Book Title: Saptasmaran Stava
Author(s): Samaysundar Gani
Publisher: Jinduttsuri Gyanbhandar
Catalog link: https://jainqq.org/explore/020658/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIjinadattasUriprAcInapustakoddhAraphaNDa(surata) granthAGkaH-(16) aham / zrIpUrvAcAryaviracitaH shriisptsmrnnstvH| zrImatkharataragacchAdhIzvara-zrIakabbarazAhipratibodhaka-jaGgamayugapradhAna-bhaTTAraka- zrImajinacandrasUriziSya-paNDitapravara-mahopAdhyAya-sakalacandragaNi ziSyopAdhyAya-zrIsamayasundara-gaNi viracitavyAkhyayA samalaMkRtaH / aya jaGgamayugaprathAna-bhaTTAraka-zrImajjinakRpAcandrasUrIzvarANAM ziSyarasnopAdhyAyazrIsukhasAgaropadezAt-phalavarddhi-vAstavya-jabalapuranagarasaMsthitazrAddhavarya-zrImatpratApacandra-saMpatalAlagolechA-yatimotIcandra- phaNDavyavasthApaka zrIyutaratnacandragolechA dravya sAhAyyena mudrayitvA prkaashitH| prakAzaka:zrIjinadattasUrijJAnabhaNDAra surata. vikramasaMvat 1999 pratayaH 250 bheTa IsvI san 1942 pAnakoranAkAnikaTavartini zrIzAradAmudraNAlaye tadadhipatinA devacandrAtmajena paNDitahIrAlAlena amadAvAdanagare mudritam For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zrIjinadattasUriprAcInapustakoddhAraphaNDa (surata) granthAGka : - (46) arham / zrIpUrvAcAryaviracitaH zrIsaptasmaraNastavaH / zrImatkharataragacchAdhIzvara-zrIakabbarazAhi pratibodhaka - jaGgamayugapradhAna - bhaTTArakazrImajjina candrasUri ziSya - paNDitapravara-mahopAdhyAya - sakalacandragaNiziSyopAdhyAya - zrIsamayasundara - gaNiviracitavyAkhyayA samalaMkRtaH / ayaM jaGgamayugapradhAna - bhaTTAraka- zrImajjinakRpAcandrasUrIzvarANAM ziSyaratnopAdhyAyazrIsukhasAgaropadezAt-phalavarddhi - vAstavya - jabalapuranagarasaMsthitazrAddhavarya - zrImatpratApacandra-saMpatalAlagolechA- yatimotIcandraphaNDavyavasthApaka -zrIyutaratnacandragolechA dravyasAhAyyena mudrayitvA prakAzitaH / namra sUcana isa grantha ke abhyAsa kA kArya pUrNa hote hI niyata samayAvadhi meM zIghra vApasa karane kI kRpA kareM. jisase anya vAcakagaNa isakA upayoga kara sakeM. vikramasaMvat 1999 Acharya Shri Kailassagarsuri Gyanmandir "* pratayaH 250 bheTa IsvI san 1942 pAnakoranAkAnikaTavartini zrIzAradAmudraNAlaye tadadhipatinA devacandrAtmana paNDitahIrAlAlena amadAvAdanagare mudritam For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sptsmrnnstvaanukrmH| viSaya pRSThAGkaH 1 ajitazAnti stavaH / . . . 2 'ullAsikkama' (laghubhajitazAnti) stvH| 3 'namiUNa' stavaH / . . . 4 'taMz2ayau' (gurupAratantrya) stava . . 5 'mayarahiya' stvH| . . . 6 sigdhamavaharau' stavaH / . . . 7 'uvasaggahara' stavaH / . . . . . . . . . . . . . . . . . . . . ? 14 21 29 For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Serving Jinshasan 081718 gyanmandir@kobatirth.org ESSORESE Hui Yi Dai Dai Dai Dai Dai Xie Zhong Zhong Zhong Zhong Hui zrImAn pratApacandajI golecchA SHEE a> Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhipatram / pradhAnaM pR0pa0 / azuddham zuddham pR050 taJca lakSaNaM tallakSaNaM 117 | vinayAvanataracitA- vinayAvanatazirorazeyaH jJeyam 118 alayaH racitAJjala- citAJjalayaH / zAnti zAntiH yazca vinayAvanataramahAmune mahAmuneH citaanyjlyH| katta kartuM zIlaM dhanapataya dhanapati ...nivRtte... ...nivRtte... 2 27 samukhaM sumukhaM chanda ajitaM bAhyA... ajitaM na bAhyA... 8 29 zAntisamAdhiH zAntisamAdhiH sa viAriNI viAriNi zAntisamAdhiH sa 331 sAlINi... sAliNi stota stotA 4 5 kahiM vi kehiM vI pUrva prave | zarIramanasambadhi... zarIramanaHsambandhI 10 14 kalyANagI vAk kalyANI gIra-cAkU 420 / daMsaNIyAhiM daMsaNiyAhi 10 33 etAvatA yasya sa etAvatA yasya stutavandisya stutavanditasya 11 27 tam / etAvatA bhagavataH pradhAna 11 29 yasya sa bhagavataH sartAbhiH satIbhiH mahAcakavaTTIbhoe mahAcakkavaTTibhoe 5 ca punaH 12 10 zAntim zAntiH kiMkaNikA kiMkiNikA 12 12 mahAn prabhAva mahAprabhAvaH turago turagaH 12 32 dhvajavaramakarazrIva- dhvajavaramakaraMturaga mahAna mahAn tsAni zrIvRkSAni padatrayasya sa padatrayasya kiM0 a0 aparamitaM aparimitaM gaI 13 22 he ajiyavalA! he amiyabalA! 6 1 yaH so ko'pi yaH ko'pi 14 13 pradisa pradiza6 pradiza 11 zuddhireva tasmin zuddhiretasmin 14 15 pradhAnam (saMbodhanaM) pradhAnaH, tasya saMbo. vihitAya vihitA hitAya 14 16 sNbodhyH| dhanaM he shkti0| 616 duvija 14 27 vaMdhadhyeya? vandyadhyeya! 6 20 kiM0 dvauM kiM0 dvi0? 14 28 bhAvito avaghuddhayaHbhAvitaH avabuddhaH yaH 6 20 nANaMkuru' nANakurukere' 15 3 aMguThThapamANaM aMguThThapamANayaM 7 1 darzayannAha- darzayan- 15 31 pAyaguThaM pAyaMguThaM 7 2 namirasukirIDu namirasurakirIDazArIraM, tasmin hyArIraM dehajamityarthaH / / gghiTTa gghiTTa 16 2 zArIre dehajami- tasmin shaariire| 7 6 kitiziSTau yo yayoH kiMviziSTayoryayoH ityukte ityuktiH 717 sakalajagatahitayo sakalajagaddhitayoH 16 6 mahAmurNi 725 aciMtyorusattI aciMtorusattI' somaguNehiM pAvai somaguNehiM na ta vartate iti itishessH| vartate iti shessH| 16 11 pAva 726 / jinapadabhaktiH jinayugapadabhaktiH 16 13 siri sira 8 11 / kiM nartakAH ? kila nartakAH 16 26 yaiste 8 12 / bhagavadarzana bhagavadarzana 16 28 12 33 kiM. | duvikSa... mahAmuNi ...yastai For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir azuddham zuddham pR050 / azuddham zuddham pR010 asaha ityarthaH asahantya ityrthH| 16 29 kITakatulyaM kITakena tulyaM 24 10 paharaNam 'bhUri nRtyo pahAram ? kiMviziSTaM bhujaMga kiMviziSTaM dhujaMga? divyaMga hAraM bhUridivyAM gahAraM' 16 30 vilasitaM 'bhoga... vilasaMtabhoga... 24 15 sphuTarasaghana sphuTadhanarasa 1631 bhogo hi kAya... bhogo'hikAya... 24 17 itiheto itihetoH 16 26 vilasaddhoga... vilasadbhoga... 24 21 mithyAtvachinnaM mithyAtvachannaM 18 8 ullUrIya... ullUriya... 24 29 phullanIluppalAhiM phullanittuSpalAhiM 19 28 sighaM sidha prasannA pasannA 1930 pratitA patitA pUrNimAparva pUrNimAparva 19 32 yasya bhagavAniya yasya saHpra0 tasya / tadvat mukhaM tadvat vadanaM mukhaM 19 32 bhagavAneva 25 28 nenANyeva utpalAni netrANyeva utpalAni yo kila yo hi kila 26 15 nayanakamalAni netrotpalAni naya- kayoH ? yaH tayoH kayoH? yaH 28 8 nirnimeSaH nakamalAni pullAni bhavyAH santi bhavyanAmAnaHsantaH 28 18 nirnimeSa... 19 33 mAhAtmyapUrva mAhAtmyamAha-pUrva 28 27 suppasAyA sappasAyA 209 avasthAsu paTati avasthAsu yaH paThati28 27 svAdhyAyato svAdhyAyata 20 26 smaraNazcake smaraNastavazcakre 29 23 yUyaM manasi yUye citte caturvidhaM caturvidhaH 29 26 Ardra manasi Arta ...kRSNAdilezyAH ...kRSNAdilezyAH caaturmaasikN| cAturmAsikaM tasmin yaiste nihatakulezyAH cAturmAsikaparvaNi punaH 30 6 ityrthH| 20 29 ame aMte AdimeaMte 30 18 nAzayatIti duHkha- nAzayatIti guru- dau meyAkhINAbhi- do do meyAtrINatrAsa duHkhatrAsaM 2031 lAvaNaguNatIsaM bhilAverNagatIsaM 30 19 punastavatAM punaH stavatA 21 9 niH sAMsArika... na sAMsArika... 32 12 paMcamacakkIsara he paMcamacakrIzvara! 21 10 kiM viziSTasya ? kiM viziSTasya stotrakartA stotrakA 21 11 tIrthasya ? 32 13 mahARSiNApi maharSiNApi 21 15 dharaNIndra- dharaNendra- 35 3 tRtIyastavam tRtIyastavaH 21 21 kiM kurvat ? tejasA kiM kurvat ? jvalat zrIpArzvanAthastavanaM zrIpArzvanAthaM stuvan21 23 tejasA 35 13 vizeSaNa karmadhArayaH vizeSaNakarmadhArayaH 22 10 tanpUrva 35 13 cchAhA' cchAyA' 22 16 matsyAnAM hita... matsyAnAM hitaMsantaH 22 19 hita... 37 9 samvandhAtizaya sambandhAtizaya. nAma nAma 37 26 saMkhyApaThanArthaH / khyaapnaarthH| 22 24 vyAkhyAtA vyAkhyAtaH 38 19 rogA roga 22 28 asamaMtA asaMmatA 39 28 vakSyamANAya vakSyamANAyAM 22 28 saptamopadeze'pi dvAdazopadeze'pi 39 32 saMbhrAntaM zaMbhAntaM ...granthakaratvena ...granthakaraNatvena 40 5 gaharNa gahaNe 23 29 / AlocanA AlocA 40 10 punaH sataH For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // aham / / zrIpUrvAcAryaviracitam saptasmaraNastavam jaGgama-yugapradhAna-bhaTTAraka-zrImajinacandramaripraziSya-upAdhyAya samayasundaragaNi-viracitavyAkhyayA samalaMkRtam karoti zrIjinaM natvA, gaNiH samayasundaraH / saptasmaraNasUtrasya, vRttiM sugamabodhikAm // 1 // prathamasaraNaM / ajiyaM jiyasavvabhayaM, saMtiM ca psNtsvvgypaavN| jayagurusaMtiguNakare, dovi jiNavare paNivayAmi // 1 // gAhA // vyAkhyAH-ahamiti zeSaH / 'dovi' dvau api jinavarau tIrthaMkarau / 'paNivayAmi' praNipatAmi-praNamAmi / dvau ko ityAha-'ajiya' ajitanAmAnaM dvitIya tiirthkrm| kiMviziSTa ajitaM ? 'jitasarvabhayam' jitAni ihalokAdisarvasaptabhayAni yena sa jitasarvabhayastam / ca punaH 'saMti' zAntinAthaM SoDazatIrthakaram / kiMviziSTa zAntim ? 'pasaMtasavvagayapAvaM' prazAntasya prazamaM prAptasya, sarva samastaM gataM kSINaM pApaM azubhaM karma yasya saH prazAntasarvagatapApastaM pra0 / kiMviziSTau dvau api jinavarau ? 'jayagurusaMtiguNakare' jagato gurU jagadgurU / punaH zAntiH kaSAyodayasya nAzarUpA guNAzca jJAnAdayastAn kurutaH zAntiguNakarau / tataH krmdhaarysmaasH| jagadgurU(rau) ca tau zAntiguNakarau ca jagadguruzAntiguNakarau tau ja0 / gAheti' iyaM gAthA tacca lakSaNaM chandaHzAstrAt jJeyaH // 1 // vavagayamaMgulabhAve, te-haM viulatavanimmalasahAve / niruvamamahappabhAve, thosAmi sudiTThasambhAve // 2 // gAhA // vyAkhyAH- 'ahaM' tau ajitazAntinAthau, 'thosaami'-stossyaami| kiMviziSTau ? 'te' iti tau| 'dovayaNe bahuvayaNaM' iti prAkRtatvAt dvivacane bahuvacanaM jJeyam / 'vavagayamaMgulabhAve', vyapagato naSTo maGgulabhAvo'zobhano bhAvo yayostau vyapagatamaGgulabhAvau, tau vya0 / punaH kiMviziSTau tau ? 'viulatavanimmalasahAve' viulaMvistIrNa yattapo dvAdazaprakAraM vistIrNatapaH tena nirmalaH karmamalarahitaH svabhAvo[vau] yayostau vipulataponirmalasvabhAvau tau / punaH kiM viziSTau tau 'niruvamamahappabhAve' / nirupama-o] upamArahitaH,(mahAn) gurugariSThaH prabhAvaH For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrSAcAryaviracitam zaktiryayostau nirupmmhtprbhaavau| punaH kiMviziSTau tau ? 'sudivasabhAve', sudRSTA yathAvasthitA upalabdhAH santo bhAvA yAvanto vidyamAnA yAbhyAM tau sudRSTasadbhAvau tau0 / iyamapi gAthA // 2 // savvadukkhappasaMtINaM, savvapAvappasaMtINaM / sayA ajiyasaMtINaM, namo ajiyasaMtINaM // 3 // silogo| vyAkhyAH-'sadA' nityaM ajitazAntibhyAM nmH| atra namoyoge cturthii| caturthIsthAne ca SaSThI / prAkRte ca "cautthavibhattIi bhaNNae chaTThI" iti vacanAt / kiM viziSTAbhyAM ajitazAntibhyAm ? 'savvadukkhappasaMtINaM', sarveSAM duHkhAnAM prazAntiH asti yayostau sarvaduHkhaprazAntI, tAbhyAM sarvaduHkhaprazAntibhyAM / punaH kiMviziSTAbhyAM ajitazAntibhyAm ? "savvapAvappasaMtINaM' / sarvapApAnAM-azubhakarmaNAM prazAntiH asti yayostau sarvapApaprazAntI tAbhyAM sa0 / punaH kiMviziSTAbhyAM ajitazAntibhyAm ? 'ajiasaMtINaM', ajitA na jitA rAgAdibhiH zAnti upazamarUpA yayostau ajitazAntI, tAbhyAm ajita0 // ayaM zloko'STAkSaraH // 3 // ajiya jiNa ! suhappavattaNaM, tava purisuttama nAmakittaNaM / taha ya dhiimaippavattaNaM, tavai jiNuttama saMti kittaNaM // 4 // maaghiyaa|| vyAkhyAH-he ? ajita jina ? tava nAmakittaNaM, nAmnaH kIrtana saMzabdanaM, sukhAnAM pravartanaM prayojakaM vartate iti zeSaH / he' puruSottama ! puruSeSu uttamaH pradhAnaH puruSottamaH, tasya sambodhanaM he puruSottama ! / ca punaH tathA he zAnte ! tava kittaNaM nAmna iti sAmarthyAdgamyam / nAmakIrtanaM 'dhiimaipavattaNaM', dhRteH svAsthyasya mateH prajJAyAH pravartanaM vartate / he jinottama santi ! atra prAkRtatvAt he zAnte ! iti jJeyam / mAgadhikA chandaH // 4 // kiriyAvihisaMciyakammakilesavimukkhayaraM, ajiaM niciyaM ca guNehiM mahAmuNi-siddhigayaM / ajiyassa ya saMti mahAmuNiNo yi ya saMtiyaraM, sayayaM mama nivvuikAraNayaM ca namasaNayaM // 5 // AliMgaNayaM // vyAkhyAH-'ahaM ajitaM'-ajitanAthaM vande iti zeSaH / kiM viziSTa ajitaM ? 'kiriyAvihisaMciakammakilesavimukkhayara' kriyAH paJcaviMzatiH kAyikyAdyAH, tAsAM vidhinAH bhedena, saMcitAni saMgRhItAni yAni aSTau jJAnAvaraNIyAdi karmANi / punaH klezAH kaSAyAH, tebhyo vimokSaH atyantaM pRthagbhAvaH taM karotIti kriyAvidhisaMcitakarmaklezavimokSakarastaM0 / punaH kiM0 ajitaM ? guNaiH jJAnAdibhiH nicitaM vyAptaM / punaH kiM0 ajitaM ? 'mahAmuNisiddhigayaM', mahAmunInAM siddhirmuktiH tAM gataM prAptam / ca punaH ajitasya api ca zAnti mahAmune namasyanakaM praNamanakaM evaMvidhaM vartate / kiM viziSTaM namasyanakaM ? 'saMtiaraM' zAntiH upazamastAM kartu shaantikrN| punaH kiM0 namasyanakaM / 'sayayaM mama nivvuikAraNayaM' satataM-nirantaraM mama stotunivRttermokSasya kAraNakaM kArakaM namasyanakaM "sthAnadvaye" 'prazaMsAyAM kanpratyayaH' / AliMgaNakaM nAma chandaH // 5 // purisA jai dukkhavAraNaM, jai a vimaggaha sukkhakAraNaM / ajiyaM saMtiM ca bhAvao, abhayakare saraNaM pavajahA // 6 // mAgahiyA // vyAkhyAH--bho puruSAH! yadi duHkhAnAM vAraNaM pratiSedhanaM pratikSepakaM / ca punaH yadi saukhyAnAM kAraNaM hetuM vimArgayatha yUyamiti zeSaH tadA ajitaM ca punaH zAnti bhAvato bhaktyA etau dvau api tIrthakarau zaraNaM trANaM prapadyadhvam / kiMviziSTau etau dvau ? 'abhykre'| abhayaM kartuM zIlaM yayostau abhayakarau tau| dvivacane'pi For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastavam bahuvacanam "dovayaNe bahuvayaNaM" iti vacanAt / 'pavajjahA' atra dIrghatvaM mAgadhikAchandovazAt praakRtvshaadvaa| mAgadhikAnAmachandaH // 6 // arahara timiravirahiamuvarayajaramaraNaM, suraasuragarulabhuyagavaipayayapaNivaiyaM / ajiya mahamavi ya sunayanayaniuNamabhayakaraM, saraNamuvasariya bhuvi-divijamahiaM syymuvnnme||7|| saMgayayaM / vyAkhyAH-ahaM iti zeSa ajitaM zaraNaM trANaM upasRtya upagatya upaname / upa sAmIpyena namAmi / kiMviziSTa ajitam ? 'arairaitimiravirahiya' aratiH saMyame ratiH asaMyame timiramiva timiraM iti kRtvA ajJAnaM tato rahitazca / aratizca ratizca timiraM ca aratiratitimirANi, taivirahitam / punaH kiMviziSTa ajita ? 'uvarayajaramaraNaM', jarA ca maraNaM ca jarAmaraNe uparate jarAmaraNe yasya saH uparatajarAmaraNastam / punaH kiM0 ajitam ? 'suraasuragarulabhuyagavaipayayapaNivaiyaM' surA-devA asurA-asurakumArAH garuDAH-suvarNakumArAH bhujagA nAgakumArAH teSAM patayaH khAminaH indrAH taiH prayataM samyak praNipatitam / punaH kiM0 ajitam ? 'sunayanayaniuNaM' suzobhanA nayAH parasparasApekSA nayAH naigamAdyAH sunyaaH| te ca te nayAzca anekAntarUpAH na tu nirapekSaikAntarUpAH / taiH teSu vA nipuNo jJAtA tam / punaH kiM0 ajitam ? 'abhayakaraM' abhayaM kartu zIlaM yasya sa abhayakarasta ajitam / punaH kiM0 'bhuvidivijmhi'| bhuvi-pRthivyAM, divi-devaloke jAtAH manuSyA vaimAnikAzca tairmahita pUjitaM / saMgatakaM nAma chanda // 7 // taM ca jiNuttama-muttamanittamasattadharaM, ajavamaddavakhaMtivimuttisamAhinihiM / saMtiyaraM paNamAmi damuttamatitthayaraM, saMtimuNI mama saMtisamAhivaraM disau ||8||sovaannyN // vyAkhyAH-taM zAnti ahamiti zeSaH / praNamAmi / kiM viziSTa tam ? 'jiNuttamaM, jineSu tIrthaMkarapadaM vinA kevaliSu uttamo jinottamastam / punaH kiM0 tam ? 'uttamanittamasattadharaM' / uttama-pradhAnaM, nittamaM niHkAMkSaM kSINAvaraNatvAt , niraMjAtaM yatsattvaM vyavasAyaH taM dharatIti uttamanittamasattvadharastam / 'tama' dhAtuH kAMkSAyAm / tamanaM tamaH bhAve aT / tamAd niSkrAntaM nistamaM iti nistamazabdasya vyutpattiH / punaH ki0 tam ? 'ajavamaddavakhaMti vimuttisamAhinihiM' ArjavaM mAyAyA abhAvaH, mArdavaM mAnasya abhAvaH, zAntiH krodhasya abhAvaH, vimuktiH lobhasya abhAvaH, samAdhi svAsthyaM, tato dvandvaH, ArjavaM ca mArdavaM ca kSAntizca vimuktizca samAdhizca ArjavamArdavakSAntivimuktisamAdhayasteSAM nidhiriva nidhistam / punaH kiM0 tam / 'saMtiaraM' zAntiH upasargaprazamaH, tAM kartuM zIlaM zAntikarastaM zA0 / punaH kiMviziSTaM tam ? / 'damuttamatitthayaraM', damaH indriyanoindriyayoH uparamaH tena uttamaH damottamaH / tathA tIrthakaraM tIrtha kartuM zIlastIrthakarasta tataH karmadhArayaH / damottamazcAsau tIrthakarazca damottamatIrthakarasta da0 / tathA 'zAntimuniH' zAntinAmA muniH me mA stotrakArakAya zAnti samAdhivaraM dizatu / zAntiH upasargaprazamaH tayA samAdhiH zAntisamAdhiH zAntisamAdhiH sa cAsau varazca zAntisamAdhivarastaM zAnti0 // sopAnakaM nAma chandaH // 8 // . . sAvasthipuvvapatthivaM ca varahatthimasthayapasatthavi[thi]cchinnasaMthiyaM, thirasaricchayacchaM mayagalalIlAyamANavaragaMdhahatyipasthANapatthiya saMthavArihaM / For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracitam hatthihatthayAhuMdhata-kaNagaruyaganiruvahayapiMjaraM, pavaralakkhaNovaciyasomacAruruvaM, suisuhmnnaabhiraamprmrmnnijjvrdevduNduhininaaymhuryrsuhgirN||9|| veddddo| ajiaM jiArigaNaM, jiyasavvabhayaM bhavohari / paNamAmi ahaM payao, pAvaM pasameu me bhayavaM // 10 // raasaaluddho|| vyAkhyAH -'ahaM' stotR prayataH san 'ajita' praNamAmi / bhagavAn me pApaM prazamayatu kSapayatu / iti dvitIyagAthAyA ante uktiH / kiM viziSTa ajitaM ? 'sAvatthipuvvapatthivaM', zrAvastyAM nagaryA pUrvagRhavAse pArthivo rAjA zrAvastIpUrvapArthivastaM / ca punaH kiM0 ajitaM ? 'varahatthimatyayapasatthavicchinnasaMthiya / varaM ca tat hastimastakaM ca varahastimastakaM tadvat prazastaM maMgalaM vistIrNa-vizAlaM saMsthitaM vizeSaNasya anyathA anupapattyA, prazastaM vistIrNa saMsthAnaM / punaH kiM0 ajitam / 'thirasaricchavacchaM', sthiraM sthairyeNa kaThoreNa sadRzaM tulyaM vakSo bhujAntaraM yasya saH tam / punaH kiM0 ajitam ? 'mayagalalIlAyamANavaragaMdhahatthipatthANapatthiyaM' madakala unmattaH sa cAsau lIlAyamAnazca varazca gandhahastI madakalalIlAyamAnavaragandhahastI, tasya iva yat prasthAna gamanaM tena prasthitaM yasya sa tam / punaH kiM0 ajitam ? / 'saMthavArihaM' saMstavArha stavanayogyam / punaH kiM ajitam ? / 'hatthihatthabAhuM', hastino hastau suNDAdaNDau tau iva bAhU bhujau yasya saH tam / punaH kiM0 ajitam / / 'dhNtknngruygniruvhypiNjrN'| dhmAtaM AvartitaM yatkanakaM suvarNa tasya yat rucakaM bhAnANakavizeSajanavizeSaH tadvat 'nirupahataM' upaghAtavarjitaM kalaMkarahitaM 'piMjaraM pItavarNa / punaH kiM0 ajita ? 'pavaralakkhaNovaciaM' pravaraiH pradhAnaiH lakSaNaizcakrasvastikAdibhiH 'upacita' sAmIpyena vyAptam / punaH kiM0 ajita ? somacAruruvaM / saumyaM saumyAkAraM, cAru zobhanaM, rUpaM varNanaM, sthAnaM yasya sa tam / punaH kiM0 ? 'suisuhamaNAbhirAmaparamaramaNijjavaradevaduMduhininAyamahurayarasuhagiraM' / zrutI karNI, tayoH sukhahetutvAt sukhA / tathA manobhirAmA manasaH antaHkaraNasya AhAdakatvAt abhirAmA / tathA paramaramaNIyA atyantapradhAnA / tathA varadundubhiH varazcAsau dundubhiH varaduMdubhiH tasya ninAdAt / tasya dhvaneH sakAzAt madhuratarA (svA)dutarA zubhA kalyANagI vAk yasya sa tam / etAvatA yasya sa tam / etAvatA yasya sa bhagavataH vANI zrutisukhA manomirAmA paramaramaNIyA varadevadundubhininAdamadhuratarA vartate / veSTanakanAmachandaH // 9 // atha dvitIyagAthAzeSapadavyAkhyAnaM kriyate / kiM0 ! ajiaM 'jiyaarignnN'| jitaH arINAM bAhyAbhyantarANAM gaNaH samUho yena saH jitArigaNastaM ji0 / punaH kiM0 ajitam ? 'jiyasavvabhayaM', jitAni sarvANi saptApi bhayAni yena saH jitasarvabhayaH tam / punaH kiM0 ? 'bhavaugharighu' bhavasya saMsArasamudrasya oghaH pravAhastasya ripuriva ripustasya chedatvAt bhavaugharipustaM bha0 / rAsAlubdhakaM nAma chandaH // 9 // 10 // atha zrIzAntinAthaM padadvayena stuvannAhakurujaNavayahatthiNAuranarIsaro paDhamaM tao mahAcakavaTi bhoe, mahappabhAvaojo bAvattaripuravarasahassavaranagaranigamajaNavayavaI battIsArAyavarasahassANuyAyaH maggo, caudasavararayaNanavamahAnihI, causadvisahassapavarajuvaINa suMdaravaI, culasIhayagayarahasayasahassasAmI, channavagAmakoDisAmI Asi jo bhArahaMmi bhayavaM // 11 // veddddo| taM saMtiM saMtikaraM saMtipaNaM savvabhayA / saMti thuNAmi jiNaM, saMtiM veheu me bhayavaM ||raasaanNdiyN // 11 // 12 // For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastavam vyAkhyAH---ahaM taM 'zAMti' zAntinAthaM staumi / kiM0 zAntinAthaM ? zAntikara sugamaM / punaH kiM0 zAntim ? 'savvabhayAsaMtinna' sarvabhayAt saMtIrNa samyak tINa / punaH kiM0 zAnti ? zAntikartAram / sUtratvAnna paunaruktayam / punaH kiM0 zAntim ? jina rAgadveSajetAram / bhagavAn zAntirmahyaM zAnti 'veheu' vidadhAtu / atha pUrvapadavyAkhyA yattadornityAbhisambandhAt taM kN| yaH 'bhArate' bharatakSetre evaMvidhaH zrIzAntiH AsItbabhUva / kiM0 ? yaH zAntiH prathamaM Adau 'kurujanavayahatthiNAuranarIsaro' kurunAmAno janapadA dezAH / teSu hastinApura nagaraM tasya narezvaro rAjA / punaH 'tao mahAcakkavaTTIbhoe', tataH kumArakAlAt uttarakAlaM mahAcakravartI bhogAn bubhUje iti zeSaH mahAMzcAsau cakravartI ca SaTpaDabharatAdhipazca mahAcakravartI tasya bhogAstAn / athavA mahAntazca te cakravartino bhogAstAn evaM samAsaH / punaH kiM0 zAntim ? 'mahAn prabhAvaH' mahAnaprabhAvo yasya sa mahAprabhAvaH / punaH kiM0 zAntim ? 'bAvattaripuravarasahassavaranagaranigamajaNavayavaI / dvAsaptatipuravarasahasravaranagaranigamajanapadapatiH / puravarAdInAM padAnAM vivecanaM evaM, puravarANi janapadapradhAnAni grAhyANi / tadavyatiriktA nagaranigamAH / na vidyate karo yeSu tAni nagarANi, 'nigamA' bRhadvaNikasthAnAni vizeSaNasya pUrvanipAtAbhAvaH prAkRtavazAt veditavyaH / punaH kiM0 zAntim ? 'battIsArAyavarasahassANuyAyamaggo' dvAtriMzacca se rAjamArgavarANAM pradhAnabaddhamukuTAnAM mahIpatInAM sahasrAzca taiH 'anuyAto' anugato mArgaH-panthAH yasya saH dvAtriMzadrAjavarasahasrAnuyAtamArgastam / punaH kiM0 zAntim ? 'caudasavararayaNanavamahAnihicausavisahassapavarajuvaINa suMdaravaI' caturdaza ca tAni vararatnAni caturdazavararatnAni, nava ca mahAnidhayazca navamahAnidhayaH, catuHSaSTisahasrapravarayuvatayazca / tataH pada trayasya sa dvandve kRte teSAM tAsAM ca surandaraH zobhanazcAsau patizca bhrtaa| punaH kiM0 zAntiH ? / 'culasIhayagayarahasayasahassasAmI' hayAzca gajAzca rathAzca hayagajarathAzca teSAM tasya pratyekaM caturazItizca zatasahasrA lakSAH, teSAM svaamii| punaH kiM0 zAntiH ? 'channavaigAmakoDisAmI', SaNNavatizca tA grAmANAM [koTyazca koTyaH SaNNavatigrAmANAMkoTayaH tAsAM svAmI // veSTanakanAmachandaH // 11 // 12 // athaikena padyena stuvannAhaikkhAgavidehanarIsara ! naravasahA ! muNivasahA !, navasArayasasisakalANaNa! vigayatamA! vihuuaryaa!| aji[ya] uttama! teaguNehiM mahAmuNi ! amiabalA ! viulakUlA! paNamAmi te bhavabhayamUraNa! jagasaraNA ! mama saraNaM // 13 // cittalehA / vyAkhyAH he ajita ! ahaM te tubhyaM praNamAmi / he ikkhAgavidehanarIsara ! ikSvAkoH apatya aikSvAkaH, sa cAsau videhAnA tannivAsinAM janAnAM janapadasya narezvaro rAjA aikSvAkavidehanarezvarastasya saMbodhanaM he aikSvAkavidehanarezvara ! he naravRSabhA, ! naro vRSabha iva naravRSabhaH / "upamitaM vyAghrAdibhiriti" samAsaH / tasya sambodhanaM he naravRSabha ! dIrghatvaM sarvatra prAkRtatvAt , chandomAtrabhaMgabhayAdvA / punaH he munivRSabhA ! muniH vRSabha iva tathaiva samAsaH / tasya sambodhanam / punaH he navasArayasasisakalANaNa' ! zaradi bhavaH zAradaH / navazcAsau zAradazca asau zazI-candraH navazAradazazI / sakala:--saMpUrNaH etadvizeSaNasya pUrvanipAtAbhAvaH prAkRtatvAt tadvadAnanaM yasya sa navazAradazazisakalAnanaH tasya sambodhanam / punaH he vigayatamAH !, vigataM tamo ajJAnaM yasya sa vigatatamA, tasya sambodhanam / punaH he vihUyarayA ?, 'vidhUtaM' kampitaM rajo badhyamAnaM ca karma yena saH vidhUtarajAH tasya saM0 / he ajitauttama !, ajitazcAsau uttamazca ajitottamastasya saM0 / kaiH uttama ityAhatejoguNaiH / punaH he mahAmune ! mahAtapasvin / punaH he amiabalA ! amitaM aparamitaM balaM sAmarthya yasya saH For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracitam amitabalastasya saM0 he ajiyabalA / he viulakalA ! vipulA-vistIrNA kalAH yasya saH vipulakalastasya saM0 / kacit "vipulakuleti" pAThaH / tasyAyamarthaH-vipulaM kulaM vazo yasya sH| tasya saM0 / he bhavabhayamUraNa ! bhavasya saMsArasya bhayaM bhavabhayaM, tasya mUraNaH cUraNaH he bhava0 / punaH he jagasaraNA ! he jagattrANa jina ! tvaM mama zaraNaM vartate iti zeSaH // 13 // atha zrIzAntinAthaM stuvannAha devadANaviMdacaMda suravaMda ! haTTa tuha jiha paramalaTTa rUva ! dhaMtaruppapaTTasea suddhaniddhadhavala-- daMta paMti ! saMti satti kitti muttijuttigutti pvr| dittate ! vaMdadheya ! savvaloa bhAviyappabhAvaNe ! ya paisa me samAhiM // 14 // naaraayo| vyAkhyAH-he zAnte ! me mahyaM samAhiM svAsthyaM pradisa pradehi / he devadANaviMdacaMdasUravaMda ! devAH-surAH, dAnavA-asurAH teSAM indrAH dAnavendrAH / caMdrAH candramasaH sUrAH-sUryAH / tataH devadAnavendrAzca candrAzca sUrAzca devadAnavendracandrasUrAsteSAM vandyaH, tasya sambodhanam / punaH he haTTha tuTTha jiTTha parama laTTharUva! 'hRSTaM' Arogya, tuSTaM prItaM, jyeSThaM prazasyatamaM paramaM zreSTha(luSTaM) atyantakAntaMrUpaM varNasaMsthAnaM yasya sa hRSThatuSTajyeSThaparamalaTTharUpastasya sambodhanam / punaH he dhantaruppapaTTaseyasuddhaniddhadhavaladaMtapaMti ! dhmAtaM AvartitaM yat raupyaM tasya paTTaH tadvacchveto vizeSaNametat , zuddhe-nirmale, snigdhe--arukSe, dhavale-zukle, vizeSyametat / tato na paunaruktyaM / dantAnAM paMkti yasya saH, tasya sambodhanaM he dhanta / he saMtisattikittimuttijuttiguttipavara ! zakti:-sAmarthya, kIrtiH-zlokaH, muktinilobhatA, yuktiyA'yatvaM, guptirniyamaH tato dvandve kRte zaktikIrtimuktiyuktiguptayaH tAbhiH pravaraH pradhAnam (sambodhanaM )saMbodhyaH / punaH he dittatea!, dIptaM tejo yasya saH dIptatejAH, tasya saM0 / punaH he 'vaMdadheya' vandha dhyeya ? gaNadharAdismaraNIyaM / punaH he savvaloabhAviappabhAvaNeya ! sarvalokena bhAvito avabuddhayaH prabhAvaH zaktiH tena jJeyaH / tasya saM0 / nArAcakanAma chandaH // 14 // atha zrIajitanAthaM padadvayena stuvannAhavimalasasikalAireasoma, vitimirsuurkraaireate| tiasavaigaNAirearUvaM, dharaNidharappavarAireasAraM // 15 // kusumlyaa| satte asayA ajiyaM, sArIre apale ajiyaM / tavasaMjame a ajiyaM, esa thuNAmi jiNaM ajiyaM // 16 // bhuyagapariraMgiayaM / - vyAkhyAH-eSaH-ahaM ajitaM staumi / dvitIyapadyAnte uktilApanikA / kiM0 ajitam ? 'vimalasasikalAireasomaM vimalA yAH zazikalAzcandrakalA stasyAH sakAzAt atirekaM saumyam saumyatA yasya saH vimalazazikalAtirekasaumyastaM vimala0 / punaH kiM0 ajitam / vitimirsuurkraaireate| 'vitimirA' meghAndhakArarahitA ye sUryasya karAH-kiraNAH tebhyo atireka adhikaM tejo yasya saH taM viti0 / punaH kiM0 ajitam ? tiasavaigaNAirearUvaM tridazAnAM devAnAM pataya indrAH, teSAM gaNaH samUhaH, tasmAt atirekaM adhikaM rUpaM yasya saH taM / yataH zrIAvazyakaniyuktiH For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastabam " savvasurA jairUvaM aMguThThapamANaM viuvijjaa| jiNa pAyaguTuM pai na sohae taM jahiM gAlo // 1 // " punaH kiM0 ajitam ? 'dharaNidharappavarAireasAraM' / 'dharaNIdharAH' parvatAH teSu pravaraH pradhAnaH merustasmAt atirekaM sAraH balaM yasya saH dharaNIdharapravarAtirekasArastam / kusamalatAnAma chandaH // 15 // punaH kiM0 ajita ? ca punaH, 'sattve' vyavasAye sadA sarvakAlaM ajitaM na kenApi abhibhUtam / ca punaH bale sAmarthe ajita, kiM vi0bale zArIre zarIrasya idaM zArIraM, tasmin zArIre dehajamityarthaH / punaH kiM0 ajitam ? 'tavasaMjame a ajiaM tapo dvAdazaprakAraM / saMyamaH saptadazabhedaH / tataH samAhAradvandvaH / tapazca saMyamazca tapaHsaMyamau tayo samAharaH tasmin ajitaM, na kenApi jitam // 16 // bhujaMgapaririMgita nAma chandaH // 16 // atha padyadvayena zrIzAntinAtha stuvannAha somaguNehiM pAvai na taM navasarayasasI, teaguNehiM pAvai na taM nvsryrvii| rUvaguNehiM pAvai na taM tiasagaNavaI, sAraguNehiM pAvai na taM dharaNidharavaI // 17 // khittayaM // titthavarapavattayaM tamarayarahiyaM, dhIrajaNathuyaciyaM cuakliklsN| saMtisuhapavattayaM tigaraNapayao, saMtimahaM mahAmuNiM srnnmuvnnme|| // 18 // laliayaM // vyAkhyAH-ahaM 'zAnti' zrIzAntinAthaM zaraNaM upaname ityukte / kiM zAntim ? 'titthavarapavattayaM tIrtha caturvidhaH saMghaH, varaM ca pradhAnaM tasya pravartakaM, vizeSaNasya viparyAsaH prAkRtatvAt / punaH kiMvi0 zAti-'tamarayarahiaM' tamo baddhayamAnakarma upalakSaNatvAt baddhaM ca karma tAbhyAM rahitaM varjitaM // punaH kiM0 zAntim ? 'dhIrajaNathuacciaM', dhiyA rAjate iti dhIraH satvavAMzca / dhIrazcAsau janazca dhIrajanaH, tena dhIrajanena stutaH vAgbhiH, arcitaH puSpAdibhiH,taM dhii0| punaH kiM viziSTa zAntim ? 'cuakalikalusaM', kaliH vairaM, kAlaH kalaho vA kaluSaM ca pApaM tataH kalizca kaluSaM ca kalikaluSaM samAhAro dvaMdvaH / cyutaM apagataM kalikaluSaM yasya saH tN0| punaH kiM0 zAntim / 'saMtisuhapavattaya' zAntireva sukha zAMtisukhaM tasya pravartakaM / athavA zAntizca sukhaM ca zAntisukhe,tayoH pravartakaM kArakaM / kiM vi0ahaM / 'tigaraNapayao', trikaraNairmanovAkkAyarUpaiH prayataH pUtaH punaH punH| kiM0zAntim ? mahAmuNi mahAMzcAsau munizca mahAmuniH taM sarvamuniSu svAmitvAt ||18||llitkN nAma chndH|| atha saptadazapadavyAkhyAH-'navasarayasasI somaguNehiM pAvaI' / navazcAsau zAradazca zazI candraH saumyaguNaiH zAMtiguNaiH taM zAnti na prApnoti na anukaroti / zAnteH adhikasaumyaguNavattvAt / tathA punaH teSAM 'teaguNehi navasarayaravI na taM pAvaI' navazcAsauzAradazca raviH sUryaH tejoguNaiH tejasaH prabhAyAH guNaiH taM zAnti na prApnoti zAnteH adhikatejasvitvAt punaH 'tiasagaNavaI rUvaguNehiM taM na pAvaI' / tridazA-devAsteSAM gaNaH--samUhaH tasya patiH indraH rUpaguNaiH taM zAnti na pAmoti tasya atyantAdhikarUpatvAt / punaH 'dharaNidharavaI sAraguNehiM na taM pAvaI' / dharaNIdhareSu-parvateSu varaH pradhAno meruH sAraguNairbalaguNaiH taM zAnti na prAmoti tasmAdapi zAnteranantaguNabalavatvAt / khijjatakaM nAma chandaH // 17-18 // atha padyatrayeNa zrIajitanAthaM stuvannAha For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhI pUrvAcAryaviracitam viNaoNaya sirarahaaMjali-risigaNasaMthuyaM thimizra, vibuhAhivadhaNavainaravai-thuamahiaciyaM bahuso / airuggayasarayavivAyara-samahiasappa tavasA, gayaNaMgaNaviyaraNasamuiacAraNavaMdiraM sirasA // 19 // kisalayamAlA / asuragarulaparivaMdiraM, kinnaroraganamaMsiyaM / devakoDisayasaMthuaM, samaNasaMghaparivaMdiraM // 20 // sumuhN|| abhayaM aNahaM arayaM arua ajiaM ajiyaM payao paName // 21 // vijjuvilasiyaM // vyAkhyAH -ahaM iti zeSaH / prayataH pUtaH san 'ajita'-ajitanAthaM praName ityuktiH / tathA pUrva uvaName ityukta, ihApi praName iti ubhayatra prAkRtatvAt AtmanepadaM / kiM0 'ajita' Adito vyAkhyAnayati vizeSaNapadAni / 'viNaoNayasiriraiaMjalirisigaNasaMthuyaM / vinayena avanatA vinyaavntaa| zirasi-mastake racito yojito aMjaliyastai racitAJjalayaH / tataH karmadhArayaH / vinayAvanatAzca ziroracitAJjalayazca vinayAvanataracitAJjalayaH racitAJjalayazca vinayAvanataracitAJjalayaH / evaMvidhA ye RSayaH teSAM gaNaH-samUhastaiH saMstutam / punaH kiM0 ajitam ! / 'thimi nistaraMgasamudrasadRzam azubhavikalpasaMkalpAnAmabhAvAt / punaH kiM0 ajitam ? 'vibuhAhivadhaNavainaravaithuamahiacciyaM bahuso' / vibudhAdhipA-indrAH dhanapatayo dhanadAH upalakSaNatvAt zeSA lokapAlAzca narapatayazcakravartipramukhA rAjAnaH, tato dvandvaH vibudhAdhipAzca (dhanapatayazca) narapatayazca vibudhAdhipadhanapatayanarapatayaH taiH stutaM(vAgbhiH), mahitaM praNAmAdibhiH, arcitaM puSpAdibhiH bahuzo anekshH| punaH kiM0 ajitam ? 'airugayasarayadivAyarasamahiyasappabhaM' acirodgataH navInodgato yaH zaradaH zaratkAlasya divAkaraH sUryaH tasmAt adhikA satI pradhAnA prabhA yasya sa taM0 / kena 'tapasA' dvAdaza prkaarenn| punaH kiM0 ajitam ? 'ggnnNgnnviyrnnsmuiacaarnnvNdiaN'| gaganAMgaNe-vitaraNena vicaraNena samuditA sametA ye cAraNAzcAraNazramaNAstavaditam praNataM / kena 'sirasA' mastakena // 19 // kisalayamAlAnAma chandaH // punaH kiM0 ajitam ? 'asuragarulaparivaMdia', asurA asurakumArA garuDAH suvarNakumArAH, taiH pari sAmastyena vanditam / punaH kiM ajitam ? 'kinnaroraganamaMsia' / kinnaraiH uragaiH nAgakumArairmahoragairvA namaskRtaM-natam / punaH kiM0 ajita ? 'devakoDisayasaMthu' / devAnAM koTizataiH saMstutam / punaH kiM0 ajitam ? 'samaNasaMghaparivaMdia' / zramaNAnAM saMghena parisAmastyena vanditam / saMmukhaM nAma chndH|| // 20 // punaH kiM0 ajitam ? 'abhayaM', na vidyate saptaprakAraM bhayaM yasya saH tam / punaH kiM0ajitam ? 'anagha', na vidyate aghaM pApaM yasya sa anghstm| punaH kiM0 'arayaM', na vidyate rajo badhyamAnaM karma upalakSaNatvAt baddhaM ca yasya saH taM ajitam / punaH kiM0 ajitam ? 'aru' na vidyate ruk vyAdhiH yasya saH aruk taM a0| punaH kiM0 ajita ? ajita bAhyAbhyantaravairibhiH parAbhUtam // vidyudvilasita nAma chandaH // 19 // 20 // 21 // atha padyacatuSTayena zrIzAntinAthaM stuvannAha-- AgayA varavimANadivvakaNa-garahaturayapahakarasaehiM huliaN| sasaMbhamoaraNakkhubhia-luliacalakuMDalaM gayatirIDasohaMtamaulimAlA // 22 // veDDao For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastaSam jaM surasaMghA sAsurasaMghA, veraviuttA bhttisujuttaa| AyarabhUsiyasaMbhamapiMDia-suThusuvimhi asvvsslodhaa| uttmkNcnnrynnpruuvia-bhaasurbhuusnnbhaasuriaNgaa| gaaysmonny-bhttivsaagy-pNjlipesiysiispnnaamaa||23||rynnmaalaa| vaMdiUNa thoUNa to jiNaM, tiguNameva ya puNo payAhiNaM / paNamiUNa ya jiNaM surAsurA, pamuiyA sabhavaNAI to gyaa||24|| khittayaM // taM mahAmuNimahaMpi paMjali, rAga-dosa-bhaya-mohavajjiyaM / devadAnavanariMdavaMdiraM, saMtimuttamaM mahAtavaM nme||25|| khittayaM // ___ vyAkhyAH-ahamapi taM zAnti 'name' namAmi iti caturthapadyAnte uktilApanikA / kiM0 zAntim ? / mahAmuni mahAtapasvinaM / kiM0 ahaM 'paMjali' prAJjalI san / kiM0 zAntim ? 'rAgadosabhayamohavajjiyaM' rAgo mAyAlobharUpaH / dveSaH krodhamAnarUpaH / bhayaM bhItiH, moho ajJAnaM / tato dvandve kRte rAgadveSabhayamohAstairvarjitam / punaH kiM0 zAntim ? 'devdaannvnriNdvNdi| devAnAM dAnavAnAM narANAM ca indrAH tairvanditam / punaH kiM0 zAti / 'uttamamahAtavaM' uttama pradhAnaM mahacca guru tapo dvAdazaprakAraM yasya sa taM u0 / taM kaM? yaM prati surasaMghAH AgatAH vandanAdinimittaM / kairityaah-'vrvimaanndivvknngrhturyphkrsehiN'| varANAM pradhAnAnAM vimAnAnAM divyAnAM kanakamayAnAM rathAnAM turaMgAnAM ca pahakarAH samUhAsteSAM zataiH 'huli'iti zIghra / punaH kiM0 surasaMghAH / sasaMbhamoaraNakkhubhialuliyacalakuMDalaMgayatirIDasohaMtamaulimAlAH / sasaMbhramaM yat avataraNaM avapatanaM tena kSubhitAH, teSAM kSubhitAnAM satAM lalitAni calAni pAriplavAni kuMDalAni ca karNAbharaNAni aMgadAni keyUrANi tirIDAzca taiH zobhamAnA maulInAM mAlA yeSAM te va0 // 22 // veSTanakaM nAma chandaH / kiMvi0 'surasaMghAH / sAsurasaMghAH saha asurANAM asurakumArANAM saMghena samUhena vartate ye te saasursNghaaH| punaH kiMvi0 surA 'veraviuttA' vaireNa viyuktA rahitAH / punaH kiM0 su0 'bhattisujuttA,' bhaktyA su suSThu yuktAH bhktisuyuktaaH| punaH kiM0 / AyarabhUsiasaMbhamapiDiyasuTusuvimhiyasavvabaloghA / AdareNa bhUSitAH saMbhrameNa satvaraM piNDitA militAH suSTu atyartha suvismitAH vismayaM prAptAH sarve samastA balAnAM anIkAnAM oghAH samUhA yeSAM te aa0| atra karmadhArayagarbhe bhuvriihismaasaaH| punaH kiM0 su0 'uttmkNcnnrynnpruuviabhaasurbhuusnnbhaasuriaNgaa'| uttama pradhAnaM yatkAJcanaM-khaNaM yAni ca ratnAni uttamakAJcanaratnAni taiH prakRSTarUpANi kRtAni yAni bhAsurANi bhUSaNAni taiH bhAsuritAni aMgAni yeSAM tAni(te) u0| punaH kiM0 surA0 gaaysmonnybhttivsaagypNjlipesiysiispnnaamaa| gAtreNa samavanatA bhaktivazena AgatA bhaktivazAgatAH / punaH prAMjalayaH tataH karmadhArayaH / gAtrasamavanatAzca te bhaktivazAgatAzcate prAMjalayazca gAtrasamavanatabhaktivazAgataprAMjalayaH taiH preSitaH zirasA mastakena praNAmo yaiste gAtra0 // 23 // ratnamAlAnAma chndH| tataste surAsurAH svabhavanAni svamandirANi gtaaH| ki0 surAsurAH pramuditAH pramodaM prAptAH / kiM kRtvA gatAH ? 'vaMdiUNa vaMditvA prathamaM praNamya, tataH thoUNa stutvA vaagbhiH| tato anantaraM trisaMkhyameva triguNameva ca prakRSTaM pradakSiNaM kRtveti shessH| tataH punaH praNamya jinam / khitta(ya) kSipta nAma chandaH // 22 // 23 // 24 // 25 // atha padyacatuSTayena zrIajitanAthaM stuvannAhaaMbaraMtaraviAriNIAhi, lliyhNsbhugaaminniyaahiN| pINasoNidhaNasAlINiyAhiM, sakalakamaladalaloyaNiAhi // 26 // dIvayaM // For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracitam pINaniraMtarathaNabharaviNamiyagAyalAhiM, mnnikNcnnpsiddhilmehlsohiasonnitddaahiN| parakhikhiNineurasatilayavalayavibhUsaNiAhiM, raikaracauramaNoharasuMdaravaMsaNiyAhiM // 27 // cittakakharA // devasuMdarIhiM pAyavaMdiyAhi vaMdiA ya jassa te suvikamA kamA, - appaNo niDAlaehi maMDaNoDaNappagAraehi kehi kehiM vi avaMgatilayapattalehanAmaehiM cillaehiM saMgayaMgayAhiM, . bhattisanniviTThavaMdaNAgayAhi hu~ti te vaMdiyA puNo puNo ||28||naaraayo| tamahaM jiNacaMda, ajiaM jiamohN| dhuyasavyakilesaM, payao paNamAmi // 29 // naMviayaM // vyAkhyAH-taM ajita ahaM prayataH sAvadhAnabhUto vA san prnnmaami| atha caturthapadye prathamapade uktilaapnikaa| kiM0 ajitaM jiNacaMda' jineSu kevaliSu candra iva candraH teSu pradhAnatvAt taM ji0| punaH kiMvi0ajita / 'jiamohaM' jitaH parAbhUto moho ajJAnaM yena sa jitamohastam / punaH kiMvi0 ajitam ? 'dhuasvvkilesN'| dhutaH kaMpitaH sarvaH zarIramanasambandhiklezo yena saH dhutasarvazlezastam / ta kaM ? 'jassa te suvikkamA kamA devasuMdarIhiM puNo puNo vaMdiA, 'te' tava kramau caraNau devasuMdarIbhiH-devAMganAbhiH vnditau| 'punaH' punaH vAraMvAraM kramau ityatra "dokyaNe bahuvayaNamiti" prAkRtavalAt dvitve'pi bhuvcnm| kaiH kramau vanditau ityAha-'appaNo niDAlaehiM', AtmanaH sambandhibhiH lalATakaiH-mastakaiH pradhAnalalATaiH "prazaMsAyAM kan prtyyH"| kiMviziSTAbhiH devasundarIbhiH ? 'aMbaraMtaraviyAriNiAhiM', aMbarasya AkAzasya antaraM aMtarAlaM ambarAntaraM tasmin ambarAntare vizeSeNa carituM zIlaM yAsAM tAH ambrNtrvicaarnnikaastaabhiH| atra prazaMsAyAM kan pratyayaH / 'ambarantara' ityatra hUkhatvaM praakRtsuutrtvaat| punaH kiM0 devasuMdarIbhiH ? 'lliyhNsbhugaaminniyaahiN'| lalitaM haMsavadhUvat gantuM zIlAbhiH / punaH kiM0 deva0 ? 'piinnsonnithnnsaalinniyaahiN'| pInAH puSTAH zroNyazca kaTyaH stanAzca payodharAH pInazroNipayodharAH taiH zAlitu zobhituM zIlaM yAsAM tAH pInazroNistanazAlinikAstAbhiH / sarvatra prazaMsAyAM kan / evamapre'pi jJeyam / punaH ki0 devasuMdarIbhiH ? 'sakalakamaladalaloaNiAhiM' / sakalAni-saMpUrNAni yAni kamalasya-padmasya dalAni-patrANi tAni iva locanAni yAsAM tAH sakalakamaladalalocanikAstAbhiH s0| dIpakaM nAma chandaH // 26 // punaH kiMviziSThAbhiH devasundarIbhiH ? 'piinnnirNtrthnnbhrvinnmiygaaylyaahiN'| pInA mahAMto nirantarA ghanAH stanAnAM payodharANAM ye bharAH prAgbhArAH taiH vizeSena natA gAtralatA yAsAM tAH pInanirantarastanabharavinamitagAtralatAH tAbhiH pii0| punaH kiM0 devasuMdarIbhiH ? 'mnnikNcnnpsiddhilmehlsohiasonnitddaahiN'| maNayazca kAMcanaM ca maNikAMcanAni taiH kRtAH prazithilAH prazlathA yA mekhalAH tAbhiH zobhitAni zomA prASitAni zroNInAM kaTInAM taTAni yAsAM tAM maNikAJcanaprazithilamekhalAzobhitazroNitaTAH tAmiH m0| punaH kiM0 devasuMdarIbhiH ? 'varakhikhiNIneurasatilayavalayavibhUsaNiyAhiM' / varAzca tAH pradhAnAzca kiMkiNyazca kSudraghaNTikAH ca nU purAzca varakiMkiNInU purAH, tathA saha tilakaiH vartante yAni satilakAni yAni balamAni kaTakAni satilakaklayAni tAni viziSTAni bhUSaNAni yAsAM tAH karakikiNIna purasatilakavaLyakbhUiSaNikAstrAbhiH / punaH kiM0 devAvarImiH sarajasvamoharasuMbaradasaNIyAhiM / ' For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samAnam rati krIDAM karoti iti ratikaraM / tathA caturANAM manoharatIti caturamanoharaM / evaMvidhaM sundaraM darzanaM rUpaM yAsAM tAH ratikaracauramanoharasundaradarzanikAstAbhiH // 27 // citrAkSarA nAma chndH| punaH kiMviziSTAbhiH devasundarIbhiH ? 'pAyavaMdiyAhiM' pAdau caraNau vandikAH praNAmikAH pAdavandikAstAbhiH / punaH kiM0 deva0 ? 'kehi kehiM vI maMDaNoDDaNappagAraehiM saMgayaM gayAhiM' kaiH kaiH atizayarUpaiH 'vI' atra dIrghatvaM prAkRtavazAt / maMDaNoDunaprakArakaiH saMgatAMgatAbhiH maMDanAnAM yAni uhunAni sthApanAni teSAM prakArakaiH prazastairvizeSaiH 'prazaMsAyAM kan' / saMgatAni aMgAni yAsAM tAH saMgatAMgAstAbhiH / / kiM viziSTaiH maNDanoDunaprakArakaiH ? 'avaMgatilayapattalehanAmaehiM' / apAMgA netraprAntAH, tathA tilakA vizeSakAH patralekhAH pratItAstA nAmAni yeSAM te taiH u0 / kiM0 maMDano0 ? 'cillaehi' ciralakaiH nIlaiH [lInaiH] / punaH kiMviziSTAbhiH devasundarIbhiH ? 'bhattisaMniviTThavaMdaNAgayAhiM' / bhaktyA saMniviSTAH saMsthitAH bhagavadamimukhyaH tAsAM vandanaM tasmai AgatAH bhaktisaMniviSTavandanAgatAH tAbhiH / / nArAcanAma chndH||28||29|| atha padyadvayena zrIzAntinAthaM stuvannAhathuavaMviassA risigaNadevagaNehiM to devabahUhiM payao pnnmiassaa| jassa jaguttamasAsaNaassA, bhattivasAgapiDiyayAhi / devavaraccharasAvahuyAhiM, suravararaiguNapaMDiyayAhiM // 30 // bhAsurayaM / / paMsasahataMtitAlamelie,tiukkharAbhirAmasahamIsae kae a| suisamANaNe a sukhsjgiiapaayjaalghNttiaahiN| valayamehalAkalAvaneurAbhirAmasahamIsae kae a, devanahiAhiM hAvabhAvavibhamappagAraehiM / nacciUNa aMgahAraehiM viA ya jassa te suvikamA kamA / tayaMtiloyasavyasattasaMtikArayaM, pasaMta-savvapAvadosamesa haM namAmi saMtimuttamaM jiNaM // 31 // naaraayo|| vyAkhyAH--ahaM 'taya' takaM "prazaMsAyAM kan" zAnti nmaami| iti dvitIyapadyAnte uktiH| kiMvi0 zAnti ? tiloyasavvasattasaMtikArayaM' / trilokasya-tribhuvanasya sarveSAM sattvAmAM-prANinAM zAntikArakam / punaH kiM0 zAntim ? 'pasaMtasavvapAvadosaM' / prazAntAH kSayaM nItAH sarve pApadoSA yena sa taM pra0 / atra nirvibhaktiko nirdezaH prAkRtatvAt / punaH kiM0vi0zAnti ? 'me sahame mama sahaM samartha sarvapApapuNyakSayAya iti gmyte| athavA 'pasaMtasavvapAvadosaM' iti vibhaktirakSaNe eSaH ahaM zAnti namAmi ityuktilaapnikaa| punaH kiM0 zAnti ? uttama pradhAnaM / punaH kiM0 zAntim ? jina rAgadveSavijetAraM takaM kaM yasya 'te' tava kramau pAdau devanartakIbhiH vaMditau / kiM viziSTau pAdau / suvikramau suSTuparAkramau / kiM0 yasya 'risigaNadevagaNehiM thuavaMdiassA' / RSINAM gaNAH RSigaNA devAnAM gaNAH devagaNAstato dvandve kRte RSigaNadevagaNAstaiH stutavandisya stutazcAsau vanditazca stutavanditastasya dIrghatvaM prAkRtatvAt / to tataH, 'devavahiM' devavadhUbhiH / punaH ki0 ? yasya 'jguttmsaasnnyss'| jagato lokasya jagati vA uttama pradhAnazAsanaM darzana yasya saH jagaduttamazAsanastasya,sarvatra prAkRtatvAhIrghatvam / punaH kiM0 yasya / devavaraccharasAbahuAhiM / devAnAM varApsarasa eva varadevya eva vadhvo vanitAstAbhiH praNatakasya / kiM viziSTAbhiH deva0 / 'bhattivasAgayapiDiyAhiM' / bhaktervazena AgatAbhiH sa tAbhiH piNDitakAbhirmilitAbhiH / atrApi prazaMsAyAM kan / punaH kiM0de0 / 'suravararahaguNapaMDiayAhiM / ' surAgdha varAzca suravarAstaiH saharatireva kIva muNastasmin paNDitakAbhiH / atrApi prazaMsAyA kn||30|| bhAsurakaM nAmachandaH // deva For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI pUrvAcAryaviracitam nartakIbhiH kiM kRtvA pAdau vaMditau ? 'nacciUNa' nartayitvA nATakaM kRtvA kaiH nartayitvA aMgahArakaiH aNgvikssepaadibhiH| prazaMsAyAM kan / kiMviziSTaiH aMgahArakaiH hAvabhAvavibhramaprakArakaiH hAvabhAvavipramANAM prakAro yeSu te hAvabhAvabhramaprakArakAstaiH hA0 / prazaMsAyAM sarvatra kan / atra hAvA-mukhavikArAH bhAvA abhiprAyAH vibhrmaa-vilaasaaH| kutra nartayitvA nartakIbhiH pAdau vanditau ityAha gItanRtya iti vizeSyaM gamyaM sUtrAMtarvartIni tu sarvANi vizeSaNAni jnyeyaani| kiMviziSTe gItanRtye ? 'vNssddtNtitaalmelie'| vaMzasya zabdo vaMzazabdaH, tantrI vINA, tAlazca paTahAdeH zabdaH / tato dvandve kRte vaMzazabdatantrItAlAstairmelite milite / punaH kiM0 gItanRtye ? 'tiukkharAbhirAmasaddamIsae ke| tripuSkarasya abhirAmeNa ramaNIyena zabdena dhvaninA mizrita saMyuktake kRte vihite / tripuSkaraM kimucyate ? darduraTamurajasaMbandhe bhavati / kathaM darduraTasya ekaM mukhai bhavati / murajasya tu mukhadvayaM bhavati / tatra mukhatraye milite tripuSkaraM syAt / punaH kiM0gItanRtye ca ? 'suisamANaNe' zrutInAM zravaNAnAM samAnAnAM karaNena sarvazabdopalabdhiSu samIkaraNena ca kRte| ki0gIta 0? 'suddhsjjgiiapaayjaalghNttiaahiN'| zuddhasajjagItaM ca pAdeSu samudAyato jAlAkRtayaH kiMkaNikA jAlaghaMTikAzca tAbhiH upalakSite sati sAmarthyAd gamyaM / punaH kiM0gIta0 ? 'valayamehalAkalAvaneurAbhirAmasaddamIsae kae' ya / ca punaH / valayAni kaTakAni, mekhalA-rasanA, kalApA alaMkAravizeSAH, nU purANi tulaakottyH| tato valayAzca mekhalAzca kalApAzca nU purAzca valayamekhalAkalApanU purAsteSAM abhirAmo ramaNIyo yaH zabdo dhvanistena mizrite saMyukte kRte // 31 // nArAcakanAma chandaH // idaM gAthAdvayaM mayA kathaMcit kaSTena vyAkhyAtamasti / ataH ArSavAkyatvAt vizeSyavizeSaNavibhaktivacanAdInAM tADagavabodho na jAtaH paraM vidvattamairyathA samyak vyAkhyAnaM bhavati tathA kArya / nArAcakanAma chandaH // 31 // atha saMlamameva ajitazAntiyugalaM padyatrayeNa stuvannAhachattacAmarapaDAgajUajavamaMDiA, pryvrmgrturysirivcchsulNchnnaa| dIvasamudamaMdaradisAgayasohiyA, satthiavasahasIhasirivacchasulaMchaNA // 32 // laliayaM // sahAvalaTThA samappaihA, adosaduTTA guNehi jihaa| pasAyasiTThA taveNa puDhA, sirIhiM iTTA risIhiM juTThA // 33 // vaannvaasiyaa|| te taveNa dhuyasavvapAvayA, svvloahiamuulpaavyaa| saMthuA ajiasaMtipAyayA, hutu me sivasuhANa dAyayA // 34 // apraantikaa|| vyAkhyAH--te ajiasatipAyayA saMthuA me sivasuhANa dAyayA hutu ityuktiH / te pUrvoktAH ajitazAntyoH prazastAH pAdAH pAdakAH "prazaMsAyAM kan" / athavA-ajitazAMti pAdakAmakA 'me' mama stotrakartuH saMstutAH santaH zivasukhadAyakA bhavantu / zivasya-mokSasya sambandhisukhaM zivasukhaM tasya dAyakA dAtAraH bhvntu| kiM0 ajitazAntipAdakAH? 'chttcaamrpddaagjuuajvmNddiaa'| chatraM AtapatraM / cAmaraM prasiddham / patAkA vaijayantI / yUpaH prasiddhaH / yavo'pi prasiddhaH / tato dvaMdvasamAse kRte chatracAmarapatAkAyUpayavAstairlakSaNairmaNDitA vibhUSitAH / punaH kiM a0? ayavaramagaraturayasirivacchasulaMchaNA' / dhvajaH prsiddhH| sa cAsau varazca prAkRtatvAnna vizeSaNasya pUrvanipAtaH / athavA varazvAsau makarazca prasiddhaH, turago azvaH, zrIvRkSaM vakSasthale zrIvatsaH, tato dvaMdve kRte dhvajavaramakarazrIvatsAni sulAnchanAni zobhanalakSaNAni yeSAM te dhva0 / For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastavam punaH kiM aji0 ? 'dIvasamuddamaMdaradisAgayasohiA' / dvIpA-jambUdvIpAdayaH samudrA lavaNasamudrAdayaH, maMdirA gRhANi prAsAdAzca / diggajAH pradhAnahastinaH, aSTAsu dikSu ye bhvnti| tato dvandve kRte dvIpasamudramandiradiggajAstaiH lakSaNaiH zobhitA virAjitAH / punaH kiM0 ajita ? 'satthiyavasahasIhasirivacchasulaMchaNA' / svastikaH prasiddhaH / vRSabho-anaDvAn / siMho-mRgarAjaH / zrIH lakSmIH, vRkSastaruH / tato dvandve kRte svastikavRSabhasiMhazrIvRkSAH sulAMchanAni zobhanAni lakSaNAni yeSAM te sa0 // 32 // lalitakaM nAma chndH| punaH kiM0 a0 ajitazAntipAdakAH / 'sahAvalaTThA' svabhAvena laSTAH zobhanAH svAbhAvalaSTAH / punaH kiM0 a0 ? 'samappaiTThA' samA pratiSThA pratiSThitiH yeSAM te smprtisstthaaH| punaH kiM0 a0 / 'adosaduddA' / dvaiSaiH rAgadveSamohaiH duSTA doSaduSTA / na doSaduSTA adossdussttaaH| punaH kiM0 10 ? 'guNehiM jiTThA' / guNaiH samyak jnyaandrshncaaritrairyesstthaaH| prazasyatamA vRddhatamA vA / punaH kiM0 a0 ? 'pasAyasiTTA' prasAdena rAgAdivigamanena-lakSaNena zreSThAH prsaadshresstthaaH| punaH kiM0 a0 'tavena puTThA' tapasA dvAdaza prakAreNa puSTA bhRtAH / punaH kiM0 ? 'sirIhiM iTTA' zriyo lakSmyA zobhAyA vA iSTAH / punaH kiM0 a0 ? 'risIhiM juTThA' / RSibhistapasvibhirjuSTA sevitAH // 33 // vANavAsiyAnAma chandaH // punaH kiM0 a0? 'taveNa dhuasavvapAvayA' / tapasA dvAdazaprakAreNa dhUtaM sarva pApakaM yaiste tapasA dhUtasarvapApakarmakAH / punaH kiM0 a0 ''savvaloahiamUlapAvayA, sarvalokasya hitasya mUlAni AgAmibhadrANi samyak jJAnadarzanacAritrANi teSAM prApakAH laMbhakAH sarvalokahitamUlapApakAH // 34 // aparAntikAnAma chndH|| atha ajitazAntiyugalaM stuvan nandiSeNaH upasaMhAramAha evaM tavaSalaviulaM, thuaM mae ajiasNtijinnjualN| vavagayakammarayamalaM, gaI gayaM sAsayaM vimalaM // 35 // gaahaa|| vyAkhyAH ---naMdiSeNo vakti, evaM pUrvoktaprakAreNa 'mae' mayA ajitazAntijinayugalaM stutaM ajitazAMtijinayoryugalaM-yugma-ajitazAMtijinayugalaM / kiM viziSTaM tad yugalaM-tapobalena tapasaH sAmarthena vipulaM vizAlaM kiM0 ajitazAntiyugalam ? 'vavagayakammarayamalaM / vyapagataM karma ca jJAnAvaraNIyAdyaSTavidhaM rajazva badhyamAnaM, malaM ca baddhaM karma yasya yasmAdvA vyapagatakarmarajomalam / punaH kiM0 a0 ? 'sAsayaM gaha gayaM' zAzvatIM gatiM mokSarUpAM gataM prAptam / kiM0 gatim ? 'vimalA' vigatapUrvasaMcitakarmamalAm / athavA vipulAM pAThAntare / tatra vistIrNasukharUpatayA // 35 / / gAthAnAma chndH|| atha punarapi nandiSeNaH prArthanApUrva tadeva yugalaM stuvannAha taM bahuguNappasArya, mukkhasuheNa parameNa avisaayN| nAseu me visAyaM, kuNau a parisAvi ya ppasAyaM // gAhA // 36 // vyAkhyAH-tat ajitazAntiyugalaM 'me' mama viSAdaM nAzayatu / ca punaH mokSasukhena parameNa pradhAnena avisAyaM avaiklavyaM karotu / ca punaH pariSadapi zrotrI prasAda anugrahaM karotu / kiM0tat 'bahuguNappasAyaM' / bahanA guNAnAM jJAnadarzanacAritrANAM prasAdo rAgAdibhiH malavyapAyo yasya tat / athavA bahuguNo vipulopakAraH prasAdo vaimasyaM ca yasya tat bahuguNaprasAdam gAthA iyaM // 36 // - atha naMdiSaNaH prArthanAM kurvanAha ta moeu anaMdi, pAveu anvisennmbhinNdi| parisAvi ya suhanavi, mama pa disau saMjame nadi // 37 // gaahaa|| For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 zrIpUrvAcArvanicitam ' vyAkhyAH-tat ajitazAntiyugalaM modayatu harSayatu / ca punaH nandi samRddhi prApayatu / punarnandiSeNaM stotrakartAraM zreNikaputraM anyaM vA na tad vidmaH / abhinandi abhi sAmastyena samRddhi prApayatu / punaretanjinayugalaM pariSado'pi sukhaM nandi svargasamRddhi dizatu / punarmama saMyame saptadazaprakAre naMdi samRddhi dizatu // 36 // gaatheym|| tathA atra govindAcAryeNa ajitazAntistavasya SaTtriMzadAthAnAmeva vRttiH kRtAsti / paraM pravarttamAnaM gAthAdvayaM kenAbhiprAyeNa na vyAkhyAtam / paraM mayA tadvivaraNaM kriyate / pakkhia cAummAse, saMvaccharie rAie adiahe a| somavyo samdheliM, uvasagganivAraNo eso // 38 // vyAkhyAH-eSaH zrIajitazAntistavaH upasarganivAraNo'sti / ataH sarvaiH zrotavyaH kva pAkSike-parvaNi gha punaH cAturmAsikaparvaNi punaH saMvatsaraparvaNi rAtrau divase ca // 38 // atha etasya paThane zravaNe ca phalamAhajo paDhai jo ya nimuNai, ubhokAlaMpi ajiyasaMtithayaM / na hu huMti tassa rogA, puSuppannA vinAsaM[ti]tu // 39 // vyAkhyAH yaH so ko'pi ajitazAntistavaM paThati / ca punaH / nizRNoti nitarAM atizayena zRNoti ubhayakAlaM api tasya rogA 'nahu' naiva bhavanti / api punaH pUrvotpannA api nazyanti // 39 // ArSatvAddurbodhA vibhaktiliMgAdizuddhireva tasmin / zabdArtha vaiparItya kRtaM budhaiH zodhanIyaM tat // 1 // iti vRttirajitazAntistavasya vihitAya shissyaannaaN| gaNisamayasundareNa pravAcyatAmAstavaM yAvat // 2 // iti zrIajitazAntistaSavRttiH samAptimAgAt // dvitIyasaraNaM / saptasmaraNasUtrasya, dvitIyasya karotyatha / TIkAmajitazAntyo-stadgaNiH samayasundaraH // 1 // saMvimasUriziroralasamAnAH zrIkharataragacchAdhirAjAH zrIjinavallabhasUrayaH zrIsaMghasya zreyaskara vizeSataH pAkSikAdi parveSu vAcyaM saptadazavRttapramANaM zrIajitazAntistavanaM cikIrSavaH prathamaM utprekSAlaMkArasAraM zArdUlavikrIDitachandasA vRttamAha ullAsikamanakkhaniggayapahAdaMDacchaleNaMgiNa, vaMdAruNa disaMta ivva payarDa nivvANamaggAvali / kuMdiMdujjaladatakaMtimisao nIhaM(Na)ta nANaMkuru kkere dovi duvijasolasajiNe thosAmi khemaMkare // 1 // vyAkhyAH-ahamiti zeSaH / 'dovi duviJjasolasajiNe thosAmi' / dvau api dvitIyaSoDazajinau ajitazAntitIrthakarau stopyAmi kIrtayiSyAmi / kiM0 dvau / kSemakarau, zreyaHkartArau / kiM kurvantau dvi0 / aMginA prANinAM nirvANamArgAvaliM iva utpreksste| disaMtau pratipAdayantau nirvANamArgANAM AvaliH zreNiH nirvANamAgAvalistAM ni0 / kiM viziSTAnAM aMginAM ? 'vandAruNa' vandanazIlAnAM namaskAraM kurvatAM prakaTaM spaSTaM / kena ityAha'ullAsikamanaksaniggayapahAdaMDacchaleNaMgiNa' / ullAsinaH Urdhvamukha gacchanto ye kramANAM pAdAnAM nakhanirgataprabhAdaNDAH narebhyo nirmAtA yA pramAH kAntabasvAsA daNmaH nakhanirgatamabhAdaNDAH saMmilitakAntivi For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastayam. 15 stArAH teSAM chalaM vyAjastema ullAsikramanakhanirgataprabhAdaNDacchalaM tena u0 / amyo'pi yo mArga darzayati saH tasya abhimukhaM daNDAdikaM vyApArya darzayati / evaM bhagavatAM api Urdhvotthasatpadanakha kiraNadaNDau praNAma kurvataH prati muktimArgaM UrdhvavartamAnaM darzayataH / punaH kiM0 viziSTau dvi0 / 'nIhaM (NaM ) tanANaMkuru' jJAnasya aGkurA jJAnAMkurAH teSAM utkaraH samUhaH jJAnAMkurotkaraH niryan nirgacchan cAsau jJAnAMkurotkarazdha niryat jJAnAMkurokaro yakAbhyAM tau ni0 / kasmAt ? kundeMdUjvaladantakAMtimirSataH / kundaM mAdhyaM induzcandraH tayoriva ujvalAH zubhrA - ye dantAH teSAM kAntiH prabhA tasyA miSaM vyAjaH tasmAt kuMdeMdUjvaladantakAntimiSataH / etena bhagavato jJAnakSetratvaM uktam // 1 // atha zrIjinavallabhasUriH bhagavatstutau asAmarthyaM darzayannAha - caramajalahinIraM jo miNijjaM'jalIhiM, khayasamayasamIraM jo jiNijjA gaIe / sayalanahayalaM vA laMghae jo paehiM, ajiyamaha va saMtiM so samattho dhuNeuM // 2 // vyAkhyAH saH ajitaM dvitIyaM jinaM, athavA iti samuccaye / zAntiM SoDazaM jinaM 'dhuNeuM' stotuM samarthaH syAt / yattadornityAbhisambandhAt / saH kaH yaH etat tryaM kartuM samartho bhavati / kiM tat trayamityAha-ya: 'caramajala - dhinIraM', svayaMbhUramaNa samudrapAnIyaM aJjalIbhiH prasRtibhiH minuyAt / etAvat pramANaM asyAsti iti kuryAt ' / punaryaH 'kSayasamayasamIraM' pralayakAlavAtaM / kayA - gatyA pAdakramaNena jayet / kSayasamayasya kSayakAlasya yaH samIraH kSayasamayasamIrastaM anyopi vAto gatyA jetuM na zakyate kiM punaH kSayasamayasamIraH 2 / punaryaH sakalanabhastalaM-sarvAkAzamaNDalaM pAdAbhyAM laMghayet 3 / ayaM bhAvaH na kenApi yathA etat trayaM kartuM zakyate, tathA bhagavatstutiM kartumapi na kenApi zakyate ityarthaH // 2 // nanu yadi bhagavatstutikaraNe sAmarthyAbhAvo'darzitastadA kathaM stutikaraNamArabdhaM ityAhatahavihu bahumAnullAsibhattinbhareNa, guNakaNamavi kittihAmi ciMtAmaNivya / alamahava aciMtANaMtasAmatthao siM, phalihaha lahu savvaM vaMchiaM nicchiyaM me // 3 // vyAkhyAH - yadyapi bhagavataH eko'pi guNaH sAmastyena varNayituM na zakyate, tathApi ahaM zrIajitazAntitIrthaMkarayoriti zeSaH / 'guNakaNamapi guNAnAM kaNaH guNakaNastaM guNakaNaM guNalezamapi kIrtayiSyAmi | kena 'bahumANullA sibhattibbhareNa' / bahumAnaM AntaraprItivizeSastenollAsinI pravardhamAnA yA vA bhaktiH zironamanAMjalibandhAdirUpA tasyA bharaH prAgbhArastena vahumAnollAsibhaktibhareNa na tu guNalezaH stavanena, sa kiM bhaviSyatItyAha'ciMtAmaNimiva' ciMtAmaNisadRzaM / yathA svalpo'pi cintAmaNiH stutaH san sarvasamIhitaM pUrayati, tathA bhagavadguNalezo'pi ityarthaH / athavA 'alaM' sRtaM etanmama prArabdhaM setsyati na veti vicAreNa iti gamyate / kutaH ? ityAha-'phalipyati' saMpatsyate mama vAMchitaM 'sarva' samastaM AstAM stavakaraNamAtraM anyadapi setsyatIti // 'laghu' zIghraM, nizcitaM niHsaMdehaM kasmAt acintyAnantasAmarthyataH aciMtyaM citayituM azakyaM yat anaMtaM sAmarthyaM prabhAvaH arcityAnaMtasAmarthyaM tasmAt aciMtyAnaMtasAmarthyAt kayorityAha 'siM' iti tayoH ajitazAntijinayoH / atra idam zabdasya SaSThIbahuvacane siM iti AdezaH tatsUtraM tu prAkRtavyAkaraNe draSTavyam // 3 // atha stotrakartA bhagavannAmamAtrasyApi prabhAvAtizayaM darzayannAha - bhagavatpraNAmaM kurvannAha - sapala jayahiANaM, nAmamitteNa jANaM, bihaDai lahu budvANidvavodha / namira surakirIDugdhipAyAraviMde, sayayamajiasaMtI te jinaM bhide // 4 // For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracitam ____ vyAkhyA-ahamiti zeSaH / tau ajitazAntI satataM abhivande sarvAMdareNa stuve / kiM viziSTau ajitazAntI ? namirasukirIDugghiTTapAyAraviMde namrAH namanazIlA ye surA vaimAnikAdayaH teSAM kirITAni mukuTAni taiH uddhRSTe uttejite pAdAravinde caraNakamale yayostau / tau ko jANaM iti yayornAmamAtreNa gRhIteneti zeSaH / 'duTTANiTThadoghaTTaghaTTa lahu vihaDaI' / duSTAni duHkhadAyIni, aniSTAni priyaviprayogAdIni tAnyeva 'doghaTTA' hastinaH teSAM 'ghaTTa' samUhaH duSTAniSTadoghaTTaghaTTa, prAkRtatvAnnapuMsakatA 'laghu' zIghraM vighaTate, jANaM ityatra prAkRtatvAt dvivacane bahuvacanaM / kiM viziSTau yau yayoH sakalajagahitayo sakalasya jagataH hitau hitakArako sakalajagaddhitau tayoH sa0 // 4 // atha granthakAraH bhagavatoH caraNabhaktiprabhAvaM darzayannAhapasaraha varakittI vaDDae dehavittI, vilasaha bhuvi mittI jAyae suppvittii| phurai paramattittI hoi saMsAra chittI, jiNajuapayabhattI hI aciNtorusttii||5|| vyAkhyAH-'hi' iti Azcarye / 'jinajuapayabhattI' aciMtyorusattI vartate iti iti zeSaH / 'jinayoH' ajitazAntyoH 'yuga' yugmaM tasya pAdAsteSAM bhaktirAntaraprItiH acintyoruzaktiH acintyA cintayituM azakyA urvI gariSThA zaktiH sAmarthya prabhAvo yasyAsau sA acittyoruzaktiH kathaM jJAyate jinapadabhaktiH acintyoruzaktiH vartate / tatrAha-yatprabhAvAt etat SaTkaM bhavati tatkiM ityAha-'jinayugapAdabhaktita' iti sarvatra gamyaM / varakIrtiH pradhAnayazaH prasarati vistAraM gacchati 1 / punaH 'dehadIptiH' zarIrakAntirvardhate 2 / punaH bhuvi pRthivyAM maitrIprAptiH vilasati 3 / punaH supravRttirjAyate 4 / punaH paramatRptiH paramasantoSaH sphurati ullasati 5 / punaH saMsArachittiH bhavacchedo bhavati 6 // 5 // athavA devAMganAnAM viSaye nRtyapUjApratipAdanadvAreNa stutimAhalaliapayapayAraM bhUridivvaMgahAraM, phuddghnnrsbhaavo-daarsiNgaarsaarN| aNimisaramaNijahaMsaNavchea bhIA, iva paNamaNamaMdA kAsI nahovahAraM // 6 // vyAkhyAH-atra agretanagAthAsthaM 'thuNaha ajiasaMtI' iti tacchabdapradhAnaM vAkyaM saMbadhyate / tatazca bho bhavyA yUyamiti zeSaH / tau ajitazAntI yUyaM stuta varNayataH, yattadonityAbhisambandhAt / tau ko ? jahaMsaNaccheabhIyA iva paNamaNamandA aNimisaramaNI kAsi naTTovahAraM iti sambandha / 'aNimisaramaNI naTTovahAraM kAsi', animiSAH devAsteSAM ramaNyaH striyaH nRtyena nivartanena upahAraH pUjAnRtyopahArastaM akArSaH kRtavantaH ramaNI ityatra prAkRtatvAt vibhaktilopaH / kiM viziSTA ramaNyaH ? praNamaNamaMdAH praNamane nIcainamane mandA alasAH / kiM nartakyaH ? prAyaH saMmukhaM avalokayantya eva nRtyaM kurvantIti svabhAvaH / tataH kavinA utprekSate svabhAvato na praNamanamandA / kintu yardazanacchedabhItA iva yayordarzanaM yaddarzanaM ajitazAntyoH avalokana bhavazateSvapi duHprApaM tasya chedaH antarAyastato bhItA iva cakitA iva, bhUyo'pi durlabhaM bhagavatdarzanaM iti tadantarAyaM praNAmakAlabhAvinamapi asaha ityrthH| kiM viziSTaM nRtyopahAram ? lalitapadapracAraM lalitA ramaNIyAH padAnAM pracArA caraNAnAM nyAsA yatra taM l0| punaH viziSTa nRtyopaharaNam 'bhUri divyaMgahAraM' bhUrayaH-prabhUtA divyAH-paramotkRSTA-'aMgahArA' aMgavikSepA yatra sa taM bhU0 // punaH kiM viziSTaM nRtyopahAraM ? sphuTarasaghanabhAvodArazRgArasAraM / sphuTo vyaktaH prakaTaH ghanaH sAndraH yo'sau rasaH zRMgAraH bhAvo ratiH / tataH sphuTaghanarasabhAvau tAbhyAM udAro yo'sau zRMgAro vibhUSAprakArastena sAraH pradhAnaH taM sphutt0| bhAvazRMgArarasAbhyAM bandhuramityarthaH // 6 // For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastavam atha bhagavatoH varNavarNanApUrva stutimAhathuNaha ajiyasaMti te kayAsesasaMtI, kaNayarayapisaMgA chajae jANa muttii| sarabhasapariraMbhAraMbhinivvANalacchI, ghaNathaNadhusiNaMkuppakapigIkayavva // 7 // ___ vyAkhyA-bho bhavyAH, yUyamiti zeSaH / tau ajitazAntI stuta ityuktiH / kiMviziSTau ajitazAntI ? kRtAzeSazAntI, kRtA-vihitA azeSA-samastA zAntiH zivaM yAbhyAM tau kRtAzeSazAntI tau kR0 / tau ko yayoH ajitazAntyoH mUrtiH tanuH 'chajae' rAjate / rAjidhAtoH prAkRte chajjAdezaH kathito'sti / kiM viziSTA mUrtiH / 'kaNayarayapisaMgA' kanakasya rajaH-cUrNa tadvat pisaMgA pItA ityarthaH / bhagavato mUrtiH svabhAvena pItA vartate paraM kavinA utprekSA kriyate / svabhAvato na pItA kintu sarabhasapariraMbhAraMbhinirvANalakSmIdhanastanaghusRNAMkotpaMkapiMgI kRtA iva saramasaM sautsukyaM yathA bhavati, evaM yaH pariraMbhaH-AliMganaM, taM Arabhate-karotItyevaMzIlA sarabhasapariraMbhAraMbhiNI, sA cAsau nirvANalakSmIzca muktinAyikA tasyA ghanau pInau stanau tayoH yo'sau ghusRNAMkaHkuMkumavibhUSA tasya utkRSTaH paMko dravastena piMgIkRtA iva piMjaritA iva, kila nAyikAH sakAmAH zaMgArakAriNyaH navayauvane nijastanakanakakalasayoH kuMkumena maMDanaM kurvati / tato yadA gADhAnurAgeNa priyatamasya AliMganaM kurvate tadA tatstanamaMDanena tasya priyasyApi pItaM bhavati / bhagavatorapi muktervadhUtvena AliMganaM saMbhAvya evaM utprekSAkaraNam // 7 // atha syAdvAdopadezadvAreNa bhagavatoH stutiM kurvannAhabahuvihanayabhaMga vatthu Nica aNicaM, sadasadaNabhilappAlappamegaM agaM / iya kunayaviruddhaM suppasiddhaM ca jesiM, vayaNamavayaNija te jiNe saMbharAmi // 8 // vyAkhyA-ahamiti zeSaH / tau ajitazAntijinau saMsmarAmi / tau kau ? 'jesiM' yayoH vacanaM IdRzaM vatate / kiMviziSTaM ? 'avayaNija' avacanIyaM virodhA'bhAvAd azakyadoSodbhAvanam / punaH kiMviziSTaM vacanaM ? 'bahuvihanayabhaMga', bahuvidhA nayAnAM naigama 1 saMgraha 2 vyavahAra 3 RjusUtra 4 zabda 5 samabhirUDha 6 evaMbhUta 7 nAmnAM saptAnAM bhaMgAH prakArAH abhiprAyavizeSavikalpA yatra tat bahuvidhanayabhaMga sarvanayaviSayadharmAtmakamityarthaH / kiMviziSTaM vacanaM ? 'iti kunayaviruddhaM' iti evaM prakAreNa kutsitA nayA kunayAH matavizeSAsteSAM viruddha-asamaMjasatayA pratibhAsamAnamitIti / kathaM kunayAzritA mithyAdRSTayaH ? te hi evaM manyante prarUpayanti c| tathAhi-ekameva vastu sadAtmakameveti sAMkhyAH 1 / ekameva vastu asadAtmakameveti mAdhyamikAH 2 / nityameva ekameveti sAMkhyAH 3 / anityameva anekameveti bauddhAH 4 / abhilApyameveti vaiyAkaraNAH 5 / anabhilApyameveti bauddhaikadezAH 6 // ete sarve'pi ekAntavAdina iti hetau kunayAH / tIrthakarastu ekaM vastu anaMtadharmAtmakaM manyate pratipAdayati c| punaH kiMviziSTa vacanam ? 'suprasiddhaM' sugamametat / etasya vRttasyArtho atIva duradhigamyo'sti tIkSNamatibhiH samyak vAcyaH / saptanayAnAM svarUpaM tu siddhAntato'vaseyam // 8 // atha bhagavatoH dhyAnaprabhAvaM darzayan stutimAhapasaraha tialoe tAva mohaM[dhakaraM]dhayAraM, bhamai jayamamannaM tAva micchattachannaM / phuraha phuDaphalaMtANatanANaMsupUro, payaimajiyasaMtIjhANasuro na jAya // 9 // sa03 For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Dha zrI pUrvAcAryaviracitam vyAkhyA- 'tAvat' tAvataM kAlaM mohAndhakAraM prasarati / moha eva putramitrakalatrAdiSu sneha eva mohanIyaM karma vA aMdhakAraH mohAndhakAraH prasarati vyAptiM karoti 1 / punaH tAvat jagat bhuvanaM asannaM asaMjJaM bhramati viparItaM pravartate, na vidyate saMjJA dharmAdharmAdiviziSTavijJAnarUpAH yasmin tat asaMjJaM / kiMviziSTaM jagat 'micchattachannaM' mithyAtvena channam AcchAditaM mithyAtvachannaM / tAvat kiM yAvat ityAha- 'ajitasaMtIjJANasUro jAva na phurai' ajitazAntyordhyAnameva zukladhyAnameva sUraH sUryaH yAvanna prakaTaM sphurati, na udeti udayaM karoti / kiMvi0 ajitazAntidhyAnasUra : 'phuDaphalaMtANaMtanANaMsupUro' 'sphuTa' vyaktaM phalat ullasat anantajJAnameva kevalajJAnameva aMzUnAM kiraNAnAM pUraH samUho yasya saH sphuTaphaladanantajJAnAMzupUraH / ayaM phalitArtha: trailokye mahAndhakAraM tAvatprasarati, punaH jagat asaMjJaM mithyAtvachinnaM sat tAvat bhramati yAvadajitazAntidhyAnasUryo na sphurati / tasmin sphurati etaddvayamapi na syAdityarthaH // 9 // Acharya Shri Kailassagarsuri Gyanmandir atha bhagavatoH varNanAmAhAtmyamAha ari-kari-hari-tiNDu-haMbu- corA-hi-vAhI, samara Damara - mArI-rudda khuddovasaggA / palayamajiyasaMtI kittaNe jhatti jaMtI, nibiDataratamohA bhakkharAluMkhi anva // vyAkhyA-ajitazAntikIrtane sati arikariharitRSNoSNAMbucaurAdhivyAdhisamaraDamaramA rIraudrakSudropasargAH pralayaM yAnti / 'jhatti' iti zIghraM kSayaM gacchanti, arayaH zatravaH 1 kariNo hastinaH 2 harayaH siMhAH 3 tRSNA pipAsAM 4 uSNa-AtapaH 5 ambu- jalaM 6 caurAstaskarAH 7 Adhayo - manojanitapIDAvizeSAH / vyAdhayo --jvarabhagaMdarAdayaH samaraH - saMgrAmaH umaro - rAjakRtopadravaH / mAriH - kupitapizAcAdikRtaprANikSayaH, raudrakSudropasargAH bhayAnakakrUrAzayavyantarAdikRtopadravAH / tata eteSAM padAnAM itaretaradvandvaH samAsaH kAryaH / atropamAnamAha - ka iva pralayaM yAnti 'niviDataratamaoghA iva' atiniviDataraM atigADhaM yattamo'ndhakAraM tasya oghAH samUhAH niviDataratamaoghAH / kiMviziSTA ni0 ? 'bhakkharAluMkhiyagva' bhAskareNa sUryeNa 'AluMkhitAH ' spRSTAH bhAska rAluMkhitAH / atra rapRzadhAto: "phAseti sUtreNa AluMkhAdezaH " [pR-176 ] sa atra iva zabdo vizeSeNa padAdaye nyastopi vizeSyapadAtparo yojyaH // 10 // atha bhagavato rupasthadhyAnadvAreNa stutimAha niciaduriadAruddittajhANaggijAlA, pariyamiva goraM citiaM jANa rUvaM / kaNayanihasarehAkaM ticoraM karijjA, cirathimiha lacchi gADhasaMthaMbhiyavva // 11 // vyAkhyA-yayoH ajitazAntitIrthaMkarayoH rUpaM cintitaM dhyAtaM sat, iha jagati lakSmIM kuryAt / punaH kiMviziSTAM lakSmIm ? cirasthirAM cirakAlaM nizcalAm, kAmiva ? gADhaM saMstabhitAM iva, gADhaM atyarthaM saMstabhitAM samyak niyantrita iva / yathA pAJcAlikA nArAcAdinA gADhaM niyaMtritA satI ciraM sthirA bhavati, evaM yayo rUpadhyAnAt lakSmIH sthisa bhavatItyarthaH / kiMviziSTaM rUpaM ? kanakunikaSarekhAkAnticauram | kanakasya svarNasya nikaSaH kaSapaTTaH tatra tasya vA rekhA tasyAH kAntiH dyutistAM corayati - anukaroti yatra tat ka0 / atra gaurave utprekSAmAha / ivotprekSate - 'niciaduriadAruddittajhANaggijAlApariMgayaM' nicitAni anekabhavazatasahasreSu saM For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 saptasmaraNastavamcitAni upArjitAni yAni duritAnyeva duSkRtAnyeva dArUNi kASThAni taiH uddIptaH ujjvAlito yo dhyAnAmiH tasya jvAlA tayA parigata-vyAptaM, kAkuvacanaM kAryam // 11 // atha punarbhagavatoyA'nasya phaladarzanadvAreNa stutimAhaaDavinivaDiyANaM patthivuttAsiANaM, / jalahilaharihIraMtANa guttihiANaM / jaliajalaNajAlAliMgiyANaM ca jhANaM, jaNayaha lahu saMtI saMtinAhAjiyANaM // 12 // __ vyAkhyA-zAntinAthAjitayordhyAna-saMsmaraNaM dhyAnakArakANAmiti arthAt-gamyaM 'lahu' zIghraM 'zAnti' ziva janayati-karoti / kiMviziSTAnAM dhyAnakArakANAM ? 'aTavInipatitAnAM' aTavyAM-araNye sArthabhraSTatAdikAraNAt nipatitAnA-saMsthitAnAM / punaH keSAMcit dhyAnakArakANAM pArthivotrAsitAnAM pArthivaiH svakIyaparakIyanRpaiH uttrAsitAnAM bhApitAnAm / punaH keSAMcit dhyAnakArakANAM jaladhilaharihiyamANAnAM pravahaNe bhagne sati samudrAntaHpAte sati samudrakallolairitastataH preryamANAnAM / punaH keSAMcit 'guptisthitAnAM' guptau kArAgAre sthitAnAM prakSiptAnAM |punH keSAMcit teSAM jvalitajvalanajvAlAliMgitAnAM jvAlitazcAsau dIpyamAnazcAsau jvalano dAvAnalaH-davAmiH tasya jvAlAstAbhiH AliMgitAH vyAptAsteSAM / atra alpasvaratvena pUrva ajitazabdoccAraNaM ghaTate paraM chandobhaMgabhayAt anuprAsakAraNAca pUrva zAntipadoccAraNaM tato na doSaH // 12 // ___ atha bhagavatoH sAmrAjyaparityAgacAritrAMgIkAravarNanAM kurvan prArthanAmAhahari-kari-parikiNNaM pakkapAikapupaNaM, sayalapuhavirajaM chaDiuM ANasajja / taNamiva paDalaggaM je jiNA muttimaggaM, caraNamaNupavanA huMtu te me pasannA // 13 // vyAkhyAH -'tau jinau' ajitazAntinAthau 'me' mama prasannau prasAdaparau bhavatAm / tau kau yo jinau 'caraNaM' cAritraM 'anuprapannau'-aMgIkRtavantau / kiMviziSTaM caraNaM ? 'muktimArga' muktau muktipattane mArga iva muktimArgaH cAritrameva hi muktigamane maargH| kutaH ? "darzanajJAnacAritrANi mokSamArgaH" ityuktatvAt / kiM kRtvA caraNaM anuprapannau ? sakalapRthivIrAjyaM charditvA-parityajya / kiMviziSTaM rAjyaM ? 'harikariparikIrNa' harayo-azvA vAlhIkAdidezodbhavAH, 'kariNo' bhadrajAtIyAdihastinaH, taiH parisamaMtAt kIrNaM vyAptaM / punaH kiMviziSTaM rAjyam ? 'pakkapadAtipUrNa', pakAH ripunigrahasamarthAH 'padAtayaH' pattayaH taiH pUrNa yuktaM / punaH kiMviziSTaM rAjyaM ? 'ANasajja' / AjJAyAM Adeze sajja praguNaM rAjyam / kimiva tyaktaM ityAha-tRNamiva / kiMviziSTaM tRNaM ? paTalame, paTe lamaM paTalamaM / yathA vastralamaM tRNaM AcchoTyate tathA rAjyamapi tyaktam // 13 // adhunA devAMganAvandanAdvAreNa bhagavatoH stutimAhachaNasasivayaNAhiM phullanIluppalAhiM, thaNabharanamirIhiM muTThigijjhodarIhi / laliabhuyalayAhiM pINasoNisthalIhiM, sayasuraramaNIhiM vaMdiA jesi pAyA // vyAkhyAH-"huntu te me prasannA" iti vAkyaM pUrvavRttasthaM atrApi saMbadhyate / tato atrApi iyaM uktiH / tau ajitazAntI mama prasannau bhavatAm / tau kau ? 'jesiM' yayoH ajitazAntyoH pAdAzcaraNAH suraramaNIbhiHkSaNazazivadanAbhiH kSaNaH pUrNimAparva tasya zazI-candraH tadvat mukhaM yAsAM tAH kSaNazazivadanAstAbhiH kSaNa / punaH kiMviziSTAbhiH suraramaNIbhiH ? phulanetrotpalAbhiH netrANyeva utpalAni nayanakamalAni nirni(suramaNIbhiH pR. 19-31 ato'pre:-) devAGganAbhiH vanditAH, surANAM vaimAnikAdidevAnAM ramaNyaH ' suraramaNyastAbhiH suraramaNIbhiH sdaa| kiMviziSTAbhiH suraramaNImiH ? (yAvat 'kSaNa zazivadanAbhiH') For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracitam meSatvena sadA vikasvarANi netrotpalAni yAsAM tAH phullane0, stAbhiH / punaH kiMviziSTAbhiH suraramaNIbhiH stanabharanamrAbhiH,stanayoH kucayorbharaH prAgbhAro gurutvaM tena natA namrAstAbhi stn0| atra "zIlAdyarthasyeraH"(pA. 2 / 145 pR. 77) anena zIlAdyarthasyerapratyayasya irAdezaH / punaH kiM0 suraramaNIbhiH ? muSTigrAhyodarIbhiH muSTinA grAhyaM udaraM yAsAM tA muSTigrAhyodarAstAbhiH / punaH kiM0 sura0 ? lalitabhujalatAbhiH, lalite-manohare bhujalate yayostA lalitabhujalatAstAbhiH / punaH kiM0 sura0 ? pInazroNisthalIbhiH, pInA upacitA zroNisthalI-kaTitaTI yAsAM tAH pInazroNisthalIbhiH, latAsthalI zabdau zobhAvacanau // 14 // atha mokSahetoH saMyamasya vighnarUpA ye rogAsteSAM apahAraM prArthayannAhaarisakiDibhakuTaragaMThikAsAisAra-kkhayajaravaNa-lUA-sAsasosodarANi / naha-muha-dasaNacchIkucchikannAiroge, maha jiNajuapAyA suppasAyA haraMtu // 15 // vyAkhyA-'jinajugapAdAH' mama etAn rogAn harantu / jinayoH-ajitazAntyoryuga-yugmaM tasya pAdAzcaraNAH jinyugpaadaaH| kiMviziSTAH pAdAH ? sprsaadaaH-prsttishitaaH| te ke rogA ityAha-arzo gudAkuraH 1 / 'kiDibho' jaMghAcaraNasaMdhibhAvI rogavizeSaH 2 'kuSTaM tvagvikAro rogavizeSaH 3 / pranthirvAtaraktodbhavo mAMsopacayaH 4 / kAsaH 5 atisArazca etau dvau prasiddhau 6 / kSayo dhAtorapacayaH 7 / jvarastApaH 8 / vraNo-gaNDo aSTAviMzatibhedabhinnaH 9 / latA duSTasphoTikA 10 zvAsaH-zvAsAtirekaH 11 zoSaH kaMThauSThatAlvAdizoSaH 12 / udaraM-udararogo jalodarAdiH 13 / atretaretarasamAsakaraNe azaHkiDibhakuSThapranthikAsAtisArakSayajvaravraNalatAzvAsazoSodarANi iti tAni | punaH-nakhamukhadazanAkSikukSikarNAdirogAn hrntu| nakhAzca mukhaM ca dazanAzca akSiNI ca kukSizca kI ca nakhamukhadazanAkSikukSikarNAH, te AdiryeSAM te navamukhadazanAkSikukSikarNAdayaH, teSAM rogAH nakha0 karNAdirogAstAn / atra nakhA nkhraaH| mukha vadanaM / dazanAdantAH / akSiNI-netre / kukSirjaTharaM / karNau-zrotre // 15 // atha idaM stotraM sarvazreyaskaraM sarvavighnaharaM ato bho bhavyA asmin stotre paThanapAThanazravaNazrAvaNAdinA yUyaM pravartadhvaM iti bhavyAn prati Ahaiya gurudhatAse pakkhie cAumAse jiNavaradugathuttaM vacchare vA pavittaM / paDhaha suNaha sijhAeha jhAeha citte, kuNaha muNaha vigdhaM jeNa ghAeha sigghaM // 16 // ____ vyAkhyA-bho bhavyAH yUyamiti zeSaH / idaM jinavaradvikastotraM paThata paTTikAdau likhitvA adhIta 1 jinavarayoH-zrIajitazAntyodvikaM yugmaM jinavaradvikaM, tasya stotraM stavanaM jinavaradvikastotraM, punayUyaM zRNuta sUtrato'rthatazca kathyamAnaM AkarNayata 2 / punayUyaM svAdhyAyato vikathAtyAgena guNayata 3 / puna!yaM dhyAyata padArthAdi cintanena smarata 4 / punayUyaM manasi kuruta ArdraraudradhyAnaparihAreNa vidhatta 5 / punaH yUyaM muNaha tattvArthato jAnIta 6 / kasmin prastAve vizeSena idaM paThanIyaM ityAha-pakSe' bhavaM pAkSika tasmin pAkSikaparvaNi ityarthaH / punaH caturmAseSu bhavaM cAturmAsikaM / punaH vatsare-paryuSaNAparvaNi ityarthaH / 'vA' samuccaye / kiM viziSTa pAkSike cAturmAsike saMvatsare vA parvaNi, guruduHkhatrAse guruduHkhAni-anekabhavopArjitAni asAtAni tAnitrAsayati nAzayatIti duHkhaMtrAsa tasmin / etat stotrapaThane hetumAha-yena stotrapaThanAdinA kAraNena yUyaM vighnaM ghAtayata vinAzayata kathaM zIghraM jhaTiti paThanAnantarameva ityarthaH // 16 // For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastavam atha stotraM samarthayan prArthanAM kurvannAhaiya vijayAjiyasattuputta ! siriajiyajiNesara! taha airAvisaseNataNaya ! pNcmckkiisr| titthaMkara ! solasama saMtijiNa ! ballaha ! saMthuaM kuru maMgala mama harasu duriamakhilaMpi thuNaMtaha // 17 // vyAkhyA he ajitajinezvara ! tvamiti zeSaH / maMgalaM kuru keSAM iti pUrvoktaprakAreNa stavatAM-stavanaM paThatAm / punaH tvaM 'akhilaM' samastaM mama duritaM apahara ityuktiH / he vijayAjiasattuputta! vijayA rAjJI mAtA jitasatrunAmA pitA tayoH putra vijayAjitasatruputrastasya sambodhanaM he vi0 / tathaiva he zAntijina ! tvamapi maMgalaM kuru / punastavatAM duritaM aphr| he acirAvizvasenatanaya ! acirA rAjJI mAtA vizvaseno rAjA pitA tayostanayaH putra acirAvizvasenatanayastasya sambodhanaM he a0| punaH paMcamacakkIsara he tIrthakara ! he SoDazama ! he vallabha ! keSAM satAM-sAdhUnAM / atra "jinavallabha" iti padena stotrakartA zrIjinavallabhasUriNA bhaMgyantareNa svanAma sUcitam / atra stotre zrIajitanAthazrIzAntinAthayo madAne eva sArthake mahAprabhAvo jnyaatvyH| tathA yadyapi bhagavantaH sarve'pi vijayahetavaH zreyohetavazca, tathApi vizeSato vijayaH zAntizca etAbhyAM zrIajitazAMtibhyAmeva cakre, iti hetoreva saMlamayoH pAkSikAdiparvaNi stotraM abhidhIyate / na ca etat(paThana) vacanaM svAbhiprAyeNa proktaM, kintu zrImahAvIraziSyazrInandiSeNamahARSiNApi vizeSataH pAkSikAdiparvaNi vAcyaM zrIajitazAntinAthayoH stavanaM kRtamasti / ataH kAraNAt tasya anukramaM anuvartamAnaH zrIjinavallabhasUrirapi tathaiva saMlagnAM stutiM cakAra / atra stotre prathamavRtte zArdUlavikrIDitachandaH / tato vRttapaJcadazake mAlinIchandaH / antime ca vRtte dvipadIchandaH / atra tu mayA ziSyabodhArtha sugamaM zabdArthavivaraNaM uktilApanapUrvakaM kRtamasti, vistArArthinA tu zrIdharmatilakamuniviracitA vRttirvilokanIyA / zrIullAsikramastotravRtti samayasundaraH / cakre svaparaziSyANAM zIghraM saMbodhahetave // 1 // tRtIyastavam namiUNa stavasyAtha tRtIyasmaraNasya vai / vidadhAtitarAM vRttiM gaNiH samayasundaraH // 1 // tatra prathamaM zrImAnatuMgasUriH ziSTasaMketapAlanArtha vighnavinAzAya maMgalAcaraNapUrvakaM zrIpArzvanAthastavanaM prastAvanAgAthAmAha namiUNa paNayasuragaNa-cUDAmaNikiraNaraMjiya munninno| calaNajuyalaM mahAbhaya-paNAsaNaM saMthavaM [vo] vucchaM // 1 // vyAkhyAH-ahamiti shessH| 'muNiNo saMthavaM vucchaM' ityuktiH manyate jAnAti jagatastrikAlAvasthAmiti muniH prastAvAt sarvajJaH, zrIpArzvanAthaH, tasya muneH saMstavaM stotraM 'vucchaM' iti vakSye bhaNiSyAmi / kiM kRtvA ? agre paJcamagAthAyAM 'pAsajiNacalaNajualaM' iti vakSyamANatvAt zrIpArzvanAthasya 'caraNajuyalaM namiUNa'-caraNajugalaM caraNakamalayugmaM praNamya manovAkkAyaiH prakarSeNa natvA / kiMviziSTaM 'caraNayugalaM' praNatasuragaNacUDAmaNikiraNaraMjiye / praNatA ye suragaNAH devasamUhAsteSAM 'cUDAH' zikhAH tAsu maNayo ratnAni teSAM kiraNaiH rNjit-pr0| tat-kiMviziSTaM saMstavaM mahAbhayapraNAzanaM mahAnti ca yAni bhayAni mahAbhayAni tAni prakarSeNa Adhikyena nAzayati sphoTayati mahAbhayapraNAzanaH taM mahAbhayapraNAzana / atra kartari anaT pratyayaH // 1 // For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 zrIpUrvAcAryaviracitam atha zrImAnatuMgasUriH zrIpArzvanAthasya rogabhayApahAritA-lakSaNaM mAhAtmyaM varNayan gAthA yugalamAha saDiya-kara-caraNa-naha-muha-nibuDunAsA vivaSNalAvaNNA / kuhamahArogAnala-phuliMganiddaDasavvaMgA // 2 // te tuha clnnaaraahnn-slilNjliseybuddddiycchaayaa| vaNadaSadaDDA giripA-yava vva pattA puNo lacchi // 3 // vyAkhyAH-he zrIpAzca! ye puruSAH saDiakaracaraNAdirogavanto'pi prANinaH syuH te'pi puruSAH punaH lakSmI prAptAH ityuktiH / kiMviziSTA ? ye puruSAH 'saDiakaracaraNanahamuhanibuDunAsA' karau ca hastau, caraNau ca pAdau, nakhAzca prasiddhAH, mukhaM ca vadanaM, teSAM prANyaMgatvAt dvandve kRte karacaraNanakhamukhaM zaTitaM vahan pUyarasaM karacaraNanakhamukhaM yeSAM te zaTitakaracaraNanakhamukhAH / tathA 'nibuDDA' nimagnA niviSTA nAsA nAsikA yeSAM te. nibuDDunAsAH / tato vizeSeNa karmadhArayaH zaTitakaracaraNanakhamukhAzca te nimamanAsAzca za0 / punaH kiMviziSTA ye puruSAH ? 'vivaNNalAvaNNA', vipannaM vivarNa vA lAvaNyaM lavaNimA yeSAM te vipnnlaavnnyaaH| punaH kiMviziSTA ye puruSAH ? 'kuSTamahArogAnalasphuliMganirdagdhasarvAMgAH' kuSTa galatkuSTAdibhedabhinnaM tadeva yo mahArogaH rasAyanaiH sUryAdidaivataizca nivartayituM azakyatvAt / garIyAn vyAdhivizeSaH sa saMtApajanakatvAt 'anala iva' agniriva upameyaM vyAghrAdyaiH sAmAnyAnuktAviti samAse kRte kuSTamahArogAnalaH tasya sphuliMgA agnikaNAH pIDodbhavaprakArAstairnirdagdhAni gADhaM pluSTAni sarvANi aMgAni dehAvayavA yeSAM te ku0 / punaH kiMviziSTAste puruSAH ? 'tuhacalaNArAhaNasalilaMjaliseyavuDDiyacchAhA' / tava caraNArAdhanasalilAMjalivardhitacchAyAH caraNayoH ArAdhanA sevA sA eva salilAMjali: jalaparipUritaH kunjitapANidvayarUpo hastanyAsavizeSaH tena sekaH secanaM tena vardhitAvRddhi nItA chAyA-zobhA yeSAM te0 / kecit punaH "vaDiucchAhA" iti pAThaM paThanti / tatra puruSapakSe utsAhaH pratikSaNaM pATavodbhavaH, vRkSapakSeSu utsAha kisalayAdikrameNa udbhavA abhimukhyaM iti, evaMvidhAH sataH punarlakSmI prAptAH / tatra upamAnamAha-ke iva giripAdapA iva parvatavRkSA iva / kiMviziSTA giripAdapAH ? 'vaNadavadavA' vanasya davo dAvAgnistena dagdhA vanadavadagdhAH yathA parvatavRkSAH dAvAgnidagdhA api jalAMjalibhiH secyamAnAH punarapi lakSmI zAkhAprazAkhApatrapuSpaphalAdisamRddhi prApnuvanti / tathA zaTitakaracaraNAdikuSTAdirogagrastadehA api puruSAH tava caraNArAdhanAprabhAvAt punarnavatAM prApnuvantItyarthaH / nanu davazabdena vanavahirevocyate / kimartha vanazabdaprayoga ityucyate-satyaM paramatra vanazabdaH davena saha sambandhAtizayasaMkhyApaThanArthaH / yathA krnnvtNsshirHshekhraadyH| nanu siddhAnte salilAnalAdIn SoDazabhayAni proktAni / atra tu rogajalajalaNeti' gAthAyAM aSTAveva bhayAni uktAni tat kathaM ? ucyate yadyapi aSTau uktAni tato anyAni eteSvevaM aSTasu yathAsaMbhavaM antarbhAvanIyAni / punaH prAha ziSyaH-nanu pUrva uddezastato nirdezaH iti zAstranyAyaH / atra tu pUrva saDiakaracaraNe ti gAthAyAM nirdeza uktaH pazcAttu rogA jalajalaNeti gAthAyAM vakSyamANAyaM uddeshH| tatkathaM ghaTate ? ucyate-nAyaM niyamo yaH pUrva uddezastato nirdeshH| iyaM tu zAstrazailI vartate paraM anyathApi dRzyate / zrImAnatuMgasUriNA "bhaktAmarastotre'pi" pUrva zyotanmadAviletyAdi (34) gAthAnAmaSTakena pUrva nirdezaH kRtaH, pazcAttu 'mattadvipendretyAdi' (43) kAvye uddezaH kRta iti // 2 // 3 // atha gAthAyugalena jalabhayApahAramAha duvvAyakhubhiyajalanihi-unbhaDakallolabhIsaNArAve / saMbhaMtabhayavisaMThula-nijjAmayamukavAvAre // 4 // For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastavam avidaliyajANavattA, khaNeNa pArvati icchiyaM kUlaM / pAsajiNacalaNajuyalaM, nicaM cia je namati narA // 5 // yugmam // vyAkhyAH ye narAH 'pArzvajinacaraNayugalaM' namanti te evaMvidhAH santo'pi kSaNena ghaTikAkhaNDamAtreNa, hetau atra tRtIyA, 'ipsitaM'-vAMchitaM kUlaM-taTaM prApnuvanti prakarSaNa lbhnte| 'cia' zabdasya avadhAraNatvAt nityameva azrAntameva / athavA evaM vyAkhyA kAryA / pArzvajinacalaNayugalaM pArzvanAthapAduke niccaM iti nItvA AtmanA saha vahanaM Aropya 'aciatti' arcayitvA-pUjayitvA gandhAdibhiH pUjayitvA ye namanti iti vyAkhyeyam / kiMviziSTA ye ipsitaM kUlaM prApnuvanti ityAha-'duvvAyakhubhiyajalanihiM, avidaliyajANavattA,' duSTo vAto durvAtaH kalikAvAtAdistena kSubhite jalanidhau-samudre vizeSaNavizeSyabhAvAcca saptamIlopaH prAkRtatvAt / punaH kiMviziSTe jalanidhau ? 'udbhaTakallolabhISaNArAve', udbhaTAH utkaTA ye kallolAH laharyaH teSAM saMbandhI bhISaNaH karNayorduHsahatvAt bhayaMkaraH ArAvaH zabdo yasmin saH udbhaTakallolabhISaNArAvastasmin / athavA evaM vyAkhyAH-udbhaTakallolaiISaNa ArAvo yasmin sa tasmin / punaH kiM viziSTe jalanidhau ? saMbhrAntabhayavisaMsthulaniryAmakamuktavyApAre / saMbhrAntAH kiMkartavyatAmUDhAH yato bhayavisaMsthulAH maraNAntikaM prAptA niryAmakAH potavAhakAstairmuktastyakto vyApAraH potavAhanAdikartavyaM yatra saH saMbhrAntabhayavisaMsthulaniryAmakamuktavyApArastasmin / athavA evaM vyAkhyA / zaM ca sukhaM bhA dIptiH zaMbhe tayoH aMtaH samAptiH yatra tat saMbhrAntaM yadbhayaM tena visaMsthulA ye niryAmakAstairmuktavyApAre iti / kiMviziSTAste ? avidalitayAnapAtrAH / na vidalitaM na bhaMgaM ApannaM, bhagavatpraNAmamAhAtmyAt yAnapAtraM yeSAM te avidalitayAnapAtrAH // 4-5 // sAmprataM agnibhayApahAramAhakharapavaNudhuavaNadava, jAlAvalimiliyasayaladumagahaNe / DajhaMtamuddhamiyavahUbhIsaNaravabhIsaNami vaNe // 6 // jagaguruNo kamajualaM, nivvaaviasyltiynnaabho| je saMbharaMti maNuA, na kuNai jalaNo bhayaM tesiM // 7 // vyAkhyAH-'jvalano' vahisteSAM bhagavatsaMsmaraNakArakANAM bhayaM na karoti, kutra sthAne ityAha-'vane'araNye, keSAM ye manuSyAH jagadguroH zrIpArzvanAthasya 'kramayugalaM'-caraNakamaladvayaM saMsmaranti samyak anudhyaaynti| kiMviziSTaM kramayugalaM ? nirvaapitskltribhuvnaabhog| 'nirvApito' nAzaM prApitaH 'sakalaH' samastaH 'tribhuvanAbhogaH' trijagatpravistAraprapaMco yena tat ni| tad anye'pi ye kecana 'ka' pAnIyaM nirvApitasakalatribhuvanAbhogaM, samyak bharanti pUrayanti ghaTAdibhiH, tatra vahnau tat kSipanti teSAM jvalano bhayaM na karotItyarthaH / kiMviziSTaM kaM? ayugalaM "yuji samAdhau dhAtuH" yojanaM yuk samAdhiH / tathA ca haime vyAkaraNe udAharaNaM yujamApannA munayaH / na yuk ayuk asamAdhistaM alaM nivArayati ayugalaM svAsthyasaMpAdakamityarthaH / kiMviziSTe vane ? kharapavaNu avaNadavajAlAvalimiliyasayaladumagahaNaM / kharaH-pracaNDaH pavano-vAyuH tena uddhRtaH itastato vistArito yo vaNadavo-dAvAnalaH tasya jvAlA-arciSaH tAsAM AvalistayA saMmilitAni sakalAni samastAni sarvajAtIyAni 'drumagahanAni' vRkSakAnanAni tAni yasmin tat khr0| kvacit "jAlAvalimaliatti" pAThaH / tatra jvAlAvalibhirmarditAni dahyamAnatvAditi yojyaM / punaH kiMviziSTe vane? 'DajjhaMtamuddhamiavahUbhIsaNaravabhIsaNami' / dadyamANAzca tA mugdhA abalatvena apasaraNaparijJAnavikalA mRgavadhvo hariNyastAsAM yo bhISaNo For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracitam bhairavo vaH AkrandadhvaniH tena bhiyaM bhayaM zrotRNAM sanoti dadAti iti bhIsanaM bhayapradaM tasmin / athavA dahyamAnA mugdhA mRgAH AraNyAH pazava teSAM bahuH vistIrNo yo bhISaNo rava ArtasvaraH kolAhalastena bhIsanaM bhayapradaM tasmin // 6-7 // atha gAthAyugalena sarpabhayApahAraM AhavilasaMtabhogabhIsaNa-phuriyAruNanayaNataralajIhAlaM / uggabhuyaMgaM navajalaya-satyahaM bhIsaNAyAraM // 8 // mannaMti kIDasarisaM duurpricchuuddhvismvisvegaa| tuha nAmakkharaphuDasiddhamaMtaguruA narA loe // 9 // yugmam // vyAkhyAH-he zrIpArzvanAtha ! evaMvidhA ye narA loke evaM vidhamapi 'ugrabhujaMga'-duSTasarpa kITasadRzaM kITena gomayakITAdi tathAvidhanirviSakITakatulyaM manyate ityuktiH / kiMviziSTAH narAH ? 'tuha nAmakkharaphuDasiddhamantaguruA' / 'tava' bhavataH yAni zrIpArzvanAtheti nAmAkSarANi tAnyeva sphuTaH prakaTaprabhAvaH siddhAnAM jAMgulyAdividyAnAM sambandhI yo mantro gAruDAdisiddhamantro dvAdazAkSarI pramukhaH tena guravaH eva gurukAH nAmAkSarasphuTasiddhamantragurukAH / punaH kiMviziSTAH narAH ? 'dUraparicchUDhavisamavisavegA' ? 'dUraM' atyartha pari-sAmastyena 'cchUDhaH' kSiptaH dUrIkRto viSamo dussaho viSamavego laharIprasaro yaiste dUraparicchuDhavisamaumgaviSavegAH / tvannAmamantrajApamAhAtmyAttasya bhujagasya viSamo'pi viSavego dUrIkRtastairiti phalitArthaH / kiMviziSTa bhujaMgavilasitaM 'bhogabhIsaNaphuriAruNanayaNataralajIhAlaM' / vilasan bhogaH zarIraM yasya sa vilsdbhogH| athavA vilasanto bhogAH phaNA yasya saH vilasadbhogaH / "bhogo hi kAyaphaNayoriti" vacanAt / punaH na vidyate bhIbhayaM yatra tat abhinirbhayaM yat ISaNaM darzanaM abhISaNaM / iSadhAtoH gati, hiMsA 2 darzaneSu 3 dhAtupAThe uktatvAt / tasmai abhISaNAya sphurite parispandavatI aruNe Arakte nayane netre yasya sH| abhISaNasphuritAruNanayanaH / punaH tarale lapalapAyamAne jihva-rasane yasya saH taralajihvAlaH tataH karmadhArayaH / vilasadbhogazcAsau abhISaNasphuritAruNanayanazcAsau taralajihvAlazca vilasaddhogabhISaNasphuritAruNanayanajihvAlaH taM vi0 / 'jibAleti' prANyaMgatvAt iti matvarthIyo laH pratyayaH / athavA taralajihvAbhyAM sakAzAt alamanartho lokAnAM yasmAt sa taralajihvAlaH / punaH kiMviziSTa 'uprabhujaMga navajalayasatthahaM' / navazcAsau jalado megho navajaladaH tena 'satthahaM' iti dezIvacanAt sadRzaM tadvat zyAmavarNamityarthaH / punaH kiMviziSTaM ugrabhujaMga bhIsaNAyAraM' bhISaNo bhayaMkaraH AkAra AkRtiryasya saH bhISaNAkArastaM / athavA bhISaNaH A-samaMtAt cAraH itastatazcalanarUpo vyavahAraH yasya sa bhISaNAcArastam // 8-9 // atha corAribhayApahAramAhaaDavIsu bhilla-takara-puliMda-sadlasaddabhImAsu / bhayavihalavunnakAyara-ullUrIyapahiasatthAsu // 10 // aviluttavihavasArA tuha nAha paNAmamattavAvArA / vavagayavigghA sigdhaM pattA hi a icchiaM ThANaM // 11 // vyAkhyAH he nAtha ! 'tuha paNAmamattavAvArA aDavIsu aviluttavihavasArA icchiyaM ThANaM siMgha pattA' 'tava' bhavataH(bhAvataH) praNAmazca praNipAtaH kevalaM praNAmaH praNAmamAtraM sa eva vyApAraH kartavyaM yeSAM te tava For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sptsmrnnstvH| praNAmamAtravyApAraH manuSyAH zIghraM hitaM manasA IpsitaM yatsthAnaM padaM prAptAH / kiMviziSTAH manuSyAH 1 'avilanavibhavasArA' aviluptavibhavasArAH, viluptaM muSitaM vibhavasAraM utkRSTadhanaM yeSAM te viluptavibhavasArAH / athavA vilupto vibhava eva sAro balaM yeSAM te viluptavibhavasArAH / na viluptavibhavasArA aviluptavibhavasArAH / punaH kiMviziSTAH? vyapagatavighnAH,vyapagatAH vighnAHzatrukRtaprahArAdikA yebhyo yeSAM vA te vyapagatavighnAH,na kevalaM bhagavatpraNAmamAhAsyAt dhanasyaiva rakSA bhavati, kintu zatrukRtaprahArAdikamapi na teSu prabhavati ityarthaH / kAsu ? aTavISu-araNyeSu / kiMviziSTAsu aTavISu ? 'bhillatakkarapuliMdasadlasaddabhImAsu' / bhillA:-pallIvAstavyAH taskarAzcorAH puliMdAvanecarAH shaarduulaa-vyaaghraaH| tato dvandvaH kAryaH / bhillAzca taskarAzca puliMdAzca zArdUlAzca bhillataskarapuliMdazAVlAsteSAM zabdAstatra bhillAnAM hata hata, taskarANAM gRhNIta gRhNIta, ityAdirUpAH / zArdUlAnAM guMjAravAH taiImA raudrAstAsu / punaH kiMviziSTAsu aTavISu, ? 'bhayavihalavunnakAyaraullU riapahiasatthAsu' / bhayena vihvalAH bhayavihalAH / punaH 'vunnatti' vissnnnnaaH| viSaNNazabdasya prAkRte vunnAdezaH (prA0 4 / 421 pR. 231) / tato vizeSeNa karmadhArayaH / bhayavihvalAzca te vunnAzca bhyvihvlvunnaaH| tathA akAraprazleSAt na kAtarA akAtarAH bhillAdayaH taiH 'ullUritA' laMTitA chinnA vA pathikAnAM sArthA yAsu tAH bhaya0 / etAvatA yAsu aTavIsu bhayavihvalAnAM vunnAnAM pathikAnAM sArthAH bhillAdibhirkhaNTitAH santi, vizeSaNavyatyayastu prAkRtatvAt // 10-11 // atha siMhabhayA'pahAramAha pajjaliAnalanayaNaM, dUraviAriamuhaM mahAkAyaM / nahakulisaghAyaviyaliya,-gaiMdakuMbhatthalAbhoraM // 12 // . .. pnnyssNbhmpsthiv-nhmnnimaannikpddiapddimss| tuha vayaNapaharaNadharA, sIhaM kuddhapi na gaNaMti // 13 // vyAkhyA he zrIpArzva ! tava vacanapraharaNadharAH puruSAH siMhaM kruddhamapi kopATopabhAsuramapi na gaNayanti / nirbhayahetutayA saMbhAvayanti / 'vacana' AjJA tvayA kathitasya mArgasya sevanA, athavA tava nAmamantrasmaraNarUpA saiva praharaNaM amoghaM AyudhaM tad dharantIti tava vacanAharaNadharAH / zastrabhRto vIrAH siMhaM tRNAyA'pi na manyante / kiMviziSTasya tava ? 'pnnyssNbhmptthivnhmnnimaannikkpddiapddimss'| praNatAH-nantuM ArabdhA sasaMbhramA AdarasahitAH, tataH praNatAzca sasaMbhramAzca ye pArthivAH pRthivIpatayaH / athavA pRthivyAM khyAtA viravyAtAH pArthivA indrAdayaH teSAM nakhamaNimANikyeSu patitA-niviSTA pratimA pratibimba yasya saH praNatasasaMbhramapArthivanakhamaNimANikyapatitapratimastasya pra0 / maNiSu ratneSu madhye mANikyAni jAtyaratnAnItyarthaH / nakhA eva khacchatvAt maNimANikyAni nakhamaNimANikyAni yasya nakharatneSu praNamantaH prArthivAH pratibimbitAH / athavA praNatasasaMbhramapArthivAnAM nama iva nabho-mastakaM bhUmadhyAduparitanaM sthAnaM AkAzatayA manyate / atra maNayaH-candrakAntAdyAH, mANikyAni ca karketanAdIni teSu pratitA pratimA-biMba yasya bhagavAniva tatra pratibimbita ityrthH| ghaTate ca praNamatAM ziroratneSu praNamanIyasya pratibiMbaH / tathA ca bhaTTalakSmIdharaH-- ___ "punAtu pAdAntapataddharitrI-sImantaratnapratibimbito vaH / tanmastakArUDhamurAribhAra-nirastihetoriva cakrapANiH // 1 // " kiMviziSTa siMha ? 'pajjaliAnalanayaNaM / prajvalitaH jvalituM ArabdhaH analo-vahniH tadvat raktatvadIptatvasAdhAnnayane-locane yasya sa prajvalitAnalanayanastaM pr0| kiMviziSTaM siMha ? dUraviAriamuhaM 'dUraM sa04 For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracitaH bhatyarthe vidAritaM prasAritaM mukhaM yena sa dUravidAritamukhastaM dUra0 prasAritamukhakuharamityarthaH / punaH kiMviziSTa siMha ? mahAkAyaM mahAn kAyaH zarIraM yasya sa mahAkAyastaM pussttaaNgmityrthH| athavA "kai gairai zabde" kAnaM kAyaH-zabdo mahAn kAyaH kSveDAnAdo yasya sa.mahAkAyasta mahA0 / punaH kiMviziSTa siMha ? nahakulisapAyaviyaliyagaIMdakuMbhatthalAbhoyaM' nakhA eva kulizAni vajrANi nakhakulizAni teSAM dhAtaH prahArastena kRtvA vidalitaH pATitaH gajendrANAM mahAgajAnAM kuMbhasthalAbhogaH kuMbhataTavistAro yena saH nakhakulizaghAtavidalitagajendrakuMbhasthalAbhogasta0 // 12-13 // atha gajabhayApahAramAha sasidhavalavaMtamusalaM, dIhakarullAlavuDDiucchAhaM / mahupiMganayaNajuyalaM, sasalilanavajalaharAyAraM // 14 // bhImaM mahAgaiMda, acAsannapi te na vigaNaMti / je tumha calaNajuyalaM, muNivai ! tuMgaM samallINA // 15 // yugmam // vyAkhyA-he munipate ! he munIndra ! ye narAH tava caraNayugalaM tuMgaM samAlInAH samyak AzritAH te narA atyAsannamapi-atyantanikaTaprAptamapi gajendraM hastirAjaM na vigaNayaMti bhayahetutayA na bhAvayanti / munInAM patiH munipatiH tasya sambodhanaM he munipate ! zrIpArzvanAtha ! caraNayoryugalaM caraNayugalaM tat ca0 / kiMviziSTa caraNayugalaM 'tuMga' guNairuccaistara, yo kila unnataparvatAdika samAzrayati tasya atyAsannAdapi gajendrAt bhayaM na syAt / punaH kiMviziSTa gajendram ? bhIma-raudram / punaH kiMviziSTa gajendraM ? 'sasidhavaladantamusalaM' zazI-candrastadvat dhavalau zazidhavalau / upamAnaM sAmAnyairiti samAsaH, dantau musalau iva dantamusalau, zazidhavalau dantamusalau yasya saH zazidhavaladantamusalasta za0 / punaH kiMviziSTa gajendraM ! dIhakarullAlavuDDiucchAha' dIrghaH pralambaH yaH karaH-zuNDAdaNDaH tasya ullAlanaM ucchAlanaM tena vardhito-vRddhi prApitaH utsAhaH pragalbhatA yasya saH dIrghakarollAlavardhitotsAhastaM dI0 / punaH kiMviziSTaM gajendram ? 'mhupiNgnynnjualN'| madhu-mAkSikaM tadvat piMgalavarNa nayanayugalaM yasya saH madhupiMganayanayugalastaM ma0 / punaH kiMviziSTaM gajendra ? 'sslilnvjlhraayaarN'| saha salilena pAnIyena vartate yaH saH sasalilaH pAnIyapUrNaH yo navajaladharo-navInameghaH tasya AkAraH iva AkRtiryasya saH zyAmavarNatvAt sasalilanavajaladharAkArastaM sa0 / athavA svasalilena svakIyamadajalena navajaladharAkAraM madajalavarSaNAt // 14-15 // atha saMgrAmabhayApahAramAha samaraMmi tikkhkhggaa-bhighaaypviddhuddhRykvNdhe| kuMtaviNibhinnakarikalahamukkasikArapauraMmi // 16 // nijiyadappurdharariu, nariMdanivahA bhaDA jasaM dhavalaM / pAvaMti pAvapasamaNa ! pAsajiNa! tuha pabhAveNa // 17 // yugmam // vyAkhyA he zrIpArzvajina ! bhaTAH-subhaTAH 'tuha ppabhAveNa tava prasAdena 'samarami' evaMvidhe saMgrAme jasaM yazaH prApnuvanti parAkramasAdhuvAdaM labhante / he pApaprazamana !, pApaM-azubhaM karma yadudayAtparAjayo bhavati tat prazamayati-zamaM nayatIti pApaprazamanastasya saMbodhanaM he paapprshmn| ! kiMviziSTaM yazaH ! dhavalaM ujjvalaM / kiMviziSTA bhaTAH ? 'nijiyadappurdharariunariMdanivahA' / darpaNa-abhimAnena uddharAH unnatA darpodhurA ripUNAM For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastavaH / 27 zatrUNAM nivahAH-samUhA ripunivahAH / darpokSurAzva te ripunivahAzca darpodadhuraripunivahAH, nirjitA darpokSuraripunivahA yaiste nirjitadarpodhuraripunivahAH / kiMviziSTe samare ? ' tikkhakhaggAbhighAyapaviddha udghaakabaMdhe' / tIkSNAH tIkSNadhArA ye khaDgAsteSAM ye abhighAtAH prahArAH taiH paviddha' tti paviddhazabdena ayantritArthavRttitvAt ayantritaM ucchRMkhalaM yathA bhavatyevaM udghatA itastato nartituM pravRttAH, uddhatapAThe uddhatAH kabaMdhAH zIrSarahitanRtyAdikriyAyuktA dehA yatra saH tIkSNakhaDgAbhighAtapaviddhodbhutakabandhastasmin tI0 / anena vizeSaNena mahAsaMgrAmo jJApitaH,yatra hi parAH sahasrAH mahArathA nipatanti tatraiva kabandhAnAM nRtyaM rUDham / punaH kiMviziSTe samare ? 'kuMtaviNibhinnakarikalahamukkasikkArapauraMmi' / kutairbhalaiH zastravizeSaiH vinirbhinnA vidAritAMgA ye karikalabhAH kariNAM hastinAM kalabhAH triMzadvarSIyA hastinaH tairmuktA manAk pragalbhatayA nisRSTA ye zItkArAH zItkRtaravAH taiH pracuro bahulaH, kvacitpavareti pAThastatra taiH pravaraH pradhAnastasmin 'kuntavinirbhinnakarikalabhamuktasItkArapracure' / atra 'vinirbhinna' iti zabde 'aMtyavyaJjanasya' (prA0 1 / 11 pR. 35) iti prAkRtasUtreNa niro raluk // 16 - 17 // sAmprataM pUrvoktAnAmeva bhayAnAM saMgrahamAha roga - jela- jalaiNa-visahara, - corAri - mahaMda-gaya-raNa-bhayAI / pAsa jiNanAmasaMkittaNeNa, pasamati savvAI // 18 // 5, I vyAkhyA - rogAdikabhayAni " savvAI pAsa jiNanAmasaMkittaNeNa pasamaMti" rogAdibhayAni sarvANi niHzeSANi pArzvajinanAmasaMkIrtanena prazAmyanti prakarSeNa apunarutthAnena zAmyanti viramanti, pArzvajinasya nAma - abhidhAnaM pArzvajinanAma tasya saMkIrtanaM- saMzabdanaM uccAraNamiti yAvat tena hetubhUtenaM rogAzca kuSThAdayaH 1, jalaM ca samudrAdipAnIyaM 2, jvalanazca davAgnyAdi 3, viSadharAH aSTanAgakulajAH sarpAH 4, caurA eva asyaH caurArayaH mRgendra:- siMhaH 6, gajo - hastI 7, raNaH - saMgrAmaH 8 / tato dvandve kRte rogajalajvalana viSadharacorAri mRgendragajaraNAstebhyo bhayAni rogAdibhayAni 'dvandvAnte zrUyamANaH zabdaH sarvatra saMbadhyate ityuktatvAt rogabhayAni jalabhayAni, ityAdi / atra ca vRddhavivaraNAdau uktaH kazcit maMtraH pradarzyate / tathAhi - " OM hrIM namiUNa pAsa ! visaharavasaha jiNaphuliMga hrIM rogajalajalaNavisaharacorArimaiMdagayaraNabhayAI pAsajiNanAmasaMkittaNeNa pasamaMti savvAiM mama svAhA" // iti / ayaM ca mahAmantro'sminneva sUtre pRthakpadavarNAdivibhAgena kavinA nyasto - 'sti / tathAhi - 'saDiye' tidvitIyagAthAyAstRtIyapade analazabdena agnibIjam oMkAraH / tathA " jagaguruNo kamajuyalaM" ityAdisaptamagAthAyAH 'nivvAviasayalatihuyaNAbhoaM' iti dvitIyapade tribhuvanazabdena trailokyabIjaM hrIMkAraH / tathA 'namiUNe' ti prathamapade Adau eva 'namiUNa' iti / tathA 'avidaliajANavatte' ti paMcamagAthAyAH tRtIyapade 'pAsa' iti / tathA 'visahara' iti varNacatuSTayaM tu 'saDia ' ityAdi dvitIyagAthAyAM pRthak pRthak sUcitamasti / tathAhi - 'vivaNNalAvaNNA' / atra 'vi' iti varNaH 1 'saDia ' ityatra 'sa' iti varNaH 2 'nahamuha' ityatra 'ha' varNaH 3 / tathA 'karacalaNa' ityatra '2' varNaH 4 / tathA 'avidalia' ityAdi paJcamagAthAyAstRtIyapade, 'pAsajiNa' ityatra 'jiNa ' iti padaM, tathA 'saDia ' ityAdi dvitIyagAthAyAzcaturthapade, 'phuliMganiddaDDa' ityatra phuliMgapadaM, tathA 'jo paDhai jo a nisuNaI' iti prAntyaikaviMzatitamagAthAyAzcaturthapade, 'sayalabhuvaNacciacalaNo' atra sakalabhuvanapadena hrIMkAraH tathA agretanapadAni 'rogajalajalaNavisahara' ityAdi gAthAyAmeva santi / tathA 'mama' iti varNadvayaM vyastaM pRthak pRthak vartate / tatra ekastu 'ma' varNaH prathamagAthAyAstRtIyapade'caraNajualaM mahAbhaya' atra, dvitIyastu 'ma' varNaH caturthagAthAyAzcaturthapade 'nijAmayamukkavAvAre' iti, tathA 'kharapavaNu For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrSAcAryaviracitA dhuavaNadava' ityAdi SaSThagAthAyAH prathamapade pavanazabdena vAyubIja 'svA' iti tathA 'paNayasasaMbhameti trayodazagAthAyA dvitIyapade "nahamaNi" ityatra nabhaHzabdena dvitIyArthakaraNe nabhovIja 'hA' iti spaSTo varNa iti "kSipa OMsvAhA" paMcabhUtabIjAni / prabhAvastu asya mahAmantrasya rogajalajalaNe'ti gAthokta eva jJAtavyaH // 18 // atha vizeSeNa nigamanaM abhidhitsuH AcAryaH gAthayA prastutastavasya mAhAtmyamAha___ evaM mahAbhayaharaM pAsajiNidassa sNthvmuaarN| bhaviajaNANaMdayaraM kallANaparaMparanihANaM // 19 // vyAkhyA-ekaviMzatitamagAthAyA uktistathAhi-'pAzcaH' zrIpArzvanAthaH pApaM azubhaM prazamayatu prakarSeNa upazamayatu / kayoH ? 'tANaM'ti tayoH, atra dvivacane bahuvacanaM prAkRtatvAt (prA0 suu03|130 pR. 133) / kayoH ? yaH kazcit evaM pUrvoktASTAdazagAthArUpaM pArzvajinendrasya saMstavaM ca paThati-svara1vyaJjana2mAtrA3ghoSa4vizuddhatayA vyaktaM vAcamAropayati, punaryazca tena paThyamAnaM nizRNoti, prAkRte nipUrvasya zRNoti' kriyApadasya viziSTazravaNArthatvAt upayogapUrvakaM zRNoti-AkarNayati tyoH| cakAraH samuccaye tataH kaveH prastutastotrakarturapi pApaM prshmytu| kiM viziSTasya kaveH mAnatuMgasya 'mAnatuMga' ityabhidhAnasya / kiMviziSTaH pArzvaH ? 'sylbhuvnncciyclnno'| sakalaM samastaM yad bhuvanaM jagat tena arcitau calanau pAdau yasya saH sakalabhuvanArcitacaraNaH / bhuvanazabdena atra bhuvanajanA gRhyante / "tAtsthyAt tadvyapadeza" itinyAyAt / kiMviziSTaM saMstavaM ? mahAbhayaM harati apanayati iti mahAbhayaharasta m0| athavA mahAbhayapadasya ayamarthaH-mahAH utsavAH abhayaM bhayAbhAvasteSAM gRhaM-nivAsabhUtaM / gRhazabdasya gharAdezaH / (prA0 2 / 144 pR.77) tataH prAkRte ghasya hatve (praa01|187 pR. 42) mahAbhayaharaM / punaH kiMviziSTa saMstavaM ? 'bhaviyajaNANaMdayara' bhavanti guNabhAjanaM iti bhavyAH-siddhigamanayogyAH te ca avyavahArarAzinigodA api bhavanti, bhavyAH santiH paraM te na kadAcidapi setsyanti / yaduktavanto vRddhAH "sAmaggiabhAvAo, vavahAriarAsiappavesAo bhavvA vi te aNaMtA, je siddhisuhaM na pAvaMti // 1 // " iti tatastannirAsAya Aha-te bhavyAH ke. janAH jAyaMte vyavahArikarAzau devagatau manuSyagatau gheti janAH, narakagatitiryaggatisthAnAM saMstavanasya paThanazravaNayorabhAvena tasmin bhave mokSagamanAbhAvaH / tato bhavyAzca te janAdha bhavyajanAsteSAM AnaMdaM AhAdaM karotIti bhavyajanAnandakarastaM bha0 / punaH kiMviziSTaM stavaM ? udAraM-zabdato'rthatazca mahAntam udArAbhidhAnamudArAbhidheyaM cetyarthaH, punaH kiMviziSTaM saMstavam ? 'kallANaparaMparanihANaM / ' kalyANAnAM sampadutkarSANAM paraMparA uttarottarA tAratamyena zreSThA tasyA nidhAnamiva nidhAnaM sthApitadhanabhAjanaM kalyANaparaMparanidhAnaM "dIrghahrasvau mitho vRttau" (prA0 114pR.32) iti prAkRtasUtreNa isvatvam // 19 // atha prastutastavanasya mAhAtmyapUrva yeSu sthAneSu smayate tAni sthAnAnyAha-kAsu avasthAsu paThati nizRNoti ? ityAha-- raaymy-jkh-rkkhs,-kusuminn-dussunn-riksspiiddaas| saMjhAsu dosu paMthe, uvasagge taha ya rayaNIsu // 20 // mo paDhai jo anisuNai, tANa karaNo ya maanntuNgss| pAso pApaM pasameu, sapalabhuSaNaciyAlagate // 21 // For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sptsmrnnstdhH| vyAkhyA-rAjJaH' sakAzAt daNDAdikRtaM bhayaM rAjabhayaM / 'yakSAH' zUlapANipramukhAH 2, 'rAkSasAH' brahmarAkSasAdayaH 3, 'kusvapnAni' azubhasUcitAH svapnopalaMbhAH kharakarabhamahiSArohaNa 1gItaranRtya3pretAhrAnAdayaH 4 / duHzakunAni digceSTAsthAnasvaragatidIptAni, praveze vA yAtrikANi yAtrAyAM prAvezikAni vA, kSuta-rudita-biDAladarzanAdIni vA duSTazakunAni / tathA RkSANi-nakSatrANi rAzayo vA 'rikkha' ityatra akAraprazleSAt / arayaH-zatravaH, khazabdena khasthA AkAzasthA grahA ucyante / tatasteSAM yakSAdInAM kRtadvandvAnAM pIDAH, dvaMdvAnte zrUyamANaH sarvatra pIDAzabdaH saMbadhyate, yakSa-rAkSasa-kusvAma-duHzakunaRkSANi teSAM pIDAH / tato rAjabhayaM ca yakSarAkSasakusvapnaduHzakunaRkSapIDAzca rAjabhaya-yakSa-rAkSasa kusvama-duHzakuna-RkSapIDAstAsu / punaH kutra? "saMjhAsu dosu' sandhyAdvayoH prabhAte saMdhyAyAM ca / punaH kutra ? 'panthe' araNyAdimArgeSu / punaH kutra ? 'uvasagge' devAdikRte upasarge-upadrave / punaH kutra ? 'rayaNIsu' rajanISu-rAtriSu, upalakSaNatvAdivaseSvapi / eteSu pUrvokteSu bhayasthAneSu vA yaH ko'pi enaM saMstavaM paThati zRNoti tasya bhayaM pIDAzca 'na ya' na bhavantIti phalitArthaH // 20-21 // idaM ca stavanaM mahAprabhAvaM gaMbhIrArtha ca vartate, mayA tu alpamatinA kiMcit kiMcit vyAkhyAtaM, vistarArthinA laghukharataragacchIya-zrIjinasiMhasUriziSyalabdhapadmAvatIvarazrIjinaprabhasUri-saMvat 1364-varSIyapoSasudinavamIdinakRtaTIkAto'vaseyam / / "namiUNa-stavasyainA, vRttiM samayasundaraH / cakre svaparaziSyANAM, hetave sukhabodhikAm // 1 // " iti namiUNastavavRttiH sampUrNA // 3 // ___ atha cturthstvH| saptasmaraNasUtrasya, caturthasya prayatnataH / sAmprataM kurute vRtti, gaNiH samayasundaraH // 1 // zrIkharataragacchAdhirAjaH nAgadevazrAvakArAdhitazrIaMbikAprakaTIkRtayugapradhAnabirudAH, catuHSaSTiyoginIsAdhakAH, mahAsAtizayAH zrIjinadattasUrayo babhUvuH / taizca :ekadA rogavyantarAdidoSatrastAn dhArmikajanAn dRSTvA karuNAM kRtvA zrIsaMgharakSArtha upakArArtha ca "taM jayau jae titthaM" ityAdismaraNazcakre tathAhi taM jayau jae titthaM, jamitya titthAhiveNa vIreNa / samma pacatti bhavvasattasaMtANasuhajaNayaM // 1 // vyAkhyA--tat tIrtha-caturvidhaM zrIsaMghaH atra jagati-loke jayatu yattadornityAbhisambandhAt tat kiM ? yattIrtha vIreNa samyak-maryAdAyA atikrama vinA pravartitaM sthApita sthAsyati ca "vAsANa vIsasahasA, navasaya tiamAsa paMcadiNaM phraa| ekA par3iA dopala, akkharaguNayAla jiNadhammo // 1 // " iti yAvat / kiMviziSTena vIreNa ? 'titthAhiveNa' tIrthasya adhipena svaaminaa| kiMviziSTaM tIrtha ? 'bhavvasattasaMtANasuhajaNayaM' bhavyAdha te sattvAdha prANinaH bhavyasattvAsteSAM santAnasya sukha janayatIti bhanyasattvasantAnasukhajanakam // 1 // . For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 zrIpUrvAcAryaviracitaH atha prathamaparameSThinaM varNayannAha nAsiyasayalakilesA, nihayakulesA pstthsuhlesaa| sirivaddhamANatitthassa maMgalaM ditu te arihA // 2 // vyAkhyA te arhantaH prathamaparameSThinaH zrIvardhamAnatIrthasya-zrImahAvIrasaMghasya maMgalaM kalyANaM dadatu / kiMviziSTA arhantaH ? 'nAsiyasayalakilesA' nAzitAH sakalAH klezAH yaiste nAzitasakalaklezAH / punaH kiMviziSTA arhantaH ? 'nihatakulesA' nihatAH kulezyA aprazastakRSNAdilezyAH, punaH kiMviziSTA arhantaH ! 'pasatthasuhalesA' prazastAH zubhAH zuklA lezyA yeSAM te prazastazubhalezyAH / athavA prazastAH sukhAH sukhakAriNyo lezyA yeSAM te prazastasukhalezyAH // 2 // atha dvitIyaparameSThinaH siddhAn stuvannAha--- niddar3akammabIyA, bIA paramidviNo guNasamiddhA / siddhA tijayapasiddhA, haNaMtu dutthANi tisthassa // 3 // vyAkhyA-dvitIyAH parameSThinaH siddhAH-tIrthasya caturvidhasaMghasya dausthyAni ghnantu-nAzayantu / kiMviziSTAH siddhAH ? 'nihaDDakammabIA' / nirdagdhAni nirmUlitAni bhasmasAtkRtAni karmANyeva bIjAni yaste nirdagdhakarmabIjAH / punaH kiMviziSTAH siddhAH ? 'guNasamiddhA' guNairekatriMzadbhiH samRddhA guNasamRddhAH / ekatriMzadguNAnAM gAthe ime "paDisehaNa-saMThANe, vaNNe gaMdha-rasa-phAsa-vee a / paNa-paNa-du-paNa-TTha-tihA, igatIsa akAya-saMga-ruhA // 1 // " athavA-"nava darisaNaMmi cattAri Aue paMca ameaMte / sese do bheyA khINAbhilAveNa guNatIsaM // 2 // " anayothiyoH vyAkhyAnaM yathA-tryasa1caturasraravartula3maMDalAdhyatAnAM 5 paMcAnAM saMsthAnAnAM prtissedhH| evaM paJcAnAM varNAnAM kRSNAdInAM pratiSedhaH 10 / tathA gandhasya surabhyAdibhedadvayasya pratiSedhaH 12 / tathA rasAnAM kaTukAdInAM paJcAnAM pratiSedhaH 17 / tathA sparzAnAM zItAdInAM aSTAnAM pratiSedhaH 25 / tathA vedAnAM trividhAnAM puruSAdivedAnAM pratiSedhaH 28 / akAyo-dehAbhAvaH 29 / asaMgamaH saMgarahitaH 30 / aruhazca janmamaraNAbhAvaH 31 / iti prathamagAthAvyAkhyAnam // 1 // dvitIyagAthAvyAkhyAnaM yathA-nava bhedA darzanAvaraNIyasya 9 / catvAro bhedA AyuSaH 13 // paJca bhedA jJAnAvaraNIyasya 18 / punaH paMca bhedA antarAyasya 23 / zeSe anukte vedanIyasya bhedadvayaM sAtA-'sAtarUpaM 25 mohanIyasyApi bhedadvayaM cAritramohanIya 1 darzanamohanIya 2 ceti 27 / nAmakarmaNo'pi bhedadvayaM zubhanAmakarma 1 azubhanAmakarmeti 2 / 29 / tathA gotrasyApi bhedadvayaM uccaiotraM nIcairgotraM ceti 2 / 31 // atra gAthAyAM 'khINAbhilAveNe'ti pAThAt kSINAbhilApena 31 bhedA vaacyaaH| ko'rthaH ? jJAnAvaraNaM karma yasya kSINaM 1, darzanAvaraNaM karma yasya kSINaM, ityevaM padadvayaM sarvatra vAcyam / punaH kiMviziSTAH siddhAH 'tijayapasiddhA' trijagatprasiddhAH // 3 // atha tRtIyaparameSThina AcAryAn stuvannAha AyAramAyaraMtA, paMcapayAraM sayA pyaasNtaa| AyariyA taha titthaM, nihayakutitthaM payAsaMtu // 4 // For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastavaH / 31 vyAkhyA - AcAryA AcAre sAdhavaH AcAryAH tRtIyaparameSThinaH 'tIrtha' caturvidhasaMgharUpaM prakAzayantu sphuratprabhAvanAprabhAbhiH udyotayantu / kiM kurvanta AcAryAH ? paJcaprakAraM AcAraM svayaM AcarantaH parebhyazca sadA-nirantaraM prakAzayantaH / paMcAcArAH prastUyante - jJAnAcAraH 1 darzanAcAraH 2 cAritrAcAraH 3 tapa AcAraH 4 vIryAcArazceti 5 / kiMviziSTaM tIrtha ? 'nihatakutIrtha' nihataM kutIrthaM yena tat ni0 // 4 // atha caturthaparameSThinaH zrIupAdhyAyAnAha sammasuavAyagA vAyagA ya siavAyavAyagA vaae| paNa DiNI akae, 'vaNaMtu savvassa saMghassa ||5|| vyAkhyA - vAcakAH zrIupAdhyAyAH caturthaparameSThinaH sarvasya saMghasya pravacanapratyanIkAn-jinazAsanapradveSiNaH apanayaMtu-nirddhATayantu / kva : vAde paradarzanibhiH samaM vAde prArabdhe satIti zeSaH / kiMviziSTA vAcakAH ? 'siavAyavAyagA' syAdvAdaM vadantItyevaMzIlAH syAdvAdavAdakAH / punaH kiMviziSTAH vAcakAH ? samyak - zrutavAcakAH- samyakprakAreNa yathA tIrthaMkaragaNadharairarthasUtrAbhyAmupadiSTaM tathaiva vAcakA upadezadAtAraH ||5|| atha paJcamaparameSThinaH sAdhUn stuvannAha nivvANasAhaNujaya, - sAhUNaM jaNiasavvasAhajjA / titthabhAvagA te havaMtu paramiTTiNo jahaNo ||6|| vyAkhyA- te yatinaH paJcamAH parameSThinaH tIrthaprabhAvakAH bhavantu, tIrthasya caturvidhasaMghasya prabhAvakAH udyotakArakAH / kiMviziSTA yatina: : 'nivvANasAhaNujjayasAhUNaM jaNiyasavvasAhajjA' / nirvANaM - mokSastasya sAdhanaM jJAnadarzanacAritrarUpaM, tatra udyatA udyamakartAro ye sAdhavaH te nirvANasAdhanodyatasAdhavaH, teSAM janitaM -- utpAditaM sarva sAhAyyaM - tapasyAdi kurvatAM sAMnidhyaM yaiste // 6 // atha jJAnadarzanacAritrANi stotuM icchan prathamaM 'samyaktve ca sati jJAnacAritre saphale bhavetAM' iti hetoH pUrvaM samyaktvaM stuvannAha-- jeNANugayaM nANaM, nivvANaphalaM [karaM] ca caraNamavi havai / titthassa daMsaNaM taM maMgalamavaNeu siddhikaraM // 7 // vyAkhyA - tava 'darzana' samyaktvaM tIrthasya amaMgalaM, na maMgalaM amaMgalaM azobhanaM 'apanayatu' spheTayatu / tat kiM ? yena darzanena anugataM sahitaM sat jJAnaM nirvANakaraM mokSakaraM bhavati / kvApi 'mokSaphalaM' iti pAThaH / na kevalaM jJAnameva darzanasahitaM mokSakaraM, kintu 'caraNamapi' cAritramapi darzanasahitaM eva mokSasAdhakaM bhavati / "nANadaMsaNaMsamANaM" ityAdivacanAt // 7 // atha 'samyaktve sati kriyArUpasya cAritrasya pravRttiH saphalA syAt' iti jJAnaM stuvannAha - nicchammo suadhammo, samaggabhavvaMgivaggakayasammo / guNasuTThiassa saMghassa maMgalaM sammamiha disau // 8 // vyAkhyA - zrutadharmaH saMghasya iha maMgalaM dizatu / samyak bhavyarItyA / kiMviziSTo dharmaH ? nizchadmaH nirgataM chadma-kapaTaM yasmAt sa nibhchadmo niSkapaTaH / punaH kiMviziSTo dharmaH ? 'samaggabhavvaMgivaggakayasammo' / samagrAH--samastA ye bhavyA aMginaH prANinaH teSAM varga :- samUhaH tasya kRtaM zarma / kiMviziSTasya saMghasya ? susthitasya guNeSu su-suSTuprakAreNa sthitasya // 8 // For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracitaH atha samyaktvajJAnayoranugAmi eva cAritraM, tatazcAritraM stuvannAha-- rammo carittadhammo, sNpaaviybhvvsttsivsmmo| nIsesakilesaharo, havau sayA sayalasaMghassa // 9 // vyAkhyA-'cAritradharmaH' 'sayalasaMghassa'-samastasaMghasya niHzeSaklezaharo bhavatu sadA / niHzeSAH samastA ye klezAstAn haratIti niHzeSaklezaharaH / kriviziSTo dharmaH ? ramyo-manoharo jIvadayArUpatvAt / punaH kiMviziSTo dharmaH ? saMprApitabhavyasattvazivazarmaH, saMprApitaM bhavyasattvAnAM zivasya zarma sukha yena saH saM0 // 9 // atha samyaktvajJAnacAritrArAdhakAH zrImukhA eva ato gurUn stuvannAha-- guNagaNaguruNo guruNo, sivasuhamaiNo kuNaMtu titthassa / sirivaddhamANapahupaya-Diyassa kusalaM samaggassa // 10 // vyAkhyA-guravaH dharmAcAryAH zrIharibhadrasUri-malayagiri-zIlAMgAcAryAdayaH / tIrthasya samagrasya-samastasya kuzalaM kurvantu / kiMviziSTA guravaH ? 'guNagaNaguravaH' guNAH pratirUpAdayaH SaTtriMzat teSAM gaNaH samUhaH tena guravo grisstthaaH| punaH kiMviziSTA guravaH ? 'zivasukhamatayaH' zivasukha-mokSasaukhye niHsAMsArikasukhe matiryeSAM te zivasukhamatayaH / kiMviziSTasya ? zrIvardhamAnaprabhuprakaTitasya-zrIvardhamAnaprabhuNA prakaTitasya prarUpitasya zrI0 // 10 // ___ atha dharma kurvatAM bhavyAnAM vighnAntarAyaharAH sAhAyyakarAzca samyagdRSTisurA gomukhayakSAdayaH atastAn smarannAha-- jiapaDivakkhA jakkhA, gomuha-mAyaMga-gayamuha pamukkhA / sirivaMbhasaMtisahiA, kayanayarakkhA sirva diMtu // 11 // vyAkhyA-yakSAH saMghasyeti zeSaH 'ziva' kalyANaM upadravanivAraNaM ddtu| kiMviziSTA yakSAH ? 'jiapaDivakkhA' jitA nihatAH pratipakSAH jinazAsanasya pratyanIkAH yaiste jitapratipakSAH / punaH kiMviziSTAH yakSAH ? gomukhamAtaGgagajamukhapramukhAH gomukhazca-mAtaMgazca-gajamukhazca gomukhamAtaMgagajamukhAH te pramukha Adi yeSAM te gomukhamAtaMgagajamukhapramukhAH / punaH kiMviziSTAH yakSAH ? zrIbrahmazAntisahitAH / punaH kiMviziSTAH yakSAH ? 'kayanayarakkhA' kRtA natAnAM bhagavatpraNatAnAM rakSA yaste kRtanatarakSAH // 11 // punastAn stuvannAha-- aMyA paDihayaDiyA, siddhA siddhAiA pavayaNassa / cakkesari vairuTTA, saMtisurA disau sukkhANi // 12 // vyAkhyA-ambA zrIneminAthasya upAsikA devii| kiMviziSTA devI aMbA ! pratihataDiMbA, dUrIkRtopasargaviplavA 1 / tathA siddhAyikA zAsanadevatA / kiMviziSTA siddhAyikA ? siddhA-zrIvardhamAnasvAmizAsanarakSAkaraNena prasiddhA 2 / tathA cakrezvarI 3 vairoTyA 4 zAntisurA ca 5 / ityetaddevatApaJcakaM pravacanasya caturvidhasaMghasya saukhyAni dizatu // 12 // punarAha solasa vijAdevIo ditu saMghassa maMgalaM ghiule / acchuttAsahiyAo, vissuyasuyadevayAi samaM // 13 // . . . For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 saptasmaraNastava. vyAkhyA-poDaza vidyAdevyaH saMghasya vipulaM vistIrNa maMgalaM dadatu / kiMviziSTAH SoDaza devyaH ? acchutaashitaa| acchuptA nAma devI tayA sahitAH / punaH kayA samaM ? vizrutazrutadevatayA samaM, vizrutA zrutadevatA tayA saha / SoDaza devyastu imAH-rohiNI 1 prajJaptI 2 vajrazRMkhalA 3 kulizAMkuzA 4 cakrezvarI 5 naradattA 6 kAlI 7 mahAkAlI 8 gaurI 9 gAMdhArI 10 sarvAstramahAjvAlA 11 mAnavI 12 vairoTyA 13 acchuptA 14 mAnasI 15 mahAmAnasI 16 ceti / nanu 'jakkhA cauvIsa sAsaNasurAvi' ityAdigAthAyAM yakSayakSiNInAM svayameva pratipAdanasya vakSyamANatvAt punaH gomukha 1 mAtaMgAM 2 'yA 3 siddhAyikA 4 cakrezvarINAM 5, punaH vairoThyA 6 'cchuptA-7 devyozca pUrva bhaNitatvAt punaH pArthakyena etAsAM saptAnAM kathaM bhaNanaM punaruktadoSaprasaMgatvAt ? / ucyate-svapareSu sAMnidhyavidhAnasya AdhikyAt , sarvatra bahuprasiddhanyAt bahumAnArhatvAt stutiyogyatvAdvA punarbhaNane na doSaH // 13 // jiNasAsaNakayarakkhA, jakkhA cauvIsa sAsaNasurA vi| suhabhAvA saMtAvaM, titthassa sayA paNAsaMtu // 14 // vyAkhyA-caturviMzatiryakSA yakSiNyazca api-punaH caturviMzatiH zAsanasurAH-zAsanadevatA yakSiNya ityarthaH, tIrthasya-catuvarNasaMghasya saMtApaM prnnaashyntu| kiMviziSTA yakSAH yakSiNyazca ? / 'jiNasAsaNakayarakkhA' jinazAsane 'tAsthyAcadavyapadezaH' iti jinazAsanasthe jane kRtA rakSA mahopasarganivAraNarUpA yairyAbhizca te tA jinazAsanakRtarakSAH / punaH kiviziSTAste tAzca ? 'suhabhAbA' zubho bhAvo yeSAM yAsAM ca te tAzca zubhabhAvAH / catuviMzatiyakSA ete-gomukha 1 mahAyakSa 2 trimukha 3 yakSanAyaka 4 tuMburu 5 kusuma 6 mAtaMga 7 vijayA8'jita 9 brahma 10 yakSendra 11 kumAra 12 SaNmukha 13 pAtAla 14 kinnara 15 garuDa 16 gandharva 17 yakSendra 18 kubera 19 varuNa 20 bhRkuTi 21 gomedha 22 pArzva 23 mAtaMga 24 nAmAnaH / ete yakSA RSabhAdi 24 tIrthakarANAM upaaskaaH|| yakSiNyo'pi 24 etAstathAhi-cakrezvarI 1-ajitabalAra duritAri 3 kAlikA 4 mahAkAlI 5 zyAmA 6 zAntA 7 bhRkuTI 8 sutArikA 9 azokA 10 mAnavI 11 caMDA 12 viditA 13 aMkuzA 14 kaMdarpA 15 nirvANI 16 balA 17 dhAriNI 18 dharaNapriyA 19 naradattA 20 gAndhArI 21 ambikA 22 padmAvatI 23 siddhAyikA 24 nAmnyaH / etA yakSiNyaH RSabhAdi 24 tIrthakarANAmanukrameNa upAsanAkAriNyaH // 14 // punarAha jiNapavayaNammi nirayA, virayA kupahAo savvahA savve / veyAvaJcakarA vi ya, titthassa havaMtu saMtikarA // 15 // vyAkhyA-vaiyAvRtyakarA api pUrvoktavyatiriktA devA api sarve'pi tIrthasya zAntikarA bhavantu / kiviziSTA vaiyAvRtyakarAH ? 'jiNapavayaNami nirayA' / jinapravacane niratA anurAgabhAjaH / punaH kiMviziSTA vaiyAvRtyakarAH ? kupathAt mahiSAdivadharUpamithyAtvamArgAt nindhamArgAt sarvathA viratAH // 15 // punarAha jiNasamayasiddhasammaggavihiabhavyANa jnniasaahjo| gIyarahagIyajaso, sapparivAro sivaM visau // 16 // For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org zrIpUrvAgrA vyAkhyA - gItaratinA upalakSitaH sahito gItayazAH, mItaratiH gIvaMyazadhi etau hAmi yakSau dakSiNottaradigbhAvivyantarendrau staH / gItaratigItayazAH zivaM upadravA'bhAvaM dizatu / kiMviziSTa gItayazAH ? 'jiNasamayasiddhasammaggavihiyabhavvANa jaNi asAhajjo' jinasamaye arhatAM Amane siddho nizcito yaH sanmArgastatra vihitAstadArAdhanasAvadhAna ye bhavyAsteSAM janitaM tIrthayAtrAdvipuNyotsaveSu saMpAditaM sAhAyyaM yena saH tathA ji0 / punaH kiMviziSTo gItayazAH / satparivAro dvAdazavidhagandharvanikAya satparivAra sahitaH // 16 // punarAha - giha-gutta-vitta- - jala-thala -vaNa- pavvayavAsi - deva-devIo / jiNasAsATThiyANaM, duhANi savvANi nihaNaMtu // 17 // Acharya Shri Kailassagarsuri Gyanmandir vyAkhyAH-'giha' ityuktiH- gRha 1 gotra 2 kSetra 3 jala 4 sthala 5 vana 6 parvata 7 vAsino deSAH devyazca kRtadvandvasamAsaH / jinazAsanasthitAnAM prANinAM sarvANi duHkhAni nimnantu / tatra gRhadevo gRhadevI, gotra - devo gotradevI, kSetra devaH kSetradevI, jaladevo jaladevI, sthaladevaH sthaladevI, vanadevo vanadevI, parvatadevaH parvatadevI ityevaM tadvAsasthAnavizeSAttattannAmavizeSabhAjo amUH devadevyaH // 17 // atha gAthAdvayena digpAlAdismaraNaM kurvannAha dasa disipAlA sakhittapAlaya navaggahA sanakhattA / joiNi- rAhuggaha- kAlapAsa- -kuliyaddha - paharehiM // 18 // saha kAlakaM ehiM saviTThavacchehiM kAlavelAhiM / savve savrvatthamuhaM disaMtu sabbassa titthassa // 19 // atha bhavanapatyAdidevAn smarannAha vyAkhyA-daza dikpAlAH-indra 1 - ani 2 yama 3 nairRta 4 varuNa 5 vAyu 6 kubera 7 - IzAna 8 nAga 9 brahma 10 nAmAnaH / kiMviziSTA ete ? sakSetrapAlAH kSetrapAlasahitAH / punarnavagrahAH - Aditya 1 soma 2 maMgala 3 budha 4 bRhaspati 5 zukra 6 zanaizvara 7 rAhu 8 ketu 9 nAmAnaH / kiMviziSTA grahAH ? 'sanakSatrAH' - sahASTAviMzatinakSatrairvartante ye te sanakSatrAH 28 / nakSatrANi tu etAni - azvinI 1 bharaNI 2 kRttikA 3 rohiNI 4 mRgazira 5 ArdrA 6 punarvasu 7 puNya 8 azleSA 9 maghA 10 pUrvAphAlgunI 11 uttarAphAlgunI 12 hasta 13 citrA 24 svAti 15 vizAkhA 16 anurAdhA 17 jyeSThA 18 mUla 19 pUrvASADhA 20 uttarASADhA 21 abhijit 22 zravaNa 24 dhaniSThA 24 zatabhiSak 25 pUrvabhAdrapada uttarabhAdrapada 27 revatI 28 nAmAni / punaH te kaiH saha ? ityAha- yoginI 1 rAhugraha 2 kAlapAza 3 kulika 4 ardhaprahareH 5 jyotiHzAstraprasiddhaiH saheti zeSaH / punaH kaiH samaM ? ityAha- kAlakaNTakaiH jyotiH - zAstraprasiddhaiH saha samaM / kiMviziSTaiH kAlakaNTakaiH ? saha viSTi 1 vatsAbhyAM 2 vartante ye te saviSTivatsAH taiH suviSTivatsaiH / tatra viSTiH bhadrA, vatso jyotiSkaprasiddhaH / punaH kAlavelAbhiH samaM / atradaM rahasyaM - ete sarve'pi dikpAlAdyAH kAlavelAparyaMtAH sarvArthasukhaM prayacchantu ityarthaH // 19 // bhavaNavad vANanaMtara joisa premAphiyA ma je denA / dharaNiMsakasahi, valaMtu duriAeM titthassa ||20|| For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . vyAkhyA ye bhavanapatyAdayaH ete devAH santIti zeSaH te tIrthasya duritAni dalantu / tatra bhavanapatayaH asurAdayo dazavidhAH, vAnamaMtarAH pizAcAdayaH SoDaza, jyotiSkAH paMcavidhAH candra 1 sUrya 2 nakSatra 3. graha 4 tArakAH 5 / kiMviziSTAH bhavanapatyAdayaH ? 'dharaNiMdasakasahiA' dharaNIndra-zakrAbhyAM shitaaH| upalakSaNatvAt yathAyogyaM camarendra 1 balIndrAdikAH 2 kAlamahAkAlendrAdayaH IzAnasanatkumArendrAdayazca grAhyAH / ayaM phalitArthaH-ete sarve'pi ye atra gAthAyAM vyAkhyAtAH te sarve'pi devAH tIrthasya saMghasya jinAjJArAdhanAtatparasya duritAni dalayantu khaNDazaH kurvntu| dharaNendrazakrayoH bhavanapatyAdiSu antarbhUtayorapi pRthak grahaNaM tayostatsvAmitvalyApanArtham // 20 // atha tIrthapatizrIvardhamAga stunAha cakaM jassa jalaMta, gacchada purao pnnaasiatmohN| taM titthassa bhagavao, namo namo vaddhamANasma // 21 // vyAkhyA-tasmai iti zeSaH / vardhamAnAya namo namo'stu / atra 'vaddhamANasse ti prAkRtattvAt caturthIsthAne SaSThIvibhaktiH / anyathA namoyoge caturthI syAt / 'namo namaH' iti vIpsA tu namaskArasya atizayakhyApanAtham / tasmai kasmai ? yasya bhagavataH tatpUrva kiMcit cakraM dharmacakraM purato'gre gacchati calati, kiM kurvat ? tejasA prajvalat / kiMviziSTa cakraM ? 'paNAsiatamohaM' praNAzitaH tamasaH oghaH samUho yena tat pra0 / kiMviziSTAya vardhamAnAya ? tIrthAya-tIrthakarAya // 21 // punaH vardhamAnameva stuvannAha so jaya jijo vIro, jassanAvi sAsaNaM jae jyh| siddhipahasAsaNaM kupaha-mAsaNaM sadhabhayamahaNaM // 22 // vyAkhyA-sa jino vIro jayatu / saH kaH ? yasya vIrasya zAsanaM adyApi duHSamArake'pi jagati jayati / sarvazAsanopari sarvotkarSeNa vartate / kiMviziSTaM zAsanam ? siddhipathazAsanaM siddhipatho muktimArgastasya upadezakam / punaH kiMviziSTaM zAsanaM ? kupathasya-mithyAtvamArgasya nAzanaM spheTakam / punaH kiMviziSTaM zAsanaM ? 'savvabhayamahaNaM' sarvabhayAnAM mathanam // 22 // atha sarveSAM tIrthakarANAM sarvagaNadharAn stuvannAha siriusabhaseNapamuhA, hayabhayanivahA disaMtu titthassa / savvajiNANaM gaNahAriNo'NahaM vaMchi savvaM // 23 // vyAkhyA-sarvajinAnAM RSabhAdivardhamAnAntAnAM gaNadharAH tIrthasya caturvidhasaMghasya anagha-vikalaMka sarvasamastaM vAJchitaM-mano'bhISTaM dizantu / kiviziSTAH gaNadhAriNaH ? zrIRSabhasenapramukhAH zrIRSabhaseno nAmAntareNa zrIpuNDarIkaH zrIAdinAthasya prathamo gaNadharaH sa pramukhaHAdiryeSAM te zrIRSabhasenapramukhAH / kiyantaH ? zrIAvazyakAbhiprAyeNa SaTpaMcAzadadhikacaturdazazatasaMkhyAkA ityarthaH / punaH kiviziSTAH gaNadhAriNaH ? 'hayabhayanivahA' / hato nirNAzito bhayAnAM ihalokAdisaptavidhAnAM nivahaH-samUho yaiste hatabhayanivahAH // 23 // . atha zrIvIratIrthapravartakaM vIravaMzonnatiprApakaM yugapravaraM teSu sarvathA jyeSThatvena zrIsudharmakhAminaM pRthak smarannAha-- sirivaddhamANatitthA,-hiveNa titthaM samappiyaM jassa / samma muhammasAmI, disau saha sayalasaMghassa2 For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI pUrvAcAryaviracitaH vyAkhyA-zrIsudharmakhAmI zrImahAvIrasya paJcamo gaNadharaH sakalasaMghasya sukha dizatu / yattadonityAbhisambandhAt sa kaH ? asya zrIvardhamAnatIrthAdhipena tIrtha samyak-bhavyarItyA samarpitam // 24 // atha ye jinazAsanAnukUlA anye'pi ye devAstAn smarannAha-- payaIe bhadayA je, bhaddANi disaMtu sylsNghss| iyarasurA vihu sammaM, jiNagaNaharakahiyakArissa // 25 // vyAkhyA-itarasurA api, 'huH pAdapUraNe anye api devA jinshaasnaanukuulaaH| jinagaNadharakathitakAriNaH bhadrANi kalyANAni dizantu / kiMviziSTA itarasurAH ? prakRtyA bhadrakA RjavaH / jinaistIrthakarairgaNadharaizca yaH kathitaH prarUpito mArgastasya kaarinnH| etA gAthA mayA prAyaH saMskAramAtreNa vyAkhyAtAH / Asu gAthAsu gUDhamaMtrAmAyo vRddharAmnAyAbhAvAnna darzitaH, tato mayApi na likhitaH, punastadvidairyathAjJAnaM vyAkhyeyam // 25 // atha amuM stavaM upasaMharan paThanaphalaM ca darzayannAha iya jo paDhai tisaMza, dussajhaM tassa natthi kiMpi je| jiNadattANaThio so, sunihiaTTho suhI hoi // 26 // vyAkhyA-iti pUrvoktaprakAraM stavaM yaH ko'pi paThati trisandhyaM prabhAte madhyAhe sandhyAyAM ca, tasya duHsAdhyaM kimapi nAsti jagati loke yena yatkArya vAJchitaM tasya tatkArya siddhyatItyarthaH / tathA 'jiNadattANaThio' jinena zrImahAvIreNa dattA yA AjJA tasyAM sthitaH sa suniSThitArthaH san sukhI bhavati, suniSThitaH artho yasya sa suniSThitArthaH siddhasAdhya ityarthaH / atra stave prAntagAthAyAM kavinA 'jinadatta' iti svakIyamAmApi saMsUcita dvayarthatvAt // taMjayaustavasyaivaM vRtteH samayasundaraH / kartAhaM vighnasaMghAtaM mantu devAdayo mama // 1 // ||iti taMjayausmaraNavRttiH sampUrNA // 4 // camaH stvH| mayarahianAmasaMstavavRttiM vidadhAti sAmprataM samyak / gaNisamayasundaraH zrIgurubhaktyA bhUrilAbhakRte // 1 // zrIstaMbhanakapArzvanAthamUrtiprakaTanavirudadhArakAH navAMgIvRttikArakAH zrIabhayadevasUrayo jAtAH, tatpaTTe ca kriyAkaThorAH piNDavizuddhipramukhagranthakartAraH zrIjinavallabhasUrayo'bhUvan / tatpaTTe zrIjinadattasUrayaH paraM kIdRzAH / / yaiH zrIujjayinInagare mahAkAlaprAsAde bhArapaTTamadhye zrIsiddhasenadivAkareNa nAnAprakArAmnAyamayaM pustakaM kAlahAni jJAtvA sthApitamabhUt , tatpustakaM jJAnAdiguNaraMjitazrIzAsanadevatAjJApitaM sat niSkAzitam , punaryai osiyAnagare lakSazrAvakAH prtibodhitaaH| punayaH paJcadazazatasAdhavaH sahasrasAdhvyazca dIkSitAH / ityAdyavadAtavantaH sAtizayA anyadA sAdhuvihAreNa viharantaH rogAdibhiH pIr3itaM janaM dRSTvA karuNAM prapannAH, tataH zrIsaMghasya zreyo'rtha rogAdipIDitajanAnAmupakArArtha ca mahAprabhAvamayaM 'mayarahiaM' nAma sugurujanapArataMtryastavanarUpaM smaraNaM paJcamaM cakruH / tatra prathamagAthAyAM stavapratijJAM kRtavantaH, tathAhi-- mayarahi guNagaNarayaNasAyaraM sAyaraM paNamiUNa / sugurujaNapArataMta, uyahi vva thuNAmi taM gheva // 1 // vyAkhyA-ahamiti zeSaH / 'sugurujaNapArataMtaM thuNAmi' / guravaH sAmAnyAcAryAH teSAM madhye zobhanA guravaH suguravo yugamanAtvena vikhyAtAH ameM vakSyamANAH zrIsudharmasvAmiprabhukhAH, teSAM janaH samUhaH, tasya pArata For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saptasmaraNastavaH tryam AmnAyaH sugurujanapArataMtryaM tat / kiM kRtvA ? 'taM ceva' sugurujanapAratantryaM praNamya / atra 'ca' zabdaH samuccayayArthe evaM praNamya 1 stavImi ceti 2 'eva' zabdo'vadhAraNArthe sa ca anyastotavyatyAgena tadeva sugurujanapAratantryaM nAnyaditi, tannirdezaH prAkRtatvAt / kiMviziSTaM sugurujanapAratantryaM ? 'mayarahiaM,' madA aSTavidhAstai rahitaM / punaH kiMviziSTaM ? 'guNagaNarayaNasAyaraM' / guNA - jJAnAdayo mUlottaraviSayA vA / teSAM gaNAH samUhAste eva ratnAni teSAM sA lakSmI tasyA Ayo lAbhaH guNagaNaratnasAyaH taM rAti dadAtIti arthAtpraNamatAM guNagaNaratnasA yaraM tat / atra "Ato'nupasargekaH " pA. 3|2| 3 iti sUtreNa 'ka' pratyaye siddhaM / punaH kiMviziSTaM su0 ? 'sAyara' daro bhayaM na daro'daro darAbhAvaH, saha adareNa vartate yattat sAdaraM / tat sugurupAratantryaM kimiva udadhimiva samudramiva / atra dRSTAnta - dASTantikayorliMgabhedo na doSAya "liMgabhedaM tu menire" iti vacanAt / udadhipakSe kiMviziSTaM udadhiM ? mayarahiaM makarANAM matsyAnAM hitakArakam / punaH kiMviziSTaM udadhiM ? 'guNagaNarayaNasAyaraM' / guNAH zUlAdirogApahAriNa RddhivRddhisobhAgyAdijanakAzca teSAM gaNaH sa vidyate yeSu ratneSu tAni guNagaNaratnAni karketanAdIni SoDazavidhAni punaH sA ca lakSmIH tayorAkaraH sthAnaM guNagaNaratnasAkarastaM gu0 / punaH kiMviziSTaM udadhiM ? 'sAyaraM' sAtaM sukhaM potavaNijAM adbhutadhanopArjanAdinA rAti dadAtIti sAtaraM / atra upamAlaMkAraH // 1 // 37 atha yeSAM nAmamAtrasmaraNena rogAH praNazyanti tAn sugurUn zrIsudharmasvAmipramukhAn sAdhAraNaviMzativizeSaNopetAn gAthApaJcakena stuvannAha nimmahiamohajohA, niyavirohA paNaTTasaMdehA / paNayaMgivaggadAvia, - suhasaMdohA suguNagehA // 2 // pattasujahattasohA, samatthaparatitthijaNiyasaMkhohA / paDibhaggalohajohA, daMsiyasumahatthasatthohA // 3 // parihariasattabAhA, hayaduhAhA sirvabatarusAhA / saMpAviasulAhA, khIrodaNihivva aggAhA ||4|| saguNajaNaNiapujjA, sajjoniravanagahiapavvajjA / sivasuhasAhaNasajjA, bhavagurugiricUraNe vajjA // 5 // ajja suhammaSpamuhA, guNagaNanivahA suriMdavihiamahA / tANa tisaMjhaM nAmaM nAmaM na paNAsaI jiANaM // 6 // vyAkhyA - atra paJcapadayojanA kAryA, sA caivam- 'tANaMti' teSAM AryasudharmapramukhANAM nAmaM - abhidhAnaM smaryamANamiti zeSaH, 'trisandhyaM' prabhAte madhyAhne sandhyAyAM ca AmaM- rogaM jIvAnAM na praNAzayatIti na, apitu praNAzayatyeva / dvau najau prakRtamarthaM gamayata iti nyAyAt / yattadornityAbhisambandhAt teSAM keSAM ? ye Arya For Private And Personal Use Only dharmapramukhAH, evaMvidhA AcAryA abhUvan / AryasudharmaH paJcamagaNadharaH pramukhaH AdiH yeSAM te AryasudharmapramukhAH zrIjaMbUsvAmi--prabhavasvAmi- zayyaM bhavasvAmi- yazobhadra - saMbhUtavijaya - bhadrabAhu - sthUlabhadra - AryasuhastisUri-vajrasvAmi- zrIharibhadrasUriprabhRtayaH / ete sarve'pi kIdRzA: : 'nirmathitamohayodhAH ' nirmathito moha eva yodhaH subhaTo yaiste nirmathitamohayodhAH / punaH kIdRzAH ! nihatavirodhAH nihato nitarAM atizayena hato virodho yaiste nihatavirodhAH / punaH kIdRzAH ? praNaSTasandehAH praNaSTaH sandehaH- saMzayo yeSAM te / punaH kIDazAH 1 praNatAMgivargadApitasukhasandohAH praNatAnAM aMginAM vargaH samUhaH praNatAMgivargaH tasya dApitaH Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAyaviracitaH sukhasya sandohaH samUho yaiste praNatAMgivargadApitasukhasandohAH / punaH kIdRzAH ? suguNagehAH suSTu-zomanA guNAH suguNA AcAryasambandhinaH SaTtriMzat teSAM gehAH gRhANi / punaH kIdRzA ? prAptasuyatitvazobhAH, prAptA suyatitvasya suyatitvena kA zobhA yaiste tathA / punaH kIdRzAH ? samastaparatIrthijanitasaMkSobhAH, samastAnA paratIrthinAM anyadarzaninAM janti-utpAditaH saMkSobho yaiste samastaparatIrthijanitasaMkSobhAH / punaH kIdRzAH ? pratibhamalobhayodhAH, pratibhamo lobha eva yodho yaiste pratibhamalobhayodhAH / punaH kIdRzAH ? darzitasumahArthazAstroMghAH, darzitaH-sumahAnartho yeSu tAni sumahAni yAni zAstrANi sumahArthazAstrANi teSAM adhaH-samUho yastai darzitasumahArthazAstraughAH / punaH kIdRzAH ? parihRtasattvabAdhAH, parihRtA dUrIkRtA sattvAnA-prANinAM bAdhA yaiste parihRtasattvavAdhAH / punaH kIdRzAH ? hataduHkhadAghAH, hato duHkhAnAM dAgho-yaiste hataduHkhadAyAH / punaH kIdRzAH ? zivAgrataruzAkhAH, zivameva-mokSa eva Amratarustasya zAkhA iva zAkhAH zi0 / punaH kIdRzAH ? saMprApitA salAmAH,saMprApitaH sukhasya lAbho yaiste saMprApitasukhalAmAH / punaH kIdRzAH ? |kssiirodnidhivt agAdhAH kSIrasamudrakt agAdhA alabdhamadhyAH // 4 // punaH kIdRzAH ? saguNajanajanitapUjAH saguNajanairguNavanmanupyairjanitA pUjA yeAM se saguNajanajanitapUjAH / atra-prAkRtatvAt japtya dvitvaM / punaH kIdRzAH ? sadyoniravadyagRhItapravanyAH, sadaH-zIghra saMvegavazAt niravadyA-niHpApA niraticAsa gRhItA aMgIkRtA pravrajyAdIkSA yaiste sa0 / prAkRtatvAt kAntasya prnipaatH| punaH kIdRzAH ? zivasukhasAdhanasajjAH zivasukhasyamokSasukhasya sAdhanAni jJAnadarzanacAritrANi teSAM sAdhane sajjAH sAvadhAnAH zi0 / punaH kIdRzAH ! bhavagurugiricUraNe, bhava eva saMsAra eva gururgariSTho giriH parvatastasya cUraNe dalane vajrAH // 5 // punaH kIdRzAH ? guNagaNanivahAH' guNAnAM gaNaM samUhaM nitarAM vahanti dhArayantIti guNa / punaH kIdRzAH ? 'surendravihitamahAH' / surenTrairdevendrarvihitaH kRto mahaH pUjA yeSAM te su0 / iti saMkSepeNa gAthApazcakArthaH sugamazcAyaM tato na vistaratayA vyAkhyAtAH // 6 // atha avicchinnaparaMparAyAM taM AsannopakArakAriNaM khakIya yugapradhAnASTakaM stotumAha paDivajiaddhijadevo, devAvario duraMtabhavahArI / sirinemacaMbasUrI, ujjoyaNasUriNo sugurU // 7 // vyAkhyA-zrIdevAcAryo jIyAditi zeSaH / evaM jIyAditi kriyApadaM triSvapi kartRpadeSu yojyam , paraM adhyAhArAt / kiviziSTaH zrIdevAcAryaH / 'paDivajjiyajiNadevo' pratipannajinadevaH pratipannaH aMgIkRto jino vItarAgo devo yena saH pra0 / etena kudarzanina AcAryasya tyAgena jainadarzanastho jAtaH, iti sUcitaM / tatastatpaTTe zrInemacandrasUrirjIyAt / kiMviziSTaH zrInemacandrasUriH ? 'durantabhavahArI' / durduSTaH anto yasya sa durantaH, sa cAsau bhavazca saMsAro durantabhavaH, taM haratItyevaM zIlo durantabhavahArI / tatpaTTe zrIudyotanasUrijIyAt / sUtre bahuvacanaM prAkRtatvAt / kiMviziSTaH zrIudyotanasUriH ? suguruH-su suSTu zobhano guruH yatazcaityavasityAgena sadgurusamIpe upasaMgrahaNAt zuddhacAritrI jIyAt // 7 // atha zrIvardhamAnasUristutimAha siriSaddhamANasUrI, phyaDIkyasUrimaMtamAhappo / paDityakasAyapasarosarayasasava sujaNamosA For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyAkhyA-tatpaTTe 'zrIvardhamAnasUriH' zaracchazAMkavat sukhajanako jIyAt / sugamaM / kiMviziSTaH zrIvardhamAnasUriH ? 'payaDIkayasUrimaMlamAhappo', prakaTIkRtaM sUrimantrasya mAhAtmthaM yena sa prakaTIkRtasUrimantramAhAtmyaH / punaH kiMviziSTaH zrIvardhamAnasUriH ? 'paDiyakasAyapasaro' pratihato dUrIkRtaH kaSAyANAM krodhAdInAM prasaro yena sa pratihatakaSAyaprasaraH, yena zrIarbudAcale SaNmAsAn AcAmAmlakaraNena sUrimantrazuddhakaraNArtha dharaNendra ArAghitaH / tenApi pratyakSIbhUtena sImandharasvAmipArzva gatvA sUrimantraM zuddhaM kArayitvA Agatya zrIvardhamAnasUraye rimantraH samarpitaH / tato gacchonnatirbabhUveti 'payaDIkayasUrimaMtamAhappo' iti vizeSaNasya paramArthaH // 8 // atha vasatimArgaprakAzakaM zrIjinezvarasUriM gAthAtrayeNa stuvannAha suhasIlacoracapparaNapaJcalo nicalo jiNamayaMmi / jugapavarasuddhasiddhaMtajANao paNayasuguNajaNo // 9 // purao dullahamahivallahassa, aNahillavADae payaDaM / mukkA viyArikaNaM, sIheNa davaliMgi gayA // 10 // isamaccherayanisi vipphurNtscchNdsuurimytimirN| sUreNa va sUrijiNesareNa hayamahiavoseNa // 11 // ___ vyAkhyA-yaH zrIjinezvarasUtiH evaMvidhaH AsIt / kiMviziSTaH jinezvarasUriH ? 'suhsiilcorcpprnnpclo"| sukhazIlA sAdhuveSadhAriNo dravyaliMginaH te eva caurAH vizvastabhaktalokAnAM bodhibIjarUparatnAnAM haraNAt , teSAM 'capparaNaM' nirAkaraNaM tasmin 'paccalaH' samarthaH, teSAM matasya nirloThanAt / atra 'capparaNa-niccala'zabdo deshiinaammaalaavcnau| punaH kiMviziSTaH zrIjinezvarasUriH ? jinamate nizcalaH bhagavadbhASitasiddhAnte yathoktakriyAkaraNe ca sthiraH / punaH kiMviziSTaH zrIjinezvarasUriH ? 'jugapavarasuddhasiddhaMtajANao' yugapravarasya yugapradhAnasya zrIsudharmasvAminaH zuddho nirdoSo yaH siddhAntaH tasya jnyaataa| punaH kiMviziSTaH zrIjinezvarasUriH ? 'praNatasuguNajanaH' praNatAH suguNAH zobhanaguNavanto janA yasya saH praNatasuguNajanaH // 9 // punaryeneti zeSaH aNahillapATake zrIpattane nagare durlabhamahIpaterdurlabhanAmno rAjJaH purata agre dravyaliMginaH zithilAcArAH pratyuttaradAnena nirAkRtAH santo muktAH / kiM kRtvA ? 'viAriUNaM' vicArya arthAntare ca dravyaliMgibhiH samaM vasativAsasthApanAdivicAraM kRtvA prakaTaM sarvasabhAlokasamakSaM, kena iva ke ? yathA siMhena iva gajA vidArya muktaaH| 'dravyaliMgi' ityatra prAkRtatvAjaslopo jJeyaH // 10 // punaryeneti atrApi zeSaH yena sUrijinezvareNa sUreNa iva dazamAzcaryanizi 'visphuratsvacchandasUrimatatimiraM svacchandAH svecchAcAriNo ye sUrayaH caturazIti84 saMkhyAzcaityavAsinaH teSAM mataM vasativAsaniSedhAdikadAmaharUpaM tadeva timiraM andhakAra, visphurazca tat svacchandasUrimatatimiraM ceti visphuratsvacchandasUrimatatimiram / kiMviziSTena sUrijinezvareNa ? 'ahitadoSeNa' ahitAH asamaMtA doSA rAgAdayo yasya sa ahitadoSastena ahitadoSeNa,sUrapakSe ahitA doSA rAtriryasya saH ahitadoSaH tena ahitadoSeNa / atredaM rahasyam-zrIpattananagare zrIdurlabharAjasabhAyAM azItyadhikadazazatamita(1080)varSe caityavAsibhiH samaM vAdaM kRtvA vasatisthApanApUrva atizayakaThorakriyAdarzanapUrva ca kharatarabirudaM prAptaM / evaM tapAgacchIyazrIsomasundarasUri-tacchiSya-mahopAdhyAya-zrIcAritraratnagaNi-tacchiSyazrIsomadharmagaNiviracite zrIupadezasaptatigranthe dvitIyAdhikAre saptamopadeze'pi proktamasti / . ___ tadyathA-"purA zrIpattane rAjyaM, kurvANe bhImabhUphtau, abhUvan bhUtale syAtAH, zrIjinezvarasUrayaH // 1 // sUrayo'bhayadevAkhyAsteSAM paTTe didIpire / yebhyaH pratiSThAmAphno, gacchaH kharatarAbhiSaH // 2 // iti // 11 // (sUreNa iva pR. 39-24 ato'gre 'sUryeNa iva dazamAzcaryanizi visphuratsvacchandasUrimatatimiraM hataM' ityuktiH / atha samAsakaraNena arthaH kathyate-sUrizcAsau jinezvarazca sUrijinezvarastena sUrijinezvareNa, dazamaM ca tat Azcarya ca=asaMyatapUjAlakSaNaM tadeva niTa-nizi tasyAM (yAvat 'dazamAzcaryanizi) For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrSAcAryaviracitaH atha zrIjinacandrayatIzvaraM stuvannAha-- sukaisapattakittI, payaDiaguttI psNtsuhmuttii| pahayaparavAivittI, jiNacaMdajaIsaro maMtI // 12 // vyAkhyA-jinezvarasUrINAM paTTe jAtaH zrIjinacandrayatIzvaro jIyAditi zeSaH / kiMviziSTo jinacandrayatIzvaraH / 'sukavitvaprAptakIrtiH' sukavitvena saMvegaraMgazAlAdigranthakaratvena prAptA kIrtiryena saH / punaH kiMviziSTo jina / 'prakaTitaguptiH' prakaTitA bhavyebhyaH (agre) prakAzitA guptayo manovAkkAyaguptayo yena saH pra0 / punaH kiMviziSTo jina0 / 'prazAntazubhamUrtiH' prazAMtA kaSAyarahitA zubhA dvAtriMzatpuruSalakSaNasahitA mUrtistanuryasya saH pr0| punaH kiMviziSTo jina0 'prahataparavAdidIptiH' prahatA nirastA paravAdinAM dIptistejo yena saH pra0 / punaH kiMviziSTo jina0 ? maMtrI maMtrAH sUrimantrAdayo vidyante yasya saH mNtrii| dvitIyapakSe mantrI amAtyo jIyAt / mantrA rAjyanirvAhakArakA AlocanA vidyante yasya saH mntrii| kiMviziSTo mantrI ? sukRtitvaprAptakIrtiH sukRtitvena rAjanItyAM yA sthitiH proktA tasyAH karaNatvena prAptA kIrtiryena saH / punaH kiMviziSTo mantrI ? 'prakaTitaguptiH' prakaTitA-vistAritA guptiH prajAnAM gopanaM rakSAkaraNaM yena sa pra0 / punaH kiMviziSTo mantrI ? 'prazAntazubhamUrtiH' prazAntA saumyA zubhA akrUrA mUrtiryasya saH pr0| punaH kiMviziSTo mantrI ? prahatA apAstA paradezIyAnAM rAjJA dIptiH pragalbhatA yena saH pra0 / ayaM zleSAlaMkAraH // 12 // atha navAMgIvRttikArakaM zrIabhayadevariM gAthAdvayena stuvannAha-- payaDianavaaMgasuttattharayaNakoso pnnaasiyposo| bhavabhIyabhaviajaNamaNakayasaMtoso vigayadoso // 13 // jugapavarAgamasAraparUvaNAkaraNabaMdhuro dhaNiyaM / siriabhayadevasUrI, muNipavaro paramapasamadharo // 14 // vyAkhyA-zrIjinacandrasUripaTTe zrIabhayadevasUriH jIyAditi zeSaH / kiMviziSTaH abhayadevasUriH ? 'payaDianavaaMgasuttattharayaNakoso' prakaTitaH prakaTIkRtaH navAMgAnAM sthAnAMgAdInAM sUtrArthA eva ratnAni teSAM koSo bhAMDAro yena saH pra0 / navAMgIvRttikaraNAt / punaH kiMviziSTaH zrIabhayadevasUriH ? praNAzitaH pradveSo yena saH pr0| punaH kiMviziSTaH zrIabhayadevasUriH 'bhavabhIabhaviajaNamaNakayasaMtoso' bhavAt saMsArAt bhItA ye bhavyajanAsteSAM manasi kRtaH janitaH saMtoSo yena saH bha0 siddhAntArthAmRtazrAvaNena / punaH kiMviziSTaH zrIabhayadevasUriH ? 'vigatadoSo' vigatA doSA yasmAt sa vigatadoSaH AcAmAmlAdiduSkaratapaHkaraNena zuddhacAritrapAlanAt / punaH kiMviziSTaH zrIabhayadevasUriH ? 'yugapavarAgamasAraparUpaNAkaraNabandhuraH' yuge pravarA ye AgamA AcArAMgAdayasteSAM sAraprarUpaNA zuddhaprarUpaNA tasyAH karaNaM tena bandhuro manoharo 'dhaNi' atyartha / 'dhaNiya' zabdaH atyarthe dezIyaH / punaH kiMviziSTaH zrIabhayadevasUriH ? 'muNipavaro' muniSu pravaro navAMgIvRttikaraNena mahAgItArthatvAt / punaH kiMviziSTaH zrIabhayadevasUriH ? 'paramaprazamadharaH' paramaM prazamaM upazamaM dharatIti paramaprazamadharaH, iti gAthAdvayArthaH // 13-14 // atha svaguruM zrIjinavallabhasUriM gAthAdvayena stuvannAha kayasAvayasattAso, harivva saarNgbhggsNdeho| gayasamayadappadalaNo, aasaaiypvrkvvrso||15|| For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sptsmrnnstpH| bhImabhavakANaNaMmi a, pNsiaguruvynnrynnsNvoho| nIsesasattaguruo, sUrI jiNavallaho jayaha // 16 // vyAkhyA-jinavallabhasUriH harivat siMhavat bhImabhavakAnane jyti| sarvotkarSeNa vartate / bhImo-raudro bhaya eva saMsAra eva kAnanaM tasmin bhImabhavakAnane / pUrva gurupakSe varNana-kiM0 jinavallabhaH ? kRtazrAvakasatyAzaH kRtAH zrAvakANAM satyA zobhanA AzA manorathAH sukhadharmanirvAhAdikA yena saH kRta0? punaH kiMvi0 'sArAMgabhagnasaMdehaH' sArANi pradhAnAni yAni aMgAni AcArAMgAdIni tairbhamAH spheTitA sandehAH saMzayA devagurutatvaviSayA yena saH / punaH kiM0 jinavallabhasUriH ? 'gatasamayadarpadalanaH' gato bhraSTaH samayaH siddhAnto yebhyaH te gatasamayAH teSAM darpa auddhatya dalayatIti gata0 / punaH kiMviziSTo jinavallabhasUriH ? AsvAditapravarakAvyarasaH AsvAditaH pravaraH pradhAnaH kAvyAnAM raso yena saH A0 mahAkavitvAt / punaH kiM0 jinavallabhasUriH ? 'darzitaguruvacanaratlasandohaH' darzito guruvacanAnyeva ratnAni teSAM guruvacanAnAM saMdohaH samUho yena saH darzita0 / punaH kiM0 'niHzeSasattvagurukaH' niHzeSasattveSu gurukaH jagatpUjyatvAt / haripakSe tu evaM vyAkhyA-kiMvi0 hariH ? kRtazcApadasaMtrAsaH, kRtaH zvApadAnAM mRgagajAnAM trAso yena saH kRtaH / punaH kiM0 hariH ? sAraMgabhamadehaH sAraMgANAM mRgANAM bhamAH saM samyak dehAH zarIrANi yena saH sA0 / punaH kiMviziSTo hariH ? 'gajasamadadarpadalanaH' saha madena vartante ye te samadAH / samadAzca te gajAzca samadagajAsteSAM darpasya dalanaH prAkRtatvena vizeSaNavyatyayo na doSAya / punaH kiM0 hariH ? 'AsvAditapravarakavyarasaH' AsvAditaH pravaraH pradhAnaH vyasya mAMsasya raso yena saH A0 / punaH kiMvi0 hariH ? 'darzitaguruvadanaradanasandohaH' darzitaH-prakaTIkRta guruvadane prasAritatvAt bRhanmukhe radanAnAM sandohaH samUho yena sa darzita0 punaH kiMvi0 hari: ? 'nizzeSasattvagurukaH' nizzeSasattveSu samastaprANiSu guruko gariSThaH ni0 / atra zleSAlaMkAraH, iti gAthAdvayArthaH // 16 // punaH zrIjinavallabhasUrimeva gAthAdvayena aSTApadopamAnena stuvannAha uvarihiasacaraNo, curnnuogpphaannscrnno| asamamayarAyamahaNo, uDDamuho sahai jassa karo // 17 // dNsiynimmlnicl,-dNtgnno'gnniasaavutthbho| gurugiriguruo sarahavva, sUrI jiNavallaho hotthA // 18 // vyAkhyA-sUriH jinavallabhaH 'hotthA' iti abhavat / ka iva ? zarabha iva aSTApada iva / tatra prathamaM guruvarNanamAha-kiviziSTaH jinavallabhasariH ? 'uparisthitasaccaraNaH'uparisthitaM sarvebhya uparisthitaM sarvottamatvAt sat-pradhAnaM caraNaM cAritraM yasya sa uparisthitasaJcaraNaH / punaH kiMviziSTaH jinavallabhasUriH ? caturanuyogapradhAnasaJcaraNaH, catvAro ye anuyogAH dravyAnuyoga 1 kAlAnuyoga 2 gaNitAnuyoga 3 dharmAnuyoga 4 nAmAnaH, taiH pradhAna niravacaM saMcaraNaM pravartanaM yasya sa catu0 / punaH kiMviziSTaH jinavallabhasUriH ? 'asamamadarAjamahanaH' / asamo mado garvo yeSAM te asamamadA garvoddhatA ye rAjAnaH taiH kRtaM mahanaM pUjanaM yasya saH asama 0 / athavA azamaH krodhaH, madaH ahaMkAraH, rAgaH stryAdiSu abhiSvaMgasteSAM mathanaH asamamadarAjamathanaH / saH kaH ?, yasya guroH karo hastaH sahati zobhate / kiviziSTaH karaH / / Urdhvamukha uccairmukho vyAkhyAnasamaye muktimArgadarzanena / punaH kiMviziSTaH jinavallabhasUriH ? darzitanirmalanizcaladAntagaNaH darzito nirmalo niSpApo nizcalaH samyaktratapAlanaparo dAntAnAM damavatAM sAdhUnAM gaNaH samUho yena sa darzi0 susAdhujanaparivRtatvAt / punaH kiMviziSTaH jinavallabhasUriH / 'agaNitazrAvakotthabhayaH' agaNitaM zrAvakebhya utthaM bhayaM yena sa aga0 / punaH sa06 For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42. zrIpUrvAcAryaviracita kiMviziSTaH jinavallabhasUriH ? 'gurugirigurukaH' gurvI gariSThA gIrvANI gurugIstasyA gururgariSThaH svapratijJAyA nirvAhakatvAt / atha zarabhavarNanamAha-kiMviziSTaH zarabhaH ? uparisthitasaccaraNaH upari pRSTasya UrdhvaM sthitA santo vidyamAnAH caraNA pAdA yasya saH uparisthitasaccaraNaH / punaH kiMviziSTaH zarabhaH ? 'cauraNuogapahANasaccaraNo' catvAraH anuyogena pradhAnAH santaH caraNA pAdA yasya sa caturanuyogapradhAnasaccaraNaH / athavA caturaiH cAturyayuktaiH anuyogaiH santaH pradhAnAzcaraNAH pAdA yasya saH ca0 / punaH kiMviziSTaH zarabhaH ? asamamRgarAjamathanaH, asamA asAdhAraNA ye mRgarAjAH siMhAH teSAM mathano hntaa| saH kaH ? yasya zarabhasya karaH zuMDAdaNDaH zobhate / kiviziSTaH karaH ? UrdhvamukhaH lIlAvazAt Urdhva ullAlitaH / punaH kiviziSTaH zarabhaH ? darzitanirmalanizcaladantagaNaH / darzitaH prakaTito nirmalaH zubhro nizcalaH sthiro dantAnAM gaNaH samUho yena saH darzita0 caturdaitatvAttasya / punaH kiMviziSTaH zarabhaH ? agaNitazvApadotthabhayaH, agaNita zvApadebhyaH utthaM bhayaM yena saH aga0 / punaH kiMviziSTaH zarabhaH ? gurugirigurukaH-gurugirivat unnataparvatavat guruko gariSThaH uccaistaratvAt / atrApi shlessaalNkaarH||18|| atha punarapi svagurorguNoccArapUrvaka vaMdanAmAha jugapavarAgamapIU,-sapANapINiamaNA kayA bhavvA / jeNa jiNavallaheNaM, guruNA taM savvahA vaMde // 19 // vyAkhyA-ahaM iti zeSaH / taM guruM sarvathA manovAkkAya yogaivaide, taM kaM? yena jinavallabhena guruNA bhavyAH yugapravarAgamapIyUSapAnaprINitamasaH kRtAH yugapravarANAM AgamAnAM pIyUSapAnaM amRtapAnaM tena prINitAni tRptIkRtAni manAMsi yeSAM te yu0 / prAkRtavazAt salopaH // 19 // atha sarvasaMghabhArakSama guruM prati AzIrvAda gAthAdvayena Aha vipphuriapavarapavayaNa, ziromaNI bUDhaduvvahakhamo y| jo sesANaM sesu vva, sahai sattANa taannkro||20|| saccariANamahINaM, sugurUNaM pArataMtamuvvahai / jaya jiNadattasUrI, sirinilao pnnymunnitilo||21|| vyAkhyA-yo guruH zobhate, kiMviziSTo yaH ? 'visphuritapravarapravacanaziromaNiH' visphuritaM vistRtaM pravaraM pradhAnaM pravacanaM siddhAnto yeSAM te visphuritapravarapravacanAH siddhAntavettAraH teSu ziromaNiriva ziromaNiH sAtizayatvAt / punaH kiMviziSTo yaH ? vyUDhadurvahakSamaH, vyUDhA durvahA kSamA yena saH vyUDha0 / punaH zeSANAM AcAryANAM zeSa iva tadAkAlavartinAM AcAryANAM sarveSAM pUjyatvAt / punaH kiMviziSTo yaH ? satvAnAM prANinAM trANakaraH rakSAkaraH // 20 // saH jayati kutIrthyAdi nirAkaraNena sarvotkarSeNa vartate / sa kaH ? yaH sugurUNAM pUrvoktAnAM pAratantryaM udvahati dhArayati / kiMviziSTAnAM sugurUNAM ? saccaritrANAM pradhAnacAritrANAM / kiMviziSTaM pAratantryaM ? ahInaM sampUrNam / kIdRzo yaH ? jinadattasUriH, jinaistIrthakarairdatto dhAtUnAmanekArthatvAt darzitaH kathitaH sarvaguNasahitaH sa cAsau sUrirjinadattasUriH / kiMviziSTaH yaH ? zrInilayaH lakSmIgRham / punaH kiMviziSTaH yaH ? praNatamunitilakaH, praNatA ye munayasteSu tilakaH / atra zrIjinadattasUririti svakIyanAmApi sUcitam // 21 // mayarahiavRttimenA, kRtvA zrIsamayasundaro brUte / sugurujinapAratantryaM, karotu mama vighnasaMhAram / / // iti mayarahiadhRttiH sampUrNA // 5 // For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org saptasmaraNastavaH / SaSThaM smaraNam sigghamavaharau vigdhaM, SaSThaM smaraNaM yadasti tadvRttaM / kharataragaNaprasiddhaM, samayAdisundaraH kurute // 1 // sigdhamavaharau vigdhaM, jiNavIrANANugAmisaMghassa / siripAsajiNo thaMbhaNa, - purahio NiTTiyANiTTho // 1 // Acharya Shri Kailassagarsuri Gyanmandir vyAkhyA - zrIpArzvajinaH jinavIrAjJAnugAmisaMghasya vighnaM zIghraM haratu / jinavIrasya AjJA jinavIrAjJA tasyA anugAmI yaH saMghaH tasya jinavIrAjJAnugAmisaMghasya / kiMviziSTaH zrIpArzvajinaH ? staMbhanapurasthitaH, staMbhanapure sthitaH stambhanapurasthitaH / punaH kiMviziSTaH zrIpArzvaH ? niSThitAniSTaH niSThitAni kSayaM nItAni aniSTAni anabhimatAni yena saH niSThitAniSTaH // 1 // goamasuhammapamuhA, gaNavaiNo vihiabhavvasattasuhA / sirivaddhamANa jiNatitthasutthayaM te kuNaMtu sayA // 2 // vyAkhyA - te gaNapatayo gaNadharAH sadA sarvadA zrIvardhamAnajinatIrthasya susthatAM nirupadravatAM kurvantu / zrIvarddhamAnajinasya tIrthaM zrIvarddhamAnajinatIrthaM tasya susthatA nirupadravatA tAm / kiMviziSTAH gaNapatayaH ? gautamasudharmI pramukha AdiryeSAM te gautamasudharmapramukhAH / kiMviziSTA gaNapa0 vihitabhavya sattvasukhAH vihitaM kRtaM bhavyasattvAnAM sukhaM yaiste vihitabhavya sattvasukhAH ||2 // sakAraNo surA je, jiNaveyAvaccakAriNo santi / avahariyavigghasaMghA, havaMtu te saMghasaMtikarA // 3 // vyAkhyA- ye zakrAdayaH surA jinavaiyAvRttyakAriNaH santi, te surAH saMghazAntikarA bhavantu / zakra AdiyeSAM te zakrAdayaH / jinasya vaiyAvRttyaM jinavaiyAvRttyaM tasya kAriNaH kartAraH jinavaiyAvRtyakAriNaH / kiMviziSTAH surAH ? apahRtavighnasaMghAH, apahRto dUrIkRto vighnAnAM antarAyANAM saMghaH samUho yaiste apa0 / saMghasya zAntiH saMghazAntiH tAM kurvantIti saMghazAntikarAH // 3 // sirithaM bhaTThi apAsasAmipayapaumapaNayapANINaM / niliyaduriyavaMdo, dharaNiMdo harau duriAI ||4|| vyAkhyA- dharaNendraH zrIstaMbhanasthitapArzvasvAmipadapadmapraNataprANinAM duritAni haratu, zrIstaMbhananAmagrAme sthito yaH pArzvasvAmI zrIabhayadevasUriprakaTitamUrtirUpaH, tasya padapadme caraNakamale tatra praNatA ye prANinasteSAM zrIstaMbha0 / kiMviziSTaH dharaNendraH ? nirdalitaduritavRndaH, nirdalitaM duritAnAM vRndaM samUho yena sani0 ||4|| gomuhapamukkhajakkhA, paDihayapaDivakkhapakkhalakkhA te / kayasaguNasaMgharakkhA, havaMtu saMpattasivasukkhA // 5 // vyAkhyA-te gomukhapramukhayakSAH kRtasaguNasaMgharakSAH bhavantu / gomukhaH pramukha AdiryeSAM te gomukhapramukhAH, gomukhapramukhAzca te yakSAzca gomukhapramukhayakSAH / kiMviziSTA yakSAH ? 'pratihatapratipakSapakSalakSAH ' pratihataM 'pratipakSANAM prativAdinAM pakSalakSaM yaiste pra0 / kRtA saMguNasya guNasahitasya saMghasya rakSA yaiste kRta0 / punaH For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAvaviracitaH kiMviziSTA yakSAH ? saMprAptazivasaukhyAH, saMprAptaM zivasaukhyaM kalyANasukha yaiste saM0 / athavA bhAvini bhUto. pacArAt saMprApta saMprApsyamAnaM zivasya mokSasya saukhyaM yeSAM te saM0 / bhagavatsevAkaraNena zuddhasamyaktvadharaNena saMghavaiyAvRttyAcaraNena ca AsannasiddhigAmitvAtteSAm // 5 // appaDicakkApamuhA, jiNasAsaNadevayAvi jiNapaNayA / siddhAiAsameA, havaMtu saMghassa vigghaharA // 6 // vyAkhyA-jinazAsanadevatA api saMghasya vigghaharA vighnavinAzakA bhavantu / kiMviziSTA jinazAsanadevatAH? apraticakrA pramukha AdiryAsu tAH aprtickraa0| punaH kiMviziSTA jinazAsanadevatAH ? jinapraNatAH, jinaM tIrthaMkaraM praNatAH / punaH kiMviziSTA jina0 ? siddhAyikAsametAH, siddhAyikayA denyA sametAH shitaaH||6|| sakAesA saccaurapuraDio vddhmaannjinnbhtto| sirikhaMbhasaMtijakkho, rakkhaDa saMgha payatteNa // 7 // vyAkhyA-zrIbrahmazAntiyakSaH saMgha prayatnena rakSatu / kiMviziSTaH zrIbra0 zakrAdezAt-indrAdezAt 'satyapure' sAcoranAmanagare sthitaH, satyapuranagaravartamAna-zrImahAvIradevamUrteH indrasya Adezena adhiSThAyako jAto brahmazAtiyakSaH / atrArthe sambandhastu laghukharataragacchIya-zrIjinaratnaprabhasUrikRtapratiSThAkalpato jJeyaH / punaH kiMviziSTo brahmazAntiyakSaH ? varddhamAnajinabhaktaH vardhamAnajinasya bhakto vardhamAnajinabhaktaH // 7 // khittagihaguttasaMtANadesadevAvi devayA taao| nivvuipurapahiANaM, bhavvANa kuNaMtu sukkhANi // 8 // vyAkhyA-kSetra 1 gRha 2 gotra 3 santAna 4 deza 5 devA api punardevatAca kSetrAdisambandhinyaH bhavyAnAM saukhyAni kurvantu, ityuktiH / kSetrANi ca gRhANi ca gotrANi ca santAnAni ca dezAzca kSetragRhagotrasantAnadezAsteSAM devA devyazca / kiM viziSTAnAM bhavyAnAM nirvRtipurapathikAnAM, nirvRtiH yo mokSaH sa eva puraM nirvRtipuraM mokSanagaraM tasmai gamanAya ye pathikAsteSAm // 8 // cakkesarI cakradharA, vihipahariuchinnakaMdharA dhnni| sivasaraNilaggasaMghassa savvahA harau vigdhANi // 9 // vyAkhyA-cakrezvarI devI zivasaraNilagnasaMghasya vinAni sarvathA sarvaprakAreNa haratu dUrIkarotu, 'zivasya' mokSasya 'saraNi' rgistatra lagno yaH saMghaH zivasaraNilagnasaMghastasya ziva0 / kiMviziSTA cakrezvarI ? cakradharA cakra haste zastraM dharatIti cakradharA / punaH kiMviziSTA cakrezvarI 'vidhipatharipuchinnakandharA' vidhipathasya suvihitamArgasya ye ripavo mithyAtvivairiNasteSAM chinnA kandharA grIvA yayA sA vidhi0 dhaNiaM atyartham // 9 // titthavaivaddhamANo, jiNesaro saMgao susaMgheNa / jiNacaMdo'bhayadevo, rakkhau jiNavallaho pahu mN||10|| vyAkhyA-'tIrthapativardhamAno' mA prati rakSatu, ityuktiH / tIrthapatizcAsau vardhamAnazca tIrthapativardhamAnaH / kiMviziSTaH tIrthapati0 1 'jinezvaraH' jinAnAM sAmAnyakevalinA IzvaraH svAmI / punaH kiMviziSTaH tIrthapatiH ? 'susaMghena' su suSTu saMghena saMgataH sahitaH / punaH kiM0 tIrthapatiH ? jinacandraH, jineSu sAmAnyakebaliSu candra iva candra AhAdakatvAt / punaH kiMviziSTaH tIrthapatiH ? abhayadevaH, na vidyate bhayaM yasya sa abhayaH, abhayazcAsau For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sptsmrnnstvH| devazca abhayadevaH / punaH kiMviziSTaH tIrthapati0 ? 'jinavallabhaH' jinAnAM sAmAnyakevalinAM vallabho jinavallabhaH / atra dvayarthacchAyayA zrIvardhamAna-1-jinezvara-2-jinacandra-3-abhayadeva-4-jinavallabha-nAmAnaH 5 zrIkharataragacchapaTTadhArakA api jJeyAH // 10 // so jayau baddhamANo, jiNesaroNesaruvva hytimiro| jiNacaMdAbhayadevA, pahuNo jiNavallahA je u // 11 // vyAkhyA-saH vardhamAno gururjayatu / punaH jinezvaro gururapi jayatu / kiM viziSTo jinezvaraH? 'Nesaruvva' dinezvaravat sUryavat itatimiraH hRtaM timiraM ajJAnAMdhakAra yena sa itatimiraH, evaM vardhamAnaguruNA api samaM vizeSaNaM yogyaM / punaH yau jinacandrAbhayadevau 'prAkRtatvAd dvivacane bahuvacanam / punarjinavallabhAzca prabhavaH, ayaM bhAvaH-jinacandrA'bhayadevajinavallabhA api prabhavaH svAmino jayantu // 11 // gurujiNavallahapAe,-bhayadevapahuttadAyage vaMde / jiNacaMdajaIsaravaddhamANatitthassa buDkie // 12 // vyAkhyA-ahaM iti zeSaH / gurujinavallabhapAdau vande / kiM viziSTau gurujinavallabhapAdau ? abhayadevaprabhutvadAyako / abhayaM bhayAbhAvaH devAnAM prabhutvaM ca abhayadevaprabhutve tyordaayko| pakSe abhayadevaM guruM api bande / kimarthaM vande ? ityAha-'jinacandrayatIzvaravardhamAnatIrthasya vRddhi kRte' jinacandrazcAsau yatIzvarazca yo vardhamAnazca zrImahAvIrastasya tIrtha, tasya vRddhikRte-unnatinimittam / pakSe jinacandra-vardhamAnagurU api vande / gAthAtraye arthadvayaM tIrthakarapakSe gurupakSe ca yathAsaMbhavaM svabuddhayA yojanIyaM, bRtyAdau tu na tAdRk kutrApi vyAkhyAtamasti // 12 // jiNadattANaM samma mannati kuNati je u kaarNti| maNasA vayasA vausA, jayaMtu sAhammiA te'vi // 13 // vyAkhyA-'te'pi' sAdharmikAH zakrAdyA jayantu / samAno dharmo yeSAM te sAdharmikAH, devaH zrIvItarAgaH 1 guruH susAdhuH 2 dharmaH kevalipraNItaH 3 iti tatvatrayaM Azritya / te ke sAdharmikAH ? ye jinadattAjJAM jinaistIrthakarairyA dattA AjJA jinadattAjJA tAM prati samyak manyante, tathA samyak kurvanti, tathA samyak anyAn prati kArayanti, kena ? manasA punarvacasA punarvapuSA kAyena // 13 // jiNavattaguNe nANAiNo sayA je dharaMti dhaarNti| vaMsiasiyavAyapae namAmi sAhammiyA tevi // 14 // vyAkhyA-tAnapi sAdharmikAn ahaM namAmi / kiMviziSTAn sAdharmikAn ? darzitasyAdvAvapadAn darzitAni syAdvAdasya padAni yaiste darzitasyAdvAdapadAstAn da0 / tAn kAn ? ye jinadattaguNAn jinastIrthakarairdattA guNAstAna jinadattaguNAn jJAnAdIn sadA dharanti punaranyAn prati dhArayantIti // 14 // sigdhamavaraharau vigdhaM / SaSThaM smaraNaM mayA'tisaMkSepAt / gaNisamayasundareNa, vyAkhyAtaM haratu me duritam // 1 // ... ... ||iti sigghamavaharauvRtti sampUrNA // 6 // For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracitaH // saptamaM smaraNam // upasargaharastotraM, kRtaM zrIbhadrabAhunA / tasyavRttiM kariSyAmi, brUte samayasundaraH // 1 // pUrva etasya stotrasya utpattiH kathyate-zrIAryasaMbhUtivijayasUripArzve dvau bhrAtarau varAhamihira-1 bhadrabAhu2 nAmAnau dIkSAM jagRhatuH / tau gItArthI jAtau catudarzapUrvANyapi adhItAni / anyadA zrIAryasaMbhUtavijayasUrayo yogyatAM jJAtvA svakIyagacchabhAraM zrIbhadrabAhusvAmini sthApayitvA svayaM anazanaM kRtvA samAdhinA kAlaM kRtvA svarga jagmuH / zrIbhadrabAhusvAminazca apratibaddhavihAreNa vihAraM kurvanto bhavyajIvAn pratibodhayAmAsuH / asmin avasare varAhamihirasAdhuH pradveSaM prAptaH, aho mama gacchabhAro na datto guruNA, tato mithyAtvodayAt samyaktvaM vAtvA ajJAnatapaHkaSTAnuSThAnena prastAve kAlaM kRtvA vyantaro jAtaH / tato vibhaMgajJAnena pUrvabhavaM smRtvA arhatpravacane jAtapradveSaH apramattasAdhuSu upadravaM kartumakSamaH san sarpa iva chidrANi pazyan pramAdatayA kriyAnuSThAnarahiteSu zrAvakeSu chalaM prApya rogAdIni upasargAn kartuM prArebhe / zrAddhairapi duSTavyantarasvarUpaM jJAtvA svayaM tannivAraNe asamarthaiH zrIbhadrabAhusvAmI vijJaptaH / zrIbhadrabAhusvAminApi caturdazapUrviNA atizayena jJAto duSTavarAhamihiravyantarakRta upadravaH / tataH saMghasya upakArAya idaM stotraM cakre / tataH sarvo'pi saMghaH pratinagaraM pratigrAmaM pratigRhaM paThati sma / tatprabalaprabhAvAt vyantaro naMSTvA gataH / saMghazca nirupadravo dharmaparAyaNazca jAtaH / idaM stotraM ca mahAprabhAvam / idaM stotraM yo'STottarazatavArAn japati tasya vighnA dUra nazyanti 1, sarvasiddhayazca saMpadyante, tatstotraM ca idam uvasaggaharaMpAsaM, pAsaM vadAmi kammaghaNamukkaM / visaharavisaninnAsaM, maMgalakallANaAvAsaM // 1 // vyAkhyA-ahamiti zeSaH, 'pAzca' zrIpArzvanAthaM 'vande' stavAmi ityuktiH / kiMviziSTaM pAzcai ? 'upasargaharaM pAzca' upasargAH divya 1 mAnuSa 2 tairazcA-3 ''mIyavedanIya 4 bhedAccaturvidhAH tAn haratIti upasargaharaH evaMvidhaH pArthaH pArzvanAmA yakSo'dhiSThAyako yasya sa upasargaharapArzvastam / atra ravarNamastakastho'nusvAra ArSatvAt alAkSaNikaH / yathA "devanAgasuvannakiMnare" tyAdi 1 / athavA kiMviziSTaM pAzca ? upasargaharA dharaNendrAdayaH pArthe samIpe yasya sa upasargaharapArzvaH taM / kathaM ? dharaNendrAdInAM nirantara zrIpArzvasya saMnihitavartitvAt 2 / athavA 'upasargaharaM' iti pArzvanAthasya pRthak vizeSaNaM / kiMviziSTaM pArzva ? 'pazyaM', pazyati kAlatrayavartamAnaM vastusamUhaM iti pazyaH, taM pazyaM 3 / athavA kiMviziSTaM pAzva ? prAzaM pragatA AzAH kasyApi vastunaH AkAMkSA yasmAt saH prAzaH taM prAzaM 4, iti arthacatuSTayaM jJeyam / punaH kiMviziSTaM pAva ? 'karmaghanamuktam' karmANi jJAnAvaraNIyAdIni aSTa tAni ghanA iva ghanA meghAH karmaghanAH, ayaM bhAvaH-jIvaH candraH, karmANi meghapaTalAni tAni jJAnarUpakiraNAn AcchAdayanti tataH karmaNAM meghopamA dattA, tebhyaH karmaghanebhyo muktaH karmaghanamuktastaM / athavA kiMviziSTaM pAva ? prAkRtatvena ArSaprayogAdvA vizeSaNasya paranipAtAt dhanakarmamukta, ghanAni dIrghakAlasthitikAni bahupradezAgrANi vA yAni karmANi ghanakarmANi tairmuktam utpannakevalajJAnamityarthaH / punaH kiMviziSTa pAva ? 'viSadharaviSani zaM' viSadharAH ananta-vAsuki-karkoTa-pama-mahApana-zaMkhAdayaH teSAM viSaM pArthivAdibhedabhinna nirnAzayatIti nizcita apaharatIti viSadharaviSanirnAzastaM vi0 / yato bhagavannAmamaMtrajApo hi sarvaviSadharaviSanAzakRt pratIta eva mAntrikAdInAM / athavA viSaM pAnIyaM prastAvAt maNikarNikAjalaM tatra 'haraM' iti gRhaM nivAso yasya sa viSagRhaH, prAyeNa vANArasInagaravAsinaH pazcAgnitapazcaraNaM maNikarNikAtIre evaM kurvANA For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sptssrnnstvH| dRzyante, sa ca sAmarthyAt kamaThamuniH, tasya vRSa-dharma laukikairdharmatayA gRhyamANatvAt paJcAgnitapazcaryAlakSaNaM nirnAzayatIti yaH sa kASThAntardahyamAnasarpadarzanena mAnabhraSTakaraNAttasya, anena vizeSaNena zrIpArzvasya gRhasthAvAsaH sUcitaH / punaH kiMviziSTaM pArzva ? 'maMgalakallANaAvAsa', maMgalAni ApadupazamarUpANi, kalyANAni ca saMpadutkarSarUpANi, teSAM AvAsa iva AvAsaH krIDAsthAnaM / ayaM ca stavaH zrIpArzvanAthasaMnidhibhiH pAzcayakSa 1 pamAvatI 2 dharaNendraiH 3 adhiSThitaH / tataH eteSAM pArzvayakSAdInAM trayANAmapi vyAkhyAnaM kartuM yukta / ataH pUrva pAzcayakSavyAkhyAnam-ahamiti zeSaH pAca pArzvayakSaM vande abhivAdayAmi "vada abhivAdanastutyoH" ityuktatvAt, kiMviziSTa pArtha ? upasargaharaM samyagdRSTInAM vighnopazamakartAram 1 / tathA pAzA padmAvatIM vande,pAzo'syA vAmahaste astIti abhrAditvAt matvarthIye apratyaye pAzA tAM pAzA / kiMviziSTAM pAzAM ? kAmyaghanamutkA kAmyaH kamanIyo ghanaH zarIraM tena karaNabhUtena mud harSo'rthAt draSTunarANAM yasyAH sakAzAt sA kAmyaghanamutkA divyavaSuSA lokAnAM harSajanakA ityarthaH tAM 2|tthaa 'viSadharaviSanirnAza' dharaNendraM vande abhivAdayAmi, viSaM pAnIyaM dharatIti viSadharo megha arthAtkamaThA'surasaMbaMdhI, tasya viSaM jalaM nirnAzayatIti nijaphaNarUpacchatradharaNena vArayatIti viSadharavininAzastaM vi0 / kiMviziSTaM dharaNendra 'maMgalakallANaAvAsa' arthaH prAgvat / athavA maMgalakalyANa zreyaskaraNapraguNA yA AjJA bhagavacchAzana tayA A-samaMtAt vAso bhAvanA yasya saH taM maM0 kalyANakAribhagavadAjJAbhAvitamAnasamityarthaH 3 / iti arthatrayakaraNaM / asyAM ca gAthAyAM prathamAyAM jagadvAlamyakara, saubhAgyakara, bhUtAdinigrahakara, kSudropadravadrAvaNamiti[mityAdi] yaMtrASTakaM, pArzvayakSayakSiNyAdimantrAzca santi / iti prathamagAthArthaH // 1 // visaharaphuliMgamaMtaM, kaMThe dhArei jo sayA mnnuo| tassa gaharogamArI, duTThajarA jaMti uvasAmaM // 2 // .. vyAkhyAH-yo 'manujo' manuSyaH, athavA manugo mAntrikaH, manumantrastaM gacchati "sarve gatyarthA jJAnArthAH" iti vacanAt jAnAtIti vyutpatteH / 'viSadharaphuliMgamantraM' 'visahara'tti 'phuliMga'tti zabdAnAM garmitatvAt viSadharaphuliMga iti nAma, sa cAsau maMtrazca manasastrANayogAt mantraNAdvA guptabhASaNAt viSadharaphuliMgamaMtrastaM bhagavannAmagarbhitaM aSTAdazAkSarAtmaka, athavA Adau trailokyabIjakamalAIbIjairate ca tattvapratipAtabIjAbhyAmaSTAviMzativarNAtmakamantravizeSaM / "namiUNapAsavisaharavasahajiNaphuliMga"iti aSTAdazAkSarAtmako mantraH, agnibIjaM oMkAraH, sakalabhuvanabIjaM hrIMkAraH, pavanazabdena vAyubIjaM svA, nabhaHzabdena AkAzavAcI hAzabdaH / atra trINi tattvAni agni 1 vAyu 2 AkAza 3 rUpANi, 'OM hrIM huuN| mama svAhA, bIjatrayaiH saha 28 varNAtmako mantraH taM 'sadA' sarvakAlaM dhArayati dhatte kaMThasthaM karoti iti yAvat / tasya kiM bhavati ? ityAha-tasya nirantaraM jApakartuH praharogamAriduSTajvarA upazamaM ArthatvAt isvAbhAvaH upazamanaM gacchanti yAnti / grahAzca bhUtapretarAkSasAdayaH sUryAdayo vA azubhagocaravartinaH, rogAzca vAtapittAdayaH, mArizca sarvagaM mRtyulakSaNaM azivaM, duSTajvarAzca tApajvarAdayaH, tato dvandve kRte grahAdayaH / asyAM dvitIyagAthAyAM ca prathamaM visaharaphuliMgamaMtraM yantraM bRhacakrAbhidhAnaM sarvasaMpatkaraM, dvitIyaM tu cintAmaNikaraM cintAtItArthasAdhakaM nRpavahnitaskarazAkinIprabhRtikSudropadravanivAraNaM nyastaM / asyAM gAthAyAM pArzvayakSa 1 padmAvatI 2 dharaNendrastavapakSe tulyaiva vyAkhyA, prastutamantrasya etattrayeNa adhiSThitatvAt, iti dvitIyagAthArthaH // 2 // 1.OM hrIM zrIM kSipa 2 mama svAhA, aSTAviMzativarNaiH saha' iti pratyantare pAThaH / . ...... For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIpUrvAcAryaviracita adhunA tRtIyagAthA vyAkhyAyate ciTThau dUre mato, tujya paNAmo vi bahuphalo hoi| naratiriesu vi jIvA, pAvaMti na dukkhadohaggaM // 3 // vyAkhyA-yo mantraH pUrvaM uktaH sa mantrastAvat dUre tiSThatu / kathaM ? purazcaraNottaracaraNahomatapojapAdiSu prakriyAsAdhyatvena kaSTAvahatvAt dUrApAsta eva / AstAM tava bhavataH praNAmo'pi prazabdasya prakarSayotakatvAt vizuddhazraddhApUrvaM kRto namaskAro'pi bahuphalo bhavati-bahUni phalAni saubhAgyA-rogya-dhana-dhAnya-dvipada catuSpadarAjya--svargAdIni saMpadhante / 'praNAmaH' atra ekavacanaM ca idaM jJApayati-yadi ekaH praNAmo'pi bahuphalo bhavati tadA kiM ca te bahuzaH prayuktAH ? iti / punastava praNAmakaraNena kiM bhavati ? ityAha-'jIvAH' prANino naratiryakSu dukhadaurgatyaM na prApnuvanti / narAzca tiryacazva iti dvandve naratiyacasteSu tatrotpannA jIvA duHkhaM zArIraM mAnasaM ca / durgatasya bhAvo daurgatyaM dAridrayamityarthaH / atra samAhAradvandve kRte duHkhadaurgatyaM, ayaM abhiprAyaH-yadi kathaMcit nareSu jIvA utpadyante te namaskArakartArastadA hi rogAdirahitatvena sadyaH saMpaghamAnasamIhitArthatayA ca na zArIramAnasaduHkhabhAjo bhaveyuH, RddhisamRddhitayA ca na jAtu dAridrayeNa upadUyante / tiryakSu ca utpadyamAnAH kamanIyakanakaratnacintAmaNikalpadrumapaTTaturaMgamajayakuMjarAdibhAvaM Apadya te tAn tAn pUjAprakArAn labhante, paraM na duHkhadaurbhAgyaM / pAThAntare ca 'dukhadohagga'miti, duHkhaM ca daurbhAgyaM ca duHkhadaurbhAgyaM / nanu ye praNAmaM kurvanti tIrthakarasya te samyagdRSTaya eva bhavanti, samyagdRSTayazca deveSveva utpadyante "sammattaMmi aladdhe vimANavajaM na baMdhae AuM" iti vacanAt , tato 'naratiryakSu' iti kathamuktaM ? ucyate-are ! kadAcit pUrvabaddhAyuSa bhavapAraMparyeNa nareSu tiryakSu ca utpadyante paraM na duHkhadaurbhAgyaM prApnuvanti, bhagavatpraNAmaprabhAvasAmarthyAt , apizabdo'tra vismaye, vismayazca evam-kila nareSu tiryakSu ca duHkhadaurgatyayoH abhAvo durghaTaH iti paraM tatrApi tayorabhAvaH syAt / tathA pArzvayakSAdistavapakSe ca evaM jJeyam-tiSThatu dUre mantraH tava pArzvayakSasya 1 pAvatyAH 2 dharaNendrasya 3 ca praNAmo bahuphalo bhavati / "Nam prahRtve zabde ca" (pA0 dhA0 1006) praNamanaM praNAmaH prahatvaM pravIbhAvaH prasAdAbhimukhyamiti yAvat / atra taveti kartari SaSThI, bhagavatpakSe ca karmaNi, tathA prahvIbhAvamAtrAdeva narAH tiryaMcaH naraHtiryaMcaH nRpazavaH pazuprAyA bAlagopAlakRSIbalAdayasteSvapi madhye jIvA na prApnuvanti duHkhadaurgatyaM, te hi prAyo duHkhitA eva upalabhyante kevalaM tvatprasAdAtte'pi nirantara sukhitA eva syuriti gAthArthaH / asyAM gAthAyAM vandhyAzabdApahaM kSema, mRtavatsAnAM apatyajIvanaM, kAkavandhyAdoSapramoSibAlapIDAnivAraNaM, durbhagAnAM saubhAgyAvahaM, apasmAradoSApahAri ca yaMtraM, etAni yaMtrANi sUcitAni saMti paraM tAni sarvANi gurugamyAni jJeyAni // iti tRtIyagAthArthaH // 3 // atha caturthagAthA tuha sammatte laddhe, ciNtaamnnikpppaayvnbhhie| pAvaMti aviggheNaM, jIvA ayarAmaraM ThANaM // 4 // vyAkhyA he zrIpArtha ! tava samyaktve viziSTapraNAmAtmake devAditatvatrayanizcayarUpe labdhe sati jIvA avighnena ajarAmaraM sthAnaM muktiM prApnuvanti / vighnAnAmabhAvo'vighna ityavyayIbhAvaH, tena avighnena ajarAmaraM ityatra na vidyate jarA yatra tat ajaraM, na mriyate asminniti amaraM 'bAhulakAdal' ajaraM ca tat amaraM ca ajarAmaraM, vishessnnkrmdhaaryH| kiMviziSTe samyaktve cintAmaNikalpapAdapAbhyadhike-cintAmaNiH cintitArthapradAyI devatA For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sptsmrnnstvH| 49 dhiSThito ratnavizeSaH, kalpapAdapazca kalpavRkSa utkRSTakAlabhAvI aMtaHkaraNasaMbhAvitaphalaprado vRkSabhedaH / tataH cintAmaNizca kalpapAdapazca cintAmaNikalpapAdapau tAbhyAmabhyadhika atizayajJAnAdhikaM cintAmaNikalpapAdapAbhyadhikaM tasmin ci0 / tau hi prasannau api aihikameva phalaM dAtuM samarthoM, tvatpraNAmastu cintAtItamokSalakSaNapAralaukikaphalapradAnasamartha iti tato yuktameva tAbhyAM adhikatvaM asya / atra pArzvayakSa 1 padmAvatI 2 dharaNendrANAM 3 stavapakSe punaH itthaM ghaTanA kAryA-he pArzvayakSa ! 1 he padmAvati ! 2 he dharaNendra ! 3, tava tava sambandhini sAMmatye labdhe sati jIvA avighnena evaMvidhaM sthAna pada prAjyasAmrAjyAdikaM prApnuvanti, saMmatasya bahulamatasya bhAvaH sAMmatyaM vAllabhyakamityarthaH tasmin / nanu sthAnazabdena kathaM prAjyasAmrAjyAdikaM labhyate ? ityAha-asAdhAraNavizeSaNAt / kiM tadasAdhAraNavizeSaNa ? mityAha-kiMviziSTaM sthAnaM ? 'ayarAmaraM ayaH anukUlaM daivaM tena rAmA ramaNIyA rA dIptiryatra tat ayarAmaraM utkRSTabhAgyavazAt hi rAjyAdikapadadIptiH sutarAM jAyate eva puruSANAM, yaH tava saMmato bhavati so'nukUladauvAyitaM rAjyAdikapadamavApnotyeva ityabhiprAyaH / kiMviziSTe tava sAMmatye ? cintAmaNikalpapAdapAbhyadhike-etAbhyAM atyadhikaphaladAyake / athavA pIyate iti pAyaH-pAnakaM valbhazca-bhojanaM tataH pAyazca balbhazca pAyavalbhau cintAmaNikalpau manovAJchitarasaprapUraNAt cintAratnatulyau pAyavalbhau tAbhyAM hitaM anukUlaM tatsaMpAdakatvAt tasmin / athavA akArapralopAt kiMviziSTA jIvAH ? acintAzcintAvarjitAH / kiviziSTe sAMmatye maNikalpapAyavalbhahite maNayaH-karketanAdayaH taiH kalpanaM racanA yeSAM tAni maNikalpAni ratnaghaTitAnItyarthaH, tathAvidhAni yAni pAyatti pAtrANi sthAlAdibhAjanAni teSu valbho bhojanaM tena kRtvA tasmai vA hite tava sAMmatye, tvatprasAdAt subhagAnAM aizvaryazAlitayA ratnamayapAtrabhojanopapatteH / asyAM ca gAthAyAM sarvArthasAdhakaM devakulaM kalpadrumayantranyAsazca pratIta eva, paraM so'pi gurugamyaH // 4 // zrIpArthAdistavaM pUrNIkurvan paJcamagAthAmAha iya saMthuo mahAyasaH, bhattibharanimbhareNa hiyayeNa / tA deva ! (dijja)desu bohi, bhave bhave pAsa ! jiNacaMda ! // 5 // vyAkhyA-he pArzva ! iti pUrvoktaprakAreNa mayA iti zeSaH / tvaM saMstutaH samyaka varNitaH / kena ? hRdayena 'tA' tasmAt yataH tvaM saMstutaH tataH pArthyate 'deva !' tvaM arthasAmarthyAt mahyaM bodhi ratnatrayaprApti parabhave jinadharmaprApti vA 'desu' dehi bhave bhave yAvanmokSaM na prApnomi / he mahAyaza! mahat trailokyavyApi yazaH kIrtiryasya sa mahAyazA tasya saMbodhanaM he mahA0 / athavA amA rogAstAn hantIti amahA AgaH pApaM syati antaM nayati iti AgassaH, tato vizeSaNakarmadhArayaH, tasya saMbodhane he ama0 / kiMviziSTena hRdayena ? 'bhattibbharanibhareNa' / bhaktiH-AntaraprItiH tasyA bharaH prAgbhAraH tena nirbharaM sampUrNa tena bha0 / he jinacandra ! jinA rAgAdijetAraH sAmAnyakevalinaH teSu madhye candra iva candraH jinacandrastasya saMbodhanam he jinacandra !, yakSapakSe tu evaM arthayojanA he pArzvanAma yakSa ! tvaM mayeti zeSaH / iti pUrvoktaprakAreNa saMstutaH san mahyaM bhave bhave bodhiM jinadharmaprApti dehi / na ca vAcyaM yakSAt bodhibIjaprArthanaM anucitaM, yataH pUrvAcAriti bhaNitamasti"sammaTThiI devA ditu samAhiM ca bohiM ca" (47) iti / na ca vAcyaM, 'ayaM samyagdRSTirna' yataH zrIbhadrabAhu. svAmibhiH paramArhatatvAttasya idaM vizeSaNaM bhaNitaM tathAhi-he jinacaMdra ! jina eva zrIarhanneva caMdra AhlAdako yasya saH jinacandraH tasya saMbodhanam he jinacandra ! kiM viziSTaH tvaM ? evaM vidhena hRdayena manasA upalakSita For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI pUrvAcAryaviracitaH iti zeSaH / kiviziSTena hRdayena 'mahAyasamattibbharanibhareNa' mahAyazAH prastAvAt zrIpArzvastatra yaH bhaktibharaH tena nirbharaNa pUrNena he deva | vyantarajAtIya ! 2 / padmAvatIpakSe tu arthayojanA evaM kartavyA-he devate! padmAvati ! iti pUrvoktaprakAreNa tvaM 'u' iti nipAtaH sambodhane saMstutA satI maha iti mama stotuH / asubodhiM bhave 2 prAsya prakarSeNa kSipa nirAkuru devade !, atra zaurasenIbhASAM vinApi takArasya datvaM, suzobhanA bodhiH subodhiH na subodhiH asubodhiH tAM kutIrthA'bhipretAM sAticArAM vA tAM "edo to taH padAnte" iti 'asya luki kRte rUpaM, he 'ayasabhattibbharanibbhare' ayazo'pakIrtiH, athavA AyaM dhanAdilAbhaM sthati samApayantIti AyasAH zatravaH, tasya ayazasya teSAM AyasAnAM vA bhaktimaJjanaM, tatra viSaye yo bharo'tyAgrahaH tena nirbharA pUrNA tasyA AmantraNaM he ayazobhaktibharanirbhare !, athavA Ayasabhaktibharanibhare ! |he nanahitade ! dvau nau prakRtamarthaM gamayataH, iti nyAyAt hitade eva, hitaM anukUlaM vastu bhaktebhyo dadAtIti hitadA tasyAH saMbodhanaM he hitade ! 2 / dharaNendrapakSe tu evaM arthayojanA-he 'hiaeNa' ! he dharaNendra ! tvaM iti zeSaH / 'jiNa' jaya sarvotkarSeNa vartasva, hRdayena urasA gacchaMtIti hRdayagA uragAsteSAM inaH svAmI hRdayagenaH nAgarAjo dharaNendraH tasya saM0 he hiayageNa ! he hRdayagena ! "kisalaya 1 kAlAyasa 2 hRdaye yaH" (prA. 1 / 269) ityanena sasvarayalope "kagacajatadapayavAM prAyo luk" (prA0 11177) dagayopi ca 'hiaya' tti rUpaM tata inazabdena saha saMdhau 'hiaeNa'tti siddha / tA iti tasmAt he deva he bhavanapatIndra ! mahyaM bodhiM dehi bhave bhave he pAsajiNacaMdaH pAzaM karmabandhaM jayaMti ityevaM zIlA aci, pUrvavat Ne ca pAzajiNAH pAzajetAraH suvihitasAdhavastAn prati candra iva upasargatApanirvApaNena AhlAdakatvAt , tasyAmantraNaM he pAsajiNacanda ! / athavA pAzena jayati zatrUn vazaM nayatIti prAkRte pAsajiNA padmAvatI tAM cedayati AhlAdayati bhartRtvAt aci pratyaye pAsajiNacaMdraH tasya sambodhanaM he pAsajiNacandra ! 'jiNa' ityatra hUsvatvaM ca "dIrghahasvau mithovRttau" iti prAkRta (1 / 4) sUtrAt / asyAM pazcamagAthAyAM zAntika pauSTikaM ca bhUtapretazAkinIjvarAdinAzanaM sarvarakSA ca nikSiptA / mantrAzcAtra duSTakotthApanapurakSobhakSemakaraNAdikAryasAdhakAH / anenaiva stotreNa trisaptakRtvaH (21) aSTazataM (108) ca abhimantritena dhUpabalikarmAdinA kRtopavAsaH puruSaH tattadanarthasAthai vyarthayati, iti paJcamagAthArthaH // 5 // tathA sarvavidyAnAM mantrANAM ca upAdAnakAraNaM paJcaparameSThinamaskAraH / tatra parameSThino namaskaraNIyAH / te ca atra stave sUcitAH santi / tatra prathamagAthAyAM prathamapade 'uvasagge'ti uvazabde 'upa' iti akSaradvayaM 'pova' iti pasya vatvaM padaikadeze padasamudAyAt upazabdena upaadhyaayaaH| tathA dvitIyagAthAmeva prathamapade 'visahare ti viSazabdena sAdhava ucyante, viSamivaviSaM sarvarasAtmakatvopadarzanAt , viSabhUtA hi sAdhavaH tattatpAtrApekSayA tattadrasaspRzo bhavanti / uktaM ca bhagavatA prastutastotrakAreNaiva dazavaikAlikaniyuktau zramaNAnAM viSasamAnatvaM 2 / tRtIyagAthAyAM prathamapade 'ciTThau' ityatra varNadvayena AcAryAH uktAH kathaM ? tIrthaMkareSu mokSaM gateSvapi tIrtha yAvat pazcAdapi tiSThaMtIti / prAkRtalakSaNaH 'ciTThAdezaH' / athavA cit tattvajJAnaM dravyaguNaparyAyairanuyogasvarUpA tatra tiSThantIti cisthA sUrayaH prAkRte 'ciThTha' iti 3 / caturthagAthAyAH prathamapAde 'tuha' iti varNadvayena arhanta uktAH, kathaM ? 'tuha duha ardane' tohaMti-ardayanti ghAtikarmacatuSTayaM sakalajagatsaMzayarAzi vA iti tuhA viharamANA utpannakevalajJAnAH, nAmyupAMtalakSaNe ke "tuha" iti rUpaM 4 / paJcamagAthAyAM Adau 'iya' iti varNadvayena siddhAH / kathaM ! "iN gatau" itA gatA apunarAvRttayo mokSamiti 5 // iti paJca parameSThinaH / atra yadyapi arhatAmeva mukhyatvaM yuktaM tathApi etat stotraM zrutakevaliracitatvAt sUtraM, tacca upAdhyAyai For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sptsmrnnstvH| reva adhyApanIyamiti Adau upAdhyAyA uktAH 1 / upAdhyAyasya samIpe sUtraM adhIyamAnasya sAdhava eva sAhAgyaM kurvanti iti upAdhyAyAnantaraM sAdhava uktAH 2 / tathA evaM adhItasya sUtrasya artha AcAryA eva kathayanti tataH sAdhUnAM pazcAt AcAryA uktAH 3 / AcAryopadezena ca arhanto jJAyante, arhan ca etatstotre varNanIyo bhagavAn pArzva iti AcAryAnantaraM arhanta uktAH 4 / etatstotrapAThAcca bhAvataH paraMparayA siddhatvaM bhavati iti arhadanaMtaraM sakalasadanuSThAnaphalabhUtAH siddhAH pratipAditAH 5 // 5 // zrIjinaprabhasUrINAM, TIkAyA anusaartH| vyAkhyAnaM kRtavAnevaM, gaNisamayasundaraH // 1 // mateH mAndyAnmano'svAsthyAd , vaiparItyaM mayA kRtam / tacchodhyaM paNDitairyasmAt, santaH syurupkaarkaaH||2|| zrImatkharataragacche samabhUvan , sUrayo'tra jinacandrAH / tacchiSyasakalacandrA,-mukhyAH ziSyeSu sarveSu // 3 // tacchiSya-samayasundara,-nAmAna: pAThakA prsiddhaaste| saptasmaraNasuvRtti, cakruH sukhabodhikAM nAnA // 4 // lUNiyA-phasalA-datta,-vasatyAM vRttiruttmaa| zrIjAlorapure boNnn-nidhi-shRNgaarsNvti||5|| (1695) saptasmaraNaTIkeyaM, nirmitA na ca shodhitaa| vRddhAvasthAvazAcchodhyA, paraM zrIharSanandanaiH // 6 // // iti zrIsaptasmaraNavRttiH sampUrNA // graMthAgraM 2000 vA0 zrIrAjakIrti gaNi tat-ziSya paM0 rAjanidhAnajI tat ziSya paM0 giradharalikhitam // kalyANamastu / mA. zrIkailAsasAgarasUri jJAnamandira zrImahAvIra jaina ArAdhanA kendra kobA (gAMdhInagara) pi 300009 For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only