SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [१०], उद्देशक [-], मूलं [७३३] (०३) प्रत सूत्रांक [७३३]] गाथा: श्रीस्थाना- दंतेत्तिपदे, तथाहि-'विणयसंपन्ने नाणसंपन्ने दसणसंपन्ने चरणसंपन्नेत्ति, 'अमायी अपच्छाणुताषीति पदद्वयमिहाधिक १० स्थानासूत्र- प्रकटं च, नवरं ग्रन्धान्तरोक्तं तत्स्वरूपमिदं-"नो पलिउंचे अमायी अपच्छयावी न परितप्पे'त्ति। [नापहवीतामायी उद्देशः ३ अपश्चात्तापी न परितप्येत् ] एवंभूतगुणवताऽपि दीयमानाऽऽलोचना गुणवतैव प्रत्येष्टव्येति तद्गुणानाह-दसही- अवगाह ना जिना॥४८ ॥ कात्यादि, 'आयारवं'ति ज्ञानाद्याचारवान् १ 'अवहारवंति अवधारणावान् २ जावकरणात् 'ववहारवं' आगमा न्तरं अनदिपञ्चप्रकारव्यवहारवान् ३ 'उध्वीलए' अपनीडकः लज्जापनोदको यथा परः सुखमालोचयतीति ४ 'पकुब्बी' आ-14 न्तं वसूनि लोचिते शुद्धिकरणसमर्थः ५ 'निज्जवए' यस्तथा प्रायश्चित्तं दत्ते यथा परो निर्वोदुमलं भवतीति ६ 'अपरिस्साची' प्रतिषेवाआलोचकदोषानुपश्रुत्य यो नोगिरति ७ 'अवायदंसी' सातिचारस्य पारलौकिकापायदशीति पूर्वोक्तमेय ८ 'पियधम्मे द्या: ९ दधम्म' १. त्ति अधिकमिह प्रियधर्मा-धर्मप्रियः दृढधा य आपद्यपि धर्मान्न चलतीति । आलोचितदो-18 सू०७२९पाय प्रायश्चित्तं देयमतस्तत्मरूपणसूत्र-आलोचना-गुरुनिवेदनं तवैव यच्छुख्यत्यतिचारजातं तत्तदर्हत्वादालोचनाह, त- ७३३ छुयर्थं यत्नायश्चित्तं तदप्यालोचनाहै, तच्चालोचनैवेत्येवं सर्वत्र, यावत्करणात् 'पडिकमणारिहे' प्रतिक्रमणं-मिथ्या|दुष्कृतं तदह 'तदुभयारिहे' आलोचनाप्रतिक्रमणाहमित्यर्थः 'विवेगारिहे' परित्यागशोध्यं 'घिउसग्गारिहे' कायो-12 सर्गार्ह 'तवारिहे' निर्विकृतिकादितपःशोध्यं 'छेदारिहे' पर्यायच्छेदयोग्यं 'मूलारिहे' व्रतोपस्थापनाह 'अणवट्ठ-13 पारिहे' यस्मिन्नासेविते कञ्चन कालं व्रतेष्वनवस्थाप्यं कृत्वा पश्चाचीर्णतपास्तद्दोषोपरतो व्रतेषु स्थाप्यते तदनवस्थाप्याई,1% दीप अनुक्रम [९२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~975~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy