________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तस्मरणस्तधः। व्याख्या-राज्ञः' सकाशात् दण्डादिकृतं भयं राजभयं । 'यक्षाः' शूलपाणिप्रमुखाः २, 'राक्षसाः' ब्रह्मराक्षसादयः ३, 'कुस्वप्नानि' अशुभसूचिताः स्वप्नोपलंभाः खरकरभमहिषारोहण १गीतरनृत्य३प्रेताह्रानादयः ४ । दुःशकुनानि दिग्चेष्टास्थानस्वरगतिदीप्तानि, प्रवेशे वा यात्रिकाणि यात्रायां प्रावेशिकानि वा, क्षुत-रुदित-बिडालदर्शनादीनि वा दुष्टशकुनानि । तथा ऋक्षाणि-नक्षत्राणि राशयो वा 'रिक्ख' इत्यत्र अकारप्रश्लेषात् । अरयः-शत्रवः, खशब्देन खस्था आकाशस्था ग्रहा उच्यन्ते । ततस्तेषां यक्षादीनां कृतद्वन्द्वानां पीडाः, द्वंद्वान्ते श्रूयमाणः सर्वत्र पीडाशब्दः संबध्यते, यक्ष-राक्षस-कुस्वाम-दुःशकुनऋक्षाणि तेषां पीडाः । ततो राजभयं च यक्षराक्षसकुस्वप्नदुःशकुनऋक्षपीडाश्च राजभय-यक्ष-राक्षस कुस्वम-दुःशकुन-ऋक्षपीडास्तासु । पुनः कुत्र? “संझासु दोसु' सन्ध्याद्वयोः प्रभाते संध्यायां च । पुनः कुत्र ? 'पन्थे' अरण्यादिमार्गेषु । पुनः कुत्र ? 'उवसग्गे' देवादिकृते उपसर्गे-उपद्रवे । पुनः कुत्र ? 'रयणीसु' रजनीषु-रात्रिषु, उपलक्षणत्वादिवसेष्वपि । एतेषु पूर्वोक्तेषु भयस्थानेषु वा यः कोऽपि एनं संस्तवं पठति शृणोति तस्य भयं पीडाश्च 'न य' न भवन्तीति फलितार्थः ॥२०-२१॥
इदं च स्तवनं महाप्रभावं गंभीरार्थ च वर्तते, मया तु अल्पमतिना किंचित् किंचित् व्याख्यातं, विस्तरार्थिना लघुखरतरगच्छीय-श्रीजिनसिंहसूरिशिष्यलब्धपद्मावतीवरश्रीजिनप्रभसूरि-संवत् १३६४-वर्षीयपोषसुदिनवमीदिनकृतटीकातोऽवसेयम् ।।
"नमिऊण-स्तवस्यैना, वृत्तिं समयसुन्दरः । चक्रे स्वपरशिष्याणां, हेतवे सुखबोधिकाम् ॥१॥" इति नमिऊणस्तववृत्तिः सम्पूर्णा ॥३॥
___ अथ चतुर्थस्तवः। सप्तस्मरणसूत्रस्य, चतुर्थस्य प्रयत्नतः ।
साम्प्रतं कुरुते वृत्ति, गणिः समयसुन्दरः ॥१॥ श्रीखरतरगच्छाधिराजः नागदेवश्रावकाराधितश्रीअंबिकाप्रकटीकृतयुगप्रधानबिरुदाः, चतुःषष्टियोगिनीसाधकाः, महासातिशयाः श्रीजिनदत्तसूरयो बभूवुः । तैश्च :एकदा रोगव्यन्तरादिदोषत्रस्तान् धार्मिकजनान् दृष्ट्वा करुणां कृत्वा श्रीसंघरक्षार्थ उपकारार्थ च "तं जयउ जए तित्थं" इत्यादिस्मरणश्चक्रे तथाहि
तं जयउ जए तित्थं, जमित्य तित्थाहिवेण वीरेण ।
सम्म पचत्ति भव्वसत्तसंताणसुहजणयं ॥१॥ व्याख्या--तत् तीर्थ-चतुर्विधं श्रीसंघः अत्र जगति-लोके जयतु यत्तदोर्नित्याभिसम्बन्धात् तत् किं ? यत्तीर्थ वीरेण सम्यक्-मर्यादाया अतिक्रम विना प्रवर्तितं स्थापित स्थास्यति च
"वासाण वीससहसा, नवसय तिअमास पंचदिणं पहरा।
एका पड़िआ दोपल, अक्खरगुणयाल जिणधम्मो ॥१॥" इति यावत् । किंविशिष्टेन वीरेण ? 'तित्थाहिवेण' तीर्थस्य अधिपेन स्वामिना। किंविशिष्टं तीर्थ ? 'भव्वसत्तसंताणसुहजणयं' भव्याध ते सत्त्वाध प्राणिनः भव्यसत्त्वास्तेषां सन्तानस्य सुख जनयतीति भन्यसत्त्वसन्तानसुखजनकम् ॥१॥.
For Private And Personal Use Only