________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तवम्
अथ भगवतोः वर्णवर्णनापूर्व स्तुतिमाहथुणह अजियसंति ते कयासेससंती, कणयरयपिसंगा छजए जाण मुत्ती। सरभसपरिरंभारंभिनिव्वाणलच्छी, घणथणधुसिणंकुप्पकपिगीकयव्व ॥७॥ ___ व्याख्या-भो भव्याः, यूयमिति शेषः । तौ अजितशान्ती स्तुत इत्युक्तिः । किंविशिष्टौ अजितशान्ती ? कृताशेषशान्ती, कृता-विहिता अशेषा-समस्ता शान्तिः शिवं याभ्यां तौ कृताशेषशान्ती तौ कृ० । तौ को ययोः अजितशान्त्योः मूर्तिः तनुः 'छजए' राजते । राजिधातोः प्राकृते छज्जादेशः कथितोऽस्ति । किं विशिष्टा मूर्तिः । 'कणयरयपिसंगा' कनकस्य रजः-चूर्ण तद्वत् पिसंगा पीता इत्यर्थः । भगवतो मूर्तिः स्वभावेन पीता वर्तते परं कविना उत्प्रेक्षा क्रियते । स्वभावतो न पीता किन्तु सरभसपरिरंभारंभिनिर्वाणलक्ष्मीधनस्तनघुसृणांकोत्पंकपिंगी कृता इव सरमसं सौत्सुक्यं यथा भवति, एवं यः परिरंभः-आलिंगनं, तं आरभते-करोतीत्येवंशीला सरभसपरिरंभारंभिणी, सा चासौ निर्वाणलक्ष्मीश्च मुक्तिनायिका तस्या घनौ पीनौ स्तनौ तयोः योऽसौ घुसृणांकःकुंकुमविभूषा तस्य उत्कृष्टः पंको द्रवस्तेन पिंगीकृता इव पिंजरिता इव, किल नायिकाः सकामाः शंगारकारिण्यः नवयौवने निजस्तनकनककलसयोः कुंकुमेन मंडनं कुर्वति । ततो यदा गाढानुरागेण प्रियतमस्य आलिंगनं कुर्वते तदा तत्स्तनमंडनेन तस्य प्रियस्यापि पीतं भवति । भगवतोरपि मुक्तेर्वधूत्वेन आलिंगनं संभाव्य एवं उत्प्रेक्षाकरणम् ॥७॥
अथ स्याद्वादोपदेशद्वारेण भगवतोः स्तुतिं कुर्वन्नाहबहुविहनयभंग वत्थु णिच अणिचं, सदसदणभिलप्पालप्पमेगं अगं । इय कुनयविरुद्धं सुप्पसिद्धं च जेसिं, वयणमवयणिज ते जिणे संभरामि ॥८॥
व्याख्या-अहमिति शेषः । तौ अजितशान्तिजिनौ संस्मरामि । तौ कौ ? 'जेसिं' ययोः वचनं ईदृशं वतते । किंविशिष्टं ? 'अवयणिज' अवचनीयं विरोधाऽभावाद् अशक्यदोषोद्भावनम् । पुनः किंविशिष्टं वचनं ? 'बहुविहनयभंग', बहुविधा नयानां नैगम १ संग्रह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरूढ ६ एवंभूत ७ नाम्नां सप्तानां भंगाः प्रकाराः अभिप्रायविशेषविकल्पा यत्र तत् बहुविधनयभंग सर्वनयविषयधर्मात्मकमित्यर्थः । किंविशिष्टं वचनं ? 'इति कुनयविरुद्धं' इति एवं प्रकारेण कुत्सिता नया कुनयाः मतविशेषास्तेषां विरुद्ध-असमंजसतया प्रतिभासमानमितीति । कथं कुनयाश्रिता मिथ्यादृष्टयः ? ते हि एवं मन्यन्ते प्ररूपयन्ति च। तथाहि-एकमेव वस्तु सदात्मकमेवेति सांख्याः १। एकमेव वस्तु असदात्मकमेवेति माध्यमिकाः २। नित्यमेव एकमेवेति सांख्याः ३ । अनित्यमेव अनेकमेवेति बौद्धाः ४ । अभिलाप्यमेवेति वैयाकरणाः ५। अनभिलाप्यमेवेति बौद्धैकदेशाः ६॥ एते सर्वेऽपि एकान्तवादिन इति हेतौ कुनयाः । तीर्थकरस्तु एकं वस्तु अनंतधर्मात्मकं मन्यते प्रतिपादयति च। पुनः किंविशिष्ट वचनम् ? 'सुप्रसिद्धं' सुगममेतत् । एतस्य वृत्तस्यार्थो अतीव दुरधिगम्योऽस्ति तीक्ष्णमतिभिः सम्यक् वाच्यः । सप्तनयानां स्वरूपं तु सिद्धान्ततोऽवसेयम् ॥८॥ अथ भगवतोः ध्यानप्रभावं दर्शयन् स्तुतिमाहपसरह तिअलोए ताव मोहं[धकरं]धयारं,
भमइ जयममन्नं ताव मिच्छत्तछन्नं । फुरह फुडफलंताणतनाणंसुपूरो,
पयइमजियसंतीझाणसुरो न जाय ॥९॥ स०३
For Private And Personal Use Only