाना. सोऽयमिह सम्भाव्यते, केवलमनुत्तरोपपातिकाी नाधीत इति, 'तेतलीतिय'ति तेतलिसुत इति यो ज्ञाताध्ययने उद्देशः ३ वृत्तिः श्रूयते, स नायं, सस्य सिद्धिगमनश्रवणात , तथा दशार्णभद्रो दशार्णपुरनगरवासी विश्वंभराविभुः यो भगवन्तं महा- छद्मस्थेत वीरं दशार्णकूटनगरनिकटसमवसतमुखानपालवचनादुपलभ्य यथा न केनापि वन्दितो भगवांस्तथा मया वन्दनीय राज्ञेयज्ञे॥५१०॥ इति राज्यसम्पदवलेषाद्भक्तितश्च चिन्तयामास, ततः प्रातः सविशेषकृतस्नानविलेपनाभरणादिविभूपः प्रकल्पितप्रधान- या कर्मद्विपपतिपृष्ठाधिरुढो वल्गनादिविविधक्रियाकारिसदपसर्पच्चतुरङ्गसैन्यसमन्वितः पुष्पमाणवसमुधुष्यमाणामणितगु-IPाविपाकदणगणः सामन्तामात्यमन्त्रिराजदौवारिकदूतादिपरिवृतः सान्तःपुरपौरजनपरिगत आनन्दमयमिव सम्पादयम् मही-18I शाद्या मण्डलमाखण्डल इवामरावत्या नगरानिर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि भगवन्तं भव्यजननलिन- सू०७५५ बनविवोधनाभिनवभानुमन्तं महाचौरं वन्दित्वोपविवेश, अवगतदशार्णभद्रभूपाभिप्राय च तन्मानविनोदनोधर्व कृता-II ७५६ काष्टमुखे प्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कृताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्करं विरचि ताष्टदले प्रतिदलं विरचितद्वात्रिंशद्बद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलं गगनमण्डलमारपूरबन्तममरपतिमवलोक्य कुतोऽस्मादृशामीहशी विभूतिः कृतोऽनेन निरवद्यो धर्म इति ततोऽहमपि सं करोमीति विभाव्य प्रवनाज, जितोऽहमधुना खयेति भणित्वा यमिन्द्रःप्रणिपातेति सोऽयं दशार्णभद्रः सम्भाव्यते परमनुत्तरोपपातिका माधीता, कचित्सिद्धश्च श्रूयत इति, तथा अतिमुक्ता एवं श्रूयते अन्तकृदशाओं-पोलासपुरे नगरे विजयस्य राजः श्रीमाझ्या गाथा: दीप अनुक्रम [९६६-९७६] JABEnatural Handiarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~1023~

Loading...

Page Navigation
1 ... 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059