Book Title: Aagam 03 STHAN Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 983
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक -], मूलं [७४१] + गाथा: (०३) प्रत सूत्रांक [७४१] सते १ विगतमीसते २ जपण्णविगतमीसते ३ जीवमीसए ४ अजीवमीसए ५ जीवाजीवमीसए ६ अणतमीसए ७ परित्तमीसए ८ अद्धामीसए ९ अद्धद्धामीसए १० (सू० ७४१) 'दसविह'त्यादि, सन्तः-प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविध तत्वज्ञप्त, तद्यथा-'जणवर्य'गाहा, 'जणवय'त्ति सत्यशब्दः प्रत्येकमभिसम्बन्धनीयः, ततश्च जनपदेषु-देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया प्रयुज्यमानं सत्यमवितधमिति जनपदसत्यं, यथा कोकणादिषु पयः पिच्चं नीरमुदकमित्यादि, सत्यत्वं चास्यादुष्टविवक्षाहेतुस्वान्नानाजनपदेविष्टार्थप्रतिपत्तिजनकत्वाद् व्यवहारप्रवृत्तः, एवं शेषेष्वपि भावना कार्येति, 'समय'ति संमतं च तत् सत्यं चेति सम्मतसत्य, तथाहि-कुमुदकुवलयोत्सलतामरसानां समाने पङ्कसम्भवे गोपालादीना-181 मपि सम्मतमरविन्दमेव पङ्कजमिति अतस्तत्र संमततया पङ्कजशब्दः सत्यः कुवलयादावसत्योऽतमतत्वादिति, 'ठव-1 पण'त्ति स्थाप्यत इति स्थापना यल्लेप्यादिकाहेदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यं, यथा अजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, 'नामेति नाम-अभिधानं तत्सत्यं नामसत्यं, यथा कुलमवर्द्धयन्नपि कुलबर्द्धन उच्यते एवं धनवर्द्धन इति, 'रूवेत्ति रूपापेक्षया सत्यं रूपसत्यं, यथा प्रपञ्चयतिः प्रत्रजितरूपं धारयन् प्रत्रजित उच्यते न चासत्यताऽस्येति, 'पडचसचे यति प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्यं प्रतीत्यसत्यं, यथा अनामिकाया दीर्घत्व | इस्वत्वं चेति, तथाहि-तस्थानन्तपरिणामस्व द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता, SASAISISSRUSARESEARCH गाथा दीप अनुक्रम [९३८ -९४२] IndiaTay.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: ~ 982~

Loading...

Page Navigation
1 ... 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059