________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री पूर्वाचार्यविरचितः व्याख्या-श्रीसुधर्मखामी श्रीमहावीरस्य पञ्चमो गणधरः सकलसंघस्य सुख दिशतु । यत्तदोनित्याभिसम्बन्धात् स कः ? अस्य श्रीवर्धमानतीर्थाधिपेन तीर्थ सम्यक्-भव्यरीत्या समर्पितम् ॥२४॥ अथ ये जिनशासनानुकूला अन्येऽपि ये देवास्तान् स्मरन्नाह--
पयईए भदया जे, भद्दाणि दिसंतु सयलसंघस्स।
इयरसुरा विहु सम्मं, जिणगणहरकहियकारिस्स ॥२५॥ व्याख्या-इतरसुरा अपि, 'हुः पादपूरणे अन्ये अपि देवा जिनशासनानुकूलाः। जिनगणधरकथितकारिणः भद्राणि कल्याणानि दिशन्तु । किंविशिष्टा इतरसुराः ? प्रकृत्या भद्रका ऋजवः । जिनैस्तीर्थकरैर्गणधरैश्च यः कथितः प्ररूपितो मार्गस्तस्य कारिणः। एता गाथा मया प्रायः संस्कारमात्रेण व्याख्याताः । आसु गाथासु गूढमंत्रामायो वृद्धराम्नायाभावान्न दर्शितः, ततो मयापि न लिखितः, पुनस्तद्विदैर्यथाज्ञानं व्याख्येयम् ॥२५॥ अथ अमुं स्तवं उपसंहरन् पठनफलं च दर्शयन्नाह
इय जो पढइ तिसंश, दुस्सझं तस्स नत्थि किंपि जए।
जिणदत्ताणठिओ सो, सुनिहिअट्ठो सुही होइ ॥२६॥ व्याख्या-इति पूर्वोक्तप्रकारं स्तवं यः कोऽपि पठति त्रिसन्ध्यं प्रभाते मध्याहे सन्ध्यायां च, तस्य दुःसाध्यं किमपि नास्ति जगति लोके येन यत्कार्य वाञ्छितं तस्य तत्कार्य सिद्ध्यतीत्यर्थः । तथा 'जिणदत्ताणठिओ' जिनेन श्रीमहावीरेण दत्ता या आज्ञा तस्यां स्थितः स सुनिष्ठितार्थः सन् सुखी भवति, सुनिष्ठितः अर्थो यस्य स सुनिष्ठितार्थः सिद्धसाध्य इत्यर्थः । अत्र स्तवे प्रान्तगाथायां कविना 'जिनदत्त' इति स्वकीयमामापि संसूचित द्वयर्थत्वात् ॥ तंजयउस्तवस्यैवं वृत्तेः समयसुन्दरः । कर्ताहं विघ्नसंघातं मन्तु देवादयो मम ॥१॥
॥इति तंजयउस्मरणवृत्तिः सम्पूर्णा ॥४॥
चमः स्तवः।
मयरहिअनामसंस्तववृत्तिं विदधाति साम्प्रतं सम्यक् ।
गणिसमयसुन्दरः श्रीगुरुभक्त्या भूरिलाभकृते ॥१॥ श्रीस्तंभनकपार्श्वनाथमूर्तिप्रकटनविरुदधारकाः नवांगीवृत्तिकारकाः श्रीअभयदेवसूरयो जाताः, तत्पट्टे च क्रियाकठोराः पिण्डविशुद्धिप्रमुखग्रन्थकर्तारः श्रीजिनवल्लभसूरयोऽभूवन् । तत्पट्टे श्रीजिनदत्तसूरयः परं कीदृशाः ।। यैः श्रीउज्जयिनीनगरे महाकालप्रासादे भारपट्टमध्ये श्रीसिद्धसेनदिवाकरेण नानाप्रकाराम्नायमयं पुस्तकं कालहानि ज्ञात्वा स्थापितमभूत् , तत्पुस्तकं ज्ञानादिगुणरंजितश्रीशासनदेवताज्ञापितं सत् निष्काशितम् , पुनर्यै ओसियानगरे लक्षश्रावकाः प्रतिबोधिताः। पुनयः पञ्चदशशतसाधवः सहस्रसाध्व्यश्च दीक्षिताः । इत्याद्यवदातवन्तः सातिशया अन्यदा साधुविहारेण विहरन्तः रोगादिभिः पीड़ितं जनं दृष्ट्वा करुणां प्रपन्नाः, ततः श्रीसंघस्य श्रेयोऽर्थ रोगादिपीडितजनानामुपकारार्थ च महाप्रभावमयं 'मयरहिअं' नाम सुगुरुजनपारतंत्र्यस्तवनरूपं स्मरणं पञ्चमं चक्रुः । तत्र प्रथमगाथायां स्तवप्रतिज्ञां कृतवन्तः, तथाहि--
मयरहि गुणगणरयणसायरं सायरं पणमिऊण ।
सुगुरुजणपारतंत, उयहि व्व थुणामि तं घेव ॥१॥ व्याख्या-अहमिति शेषः । 'सुगुरुजणपारतंतं थुणामि' । गुरवः सामान्याचार्याः तेषां मध्ये शोभना गुरवः सुगुरवो युगमनात्वेन विख्याताः अमें वक्ष्यमाणाः श्रीसुधर्मस्वामिप्रभुखाः, तेषां जनः समूहः, तस्य पारत
For Private And Personal Use Only