Book Title: Ransinh Charitram
Author(s): Somgani Muni
Publisher: Somgani Muni
Catalog link: https://jainqq.org/explore/020599/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir do zabda prastuta "रणसिंह चरित्र" नामक ग्रन्थमें दान, शील, तप और भावका सुचारुरूपसे प्रभावोत्पादक वर्णन है, जो आपके करकमलोंमें विद्यमान है। खरतरगच्छालङ्कार अनेक ज्ञानभण्डार संस्थापक श्रीजिनभद्रसूरिजीके शिष्य सिद्धान्तरुचि, उपाध्यायके शिष्य मुनिसोमगणिने प्रस्तुत प्रथका saM0 1540 में निर्माण किया है, इस ग्रंथके अवलोकनसे ही आपलोगोंकी स्वयं प्रन्थकार की अपूर्व विद्वत्ताका सुपरिचय मिल जाय्गा। ___ मूलग्रंथकी एक प्रति बीकानेरसे श्री अगरचन्दजी नाहटाने भेजी थी, उसीके आधारपर इस प्रन्थका सम्पादन किया गया है। प्रन्थ प्रकाशन कार्य कलकत्ता निवासी बाबू हीरालालजी खरडकी दी हुई आर्थिक सहायतासे हो रहा है, आशा है सज्जनगण वाचन श्रवव कर ज्ञानकी अभिवृद्धि क्रें। saM0 2004 pau0 zu0 11 क्ल्क्त्ता। मुनि मंगल सागर For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलकत्ता निवासी श्रीयुत् हीरालालजी खारर्3a For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // namo जिनाय ॥ श्रीजिनभद्रसूरिसिध्य सिद्धान्त रुचि - वाचकानां शिष्य मुनिसोमगणि विरचितं * श्रीरणसिंह चरित्रम् * शुभ कर वर कर केवल -- दिनकरकिरणैर्निरस्तमो हबलम् । प्रकटित भुवनोदरगत, जीवाजीवादि भावौघम् ॥ 1 ॥ तं जगदीश्वरमेकं, श्रीवीरं सकलकर्मनिर्मुक्तम् । प्रणिपत्यातिशययुतं वक्ष्ये रणसिंहचरितलवम् ॥ 2 ॥ जम्बूद्वीपाभिधेद्वीपे जम्बूवृक्षोपलक्षिते । अस्ति श्रीभरतक्षेत्रं, दक्षिणादिग्विभूषणम् ॥ 3 ॥ तत्रारिप्राप्तविजयं, विजयाख्यं पुरोत्तमम् । वसुन्धराशिरोरत्नं, रत्नवत्सर्वतोऽद्भुतम् ॥ 4 ॥ यत्र श्रीमज्जिनेन्द्राणां प्रासादाः संमदप्रदाः । क्षेत्रीणां मौक्षसौख्यानि यच्छन्तो ध्वजहस्ततः ॥ 5 ॥ प्रायोलोका गतशोका, छेकाः सद्धर्मकर्मसु । दानिनो मानिनो bhoga, bhogino yogino'nizam // 6 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *B.IaF-8......NAMANSIIR Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org सरसाच्छायया युक्ता, विलसत्फलशालिताः । सदा रामा इवाऽऽरामा, राजन्ते रतिरायकाः ॥ 7 ॥ महेभ्याः स्वर्गिरीयन्ते, यत्र दीप्यत्सुदर्शनाः । कल्याणकमलाभाजः सन्नन्दनमनोरमाः ॥ 8 ॥ विपक्षचटकश्रेणीन्, यस्यासि श्येनकोऽचरत् । दीप्यमानः सुतीक्ष्णास्यो, व्यस्खलद्गमनो भुवि ॥ 6 ॥ राजा विजयसेनाख्यो, राजेवात्र व्यराजतः । सच्चकोराक्षिपीयूषं, दक्षजाति प्रमोदकः ॥ 10 ॥ तस्यासीदग्रमहिपी, नाम्ना श्रीअजिता जिता । यया सौभाग्यभङ्गीभिः, सावित्री - पार्वतीन्दिराः ॥ 11 ॥ अपरा विजयादेवी, देवीव विजयालया । यां वीक्ष्यानङ्गकान्ताऽपि रूपगर्व जहात्यहो ! / / 12 / संसारसारसौख्यानि, भुजन्ती भूभुजा समम् । लेभे क्रमेण सा गर्भ, शालिः सद्वातनैरदैः ॥ 13 ॥ गतेषु नवमासेषु, सार्द्धाष्टासु दिनेषु च । प्रामृत सा सुतं दिव्यं, पूर्वा सूर्यमिवोत्तमम् ॥ 14 ॥ तदा किञ्चाजिता देव्या, पापिष्टा सूतकारिणी । आदिष्टा पूर्वमेवेति, संचार्य मृतमर्भकम् ॥ 15 ॥ तत्सुतो मार्ययो, जीवंस्तथैव विदधे तया । ततो दुष्टाशया देवी, तं बालं दासिपार्श्वतः । / 16 / / सुण्डे तृणादिभिच्छिन्ने, बालं निक्षिप्य निर्दयम् । दूरतस्त्याजयामास यथाऽऽत mriyate svayam // 17 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 2 // Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org ततश्च विजयादेव्या, सा विश्वास - विघातिनी । संमानिता धनै रत्नैः कनकैः सूतकारिणी ॥ 18 ॥ तथापि तुच्छचित्तत्वा-दथवा स्त्रीस्वभावतः । क्लेसे च तया-ही एवं गूढं स्त्रीचरितं यतः ॥ 16 ॥ "रविचरियं गहचरियं, ताराचरियं च राहुचरियं च । जाणंति बुद्धिमंता, इत्थीचरियं न जाणंति । / 20 / / " इतश्च विजयपुरा, - सन्ने सुग्रामनामनि । यत्र वास्तव्यलोकोऽस्ति, विभृत्या निर्जितालकः ॥ 21 ॥ स्वाज्यप्राज्यदधिक्षीर, - स्वस्वक्षेत्रोत्थधान्यकैः । यो न्यत्करोति सद्रङ्गः-वासिलोक कदम्बकान् ॥ 22 ॥ युग्मम् ॥ तृणार्थमन्यदा गच्छन्, करुणासान्द्रमानसः । तत् ग्रामवासिकौटुम्बी, सुन्दरः सुन्दरा - कृतिः । / 23 / / रसन्तं विरसं बालं, तृणवल्लितलस्थितम् । सुन्दरं सुभगाकार, दीप्तिमन्तं ददर्श सः ॥ 24 ॥ यथा महानिधिं निःस्वः, संवीक्ष्य करसंपुटे । हृष्ट तुष्टश्च जग्राह तद्वदेनं स्तनन्धयम् । / 25 / / यत उक्तम् अघटित-घटितानि घटयति, सुघटित-घटितानि जर्जरी कुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव cintayati ॥ 26 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 3 // Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् तमादाय निजागारं, समागत्य स सुन्द्र्ः। प्रियाय अर्पयामास, मनोहरमपि स्वयम् ॥ 27 ॥ तामुक्तवांश्वापुत्राभ्यां, वनदेवतया द्दे। कल्पद्रुमाङ्कर इव, पालनीयस्त्वया प्रिये ॥ 28 ॥ ताभ्यां हर्षप्रकर्षाभ्यां चक्रे जन्ममहोत्सवम् । रणसिंहाभिधानं च, तस्य कल्याणवासरे । / 26 / / धात्रीभिर्लाभ्यमानोऽसौ, वर्द्धमानः पदे पदे । कलासु कुशलो जज्ञो, शस्त्रे शास्त्र विशारदः । / 30 ॥ सोऽन्यदा मत्तमातङ्गः- रथाश्वारोहणादिभिः । राजक्रीडाभिरनिशं, क्रीडतिस्म महापथे ॥ 31 ॥ अर्थकदाऽप्याऽवसरं, पुसा shriiraajymaaninaa| अवाचि विजयस्याने,-'ग्रमहिष्य विचेष्टितं ॥ 32 ॥ तन्मुखान्निखिलं मच्चा, देव्या असमसाहसं । वज्रायुधाहत इब, कस्माज्जातो जनेश्वरः । / 33 / / दाध्योचेयं महादुष्टां, पापिष्टा कूटसंकुटी । वंचद्रोहरतामाया, वल्लरीजलसन्निभा ॥ 34 ॥ चित्ते चिन्तयते याऽन्यद्, रमणे रमते परं । ब्रवीति वचनं चान्यत्, सा कथं ? सुखहेतवे । / 35 ॥ विरक्ता विषवल्लीव, नूनं प्राणापहारिणी । या रक्ता मृतवल्लीव, सर्वाङ्गसुखदायिनी ॥ 26 ॥ क्षणं सक्ता क्षणं रुष्टा, क्षणं दर्शित-दर्शना । विद्य चपल-संचारा, प्रकटं कुटिलालिका ॥ 37 / / For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् दुर्यशः-पटहोवादि, पुत्रमारण-लक्षणः । यया जगत्रये नूनं, तां दृष्ट्वा खिद्यते मनः । / 38 ॥ इत्थं विचि तयं स्तस्याः , स्वरूपं पृथिवीपतिः । महावैराग्य-फलदं, चित्तक्षेत्र प्ररूढवान् ॥ 39 ॥ शृतं मे राज्यभारेण, शृतं कान्ताकदम्बकः । शृतं मे गृहवासेन, चतुरङ्ग-बलैः शृतं ॥ 40 ॥ किं चाथ बर्द्धमानोक्तां, संसाराम्भोधितारिणीं । प्रव्रज्यां प्रतिपत्स्यहं, परमानन्ददायिनी ॥ 41 ॥ एवं ध्यात्वा निजे चित्ते, 'भिषिच्य भव्यवासरे । विशुद्ध स्वीयवंशोत्थं, नरं राज्ये नरेश्वरः ॥ 42 ॥ ददद्दानं सुपात्रेभ्यो, दीनभ्योऽतिविशेषतः । अष्टाहिकामहस्तन्वन्, कुर्वन्निक्कमणोत्सवम् । / 43 ॥ राजा विजयसेनाख्यो, विख्यातोऽखिल मण्डले । विजया भार्ययायुक्त,-स्तद्भातृ सुज्यान्वित्ः॥44॥ प्राप्तवानाप्तवीरस्य, पादपद्म षडधिवत् । विज्ञो विज्ञापयामास, ललाट-घटिताञ्जलिः ॥ 45 ॥ प्रभो ? प्रसादमाधाय, भवात्तारय तारय । दुःखदावानलालीदं, मां परिवारसंयुतम् ॥ 46 ॥ ततः स्वपन हस्तेन, यान पात्रोपमेन भोः । ततो दिदीक्षे देवेन्द्रः, वर्द्ध मानेन तायिना ॥ 47 ॥ तप्यंस्तपांसि भूयासि, तीब्राणि दुस्तपान्यहो । प्रोद्दीप्यद्दीप्तिभिर्भानु,- नुवद्भासुरस्तराम् ॥ 48 ॥ For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् शिक्षयन् द्विविधां शिक्षा, दक्षा दक्ष प्र्तिज्ञ्य्क्ः। पापठन् श्रीगुरूपान्ते, आगमं रागगञ्जनम् ॥ 46 ॥ ध्यानं सध्यानसंलीनं, ध्यायन् कर्मेन्धनानिलम् । गोपयन् गोपवद् गुप्ति, चतुर्गति-पथावरीम् ॥ 50 ॥ आचरंश्चरिताचारं, निरतीचारमन्वहम् । कतिभिर्दिवसैः प्राप, सोऽवधिज्ञानमुज्वलम् ॥ 51 ॥ श्रीवीरपादाम्बुजचञ्चुरीको, राजर्षि राजो विजयी व्यहार्षीत् । पवित्रयन् यो निजपादचारै,-स्त्रैलोक्य लोकं विरजीचकार ॥ 52 ॥ इतश्च रणसिंहाख्यो, यौवनं प्राप्तवान् वयः । शृङ्गाररसकासारं, मानिनीमानमर्दनम् ॥ 53 ॥ अन्यदा तत्पुराऽसन्न, शालिगोधूम धान्ययोः । क्षेत्रधात्रीमुर्वराभां, ररक्ष क्षेत्रपालवत् । / 54 ॥ विजयात्पुर व प्रान्ते, प्रोत्तुङ्गोऽभ्र लिहोज्ज्व्ल्ः। प्रासादः पार्श्वनाथस्य, त्रिजगज्जीवनौषधम् ॥ 55 ॥ नानादेवासुरेन्द्राणां, viSAdAya'panodakaH / पुष्टिस्तत्पुण्यपुण्यस्य, साधूनां शिवसाधकः ॥ 56 ॥ चिन्तामाण्याख्य यक्षोऽस्ति, सेवाकृत्सेवकोत्तमः । पाआराधक-लोकानां, मनः कामितपूरकः ॥ 57 ॥ व्याधेआधिवतां हन्ता, निर्धनानां ध्न्प्र्द्ः। दुःखिनां दुःखलक्षस्य, क्षयकृत्सुखदः सताम् ॥ 58 ॥ For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org श्रीमतो विजयपुरा -- न्निःशेषो धार्मिको जनः । राजादि प्रमुखस्तीर्थ - यात्रा हेतोः समागमत् ॥ 56 ॥ केचित्स्नात्रं पवित्रं च, सुगन्धिद्रव्य मिश्रितैः । शुद्धोदकैः प्रकुर्वन्ति, तैर्दत्तोऽधै जलाञ्जलिः ॥ 60 ॥ कर्पूरपूरमृगनाभिसुकुङ्कुमौघ, द्रव्यैर्विमिश्र मलयोद्भवचन्दनेन । बोभूयते किल जगद्गुरुचारुदेहे, कुर्वन् विलेपनमुदार जनो विलेपः ॥ 61 ॥ कल्याणाम्बुजपारिजातकुसुमै रैकेतकीपल्लवैः रक्ताशोक गुलाल वेउललसङ्गाङ्गेय - जाति ब्रजैः ॥ चञ्चश्चम्पकमालतीभिरनिशं येऽभ्यर्चयन्ति प्रभुम् । साम्राज्यं जगतोऽनुभूय शिव मां भुञ्जन्ति ते मानवाः । / 62 / / पष्टितंदुल लसत्कलमाह्वयैर्देव जीरगुरुर्3आख्य शालिभि । पुञ्जक त्रितयमीशितुः पुरो ये व्यधुः सुगति शोलिनस्तके ॥ 66 ॥ पार्श्वनाथ पुरतो ननृतुर्य के हावभावनिवहैश्चतुराशयाः । अंगहारकरणावलि पूर्व, स्वर्गि सुन्दरिगणास्तदग्रतः ॥ 64 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ---------- caritram // 7 // Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्रीरणसिंह चरित्रम् अश्वसेननपपुत्र, पार्वयोर्दीप्रदीपकमणि वितेनिरे । केवलोत्तमतमं सुकेवलं, ज्ञानमापुरमलं ततः शिवम् ॥ 65 / / किंनरी वेणु वीणा समान स्वनैमञ्जुलोदार सारैगुणैर्गुम्फितम् । / भावतो गीत गानं व्यधुर्य नरास्ते, परत्राप्सरोभिस्तुतास्पुनराः ॥ 66 ॥ सर्वोत्कृष्टं सारभूतं रसाय, पार्श्वस्याग्रे सत्फलं केचनार्याः । / ढौकन्ते ते सिद्धसीमंतितीनां, वक्षोजाग्रे, लोलुठत्येव शश्वत् ॥ 67 ॥ नैवेद्य निरवद्य मोदकलपन् श्रियावरं सततं । ढौकन्ते केऽपि मुदा, मोक्षपथप्रस्थितं पादम् ॥ 68 ॥ एवं पार्वार्चनं यात्रा,-'ऽगत्य लोकाः प्रकुर्वते । तदधिष्ठायको यक्षो, दत्ते स्वरं मनोमतम् ॥ 66 ॥ अन्यदा रणसिंहोऽपि, क्षेत्र खंदापनुत्तये । क्षेत्रातीर्थ समागंसीत्, श्रान्तश्चैत्यतरोस्तले ॥ 70 ॥ देवानालोकयन् याव, - च्चारणश्रमणोत्तमौ । साधु राजौ जिनन्नन्तुं, तावत्खेऽध्वनि संगतौ । / 71 ॥ तपस्तेजोदितध्वान्ती, सूर्याचन्द्रमसाविव । दर्शनानन्दजनकौ, निःसीम द्युतिसुन्दरो ॥72॥युग्म्म् ॥ नचा स्तुत्या पूजयित्वा, भावपूजाभिरादरात । यावद्यातस्तदा भक्त्या, रणसिंहोऽभ्यवंदत ॥ 73 ॥ For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् तस्याङ्ग राजचिह्वान्य-, द्राष्टां लक्षणविद्वरौ । ततो निविश्य भूपीठे, चक्राते धर्मदेशनाम् । / 74 / / raNasiMhoM'pi तद्दत्त,-लोचना ज्ञानलोचनः । विनयावनतोऽश्रौषी-ल्ललाट घटिताञ्जलिः ॥ 75 ॥ दुर्लभं दशदृष्टान्तै--आनुषं जन्म जन्मिनाम् । ततोऽपि चार्यदेशादि, सत्कुलं चाक्षपाटवं । / 76 ॥ दुर्लभः साधु संयोगोऽर्हद्धर्मश्रवणं ततः । दान-शील-तपो-भाव,-भेदात्तच्चतुर्विधम् । / 77 ॥ तत्र पञ्चविधं दानं, निदानं मुक्ति सम्पदः । स्वपरोपकृतौ हेतुः, प्रत्यपादि जिनोसमैः ॥ 78 / / शीलं सर्वगुणाधानं, शीलं परमभूषणम् । दुःखागोन्मूलने कीलं, शीलं सद्गति-साधनम् ॥ 76 ॥ शीलपालनतोऽनेके, राजानो नारदादयः । सिद्धि सीमन्तिनी वक्षः, -स्थले हारंति नित्यशः ॥ 80 ॥ दुष्कर्माचल-कुलिशं, मनोमल -विशोधनम् । मन्त्रतन्त्रौषधी मुक्त, कार्मणं निर्वृतिश्रियः ॥ 81 ॥ दुर्जेय करणग्राम, नागोग्रविषगारुडम् । सर्वलब्धिलतामूलं, तपो द्वादशधा स्मृतं ॥ 82 ॥ युग्मम् ॥ वितीर्ण प्रचरं वित्तं, तप्तं तीव्र तपोधनम् । बहुधा शीलितं शीलं, निष्फलं भावनोज्झितम् । / 83 ॥ तिर्यञ्चोऽपि मृगव्याला, भावनातो दिवं गताः । सर्वेभ्यो भावनोत्कृष्टा, प्रख्याता प्रथिताऽऽर्हतः ॥84aayugmm॥ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् तथा धर्म द्विधा प्राहु,-र्ह्न्तोऽह्र्प्तिप्र्भाः। सर्वतो विरतैरेक, देशतोविरतः परम् ॥ 85 ॥ तयोराद्य सुसाधनां, चञ्चत्पञ्च-व्रतात्मकम् । सम्यक्तान्वित पञ्चाणु,-व्रत त्रिगुण सद्वतम् ॥ 86 ॥ चतुःशिक्षाव्रतोपेतं, श्राद्धधर्म द्वितीयकम् । शाश्वतानन्द दातार-, मन्यं चानुक्रमेण हि ॥ 87 ॥ धर्माद्राज्यं प्राज्यमारोमारोग्य मायु,-दिव्यं रूपं रम्यरामाविलासः । / बुद्ध वृद्धिः सर्वकार्येषु सिद्धि, सम्पत्सर्वा ह्यत्र पारत्र्यसिद्धिः ॥ 88 ॥ इत्येवं देशना प्रान्ते, सिंहः सिहपराक्रमः । भावितः साधु धुर्याभ्यां, सुधादेशीयया गिरा ॥ 86 ॥ प्रतिपद्यस्व वत्स ! त्वं, जिनधर्म धनावहम् । सिंहोऽवादीदहं कर्तु, पारयामि न साम्प्रतम् ॥ 10 ॥ सामायकादि षड्विध, - सदनुष्ठाने ह्यवश्यकर्त्तव्ये । नाहमलं त्रिकदशकैः-श्रुद्ध जिनपूजने शिवदे ॥ 11 ॥ न तथा तपो विधाने, सिद्धान्तविचारणेऽपि नो बुद्धिः। देवे गुरौ न तत्त्वे, रत्नत्रयपालने शक्तिः ॥ 12 ॥ पुनरप्यभाणि मुनिना, जिनपूजे कापि कामितं कुर्याः । तस्मात्स्वकीय भक्ता,-दखण्ड पिण्डी प्रदातव्या ॥ 13 ॥ एवं नियमविशेष भूयाः, सविशेष निखिल लाभकरः । पूजामनुभोक्तव्यं, सद्यः सफलो हि dRr3हनियमः ॥ 64 ॥ For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org एवं त्रिकरणशुध्या, ङ्गीकृत्याभिग्रहं तदा । हर्षोत्कर्षेण चित्तेन तौ सिंहेनाभिवन्दितौ ॥ 65 ॥ ततो लब्धिप्रयोगेण, तौ गतौ गगनाङ्गणे । पालयन्नियमं सिंहः, सिंहवत् क्षेत्र मागमत् ॥ 66 ॥ कूर -- करन्व - प्रमुखं, नैवेद्य पार्श्वनार्थवरभवने । प्रतिदिवस प्रतिदिवस, वितरति भक्त्यायुतः सिंहः ॥ 67 ॥ चिन्तामण्याख्य - यक्षेण, तत्परीक्षार्थमान्यदा । दर्शयामास हर्यक्षः, किशोरपिङ्गलाक्षकः ॥ 68 ॥ साक्षान्महिषध्वजव, - 6. धृ क्षोहयुग्रकेसरः । लांगूलास्फालितक्षोणि, - गुज्जद्गुज्जारवौद्वरः ॥ 66 ॥ तस्याऽभिग्रह भङ्गाय, पार्श्वप्रासादमण्डपे । श्रीमण्डप इवात्यन्तं, सश्रीकेलोकतारके ॥ 100 ॥ एवं वितर्कयामास तं वीक्ष्य निजचेतसि । सिंहों हि एष क एकाकी, रणसिंहोऽस्म्यहं पुनः ॥ 101 ॥ तत्करिष्यत्यसौ किं मे, हकित्वेति खराक्षरैः । आक्रम्य पादघातेन, पुरो व्रजति यावता ॥ 102 ॥ तावता काकनाशं स प्रणणाश मृगाधिपः । भृशं गवेश्यमाणोऽपि नादृश्यत कुत्रचित् ॥ 103 ॥ कृत्वा नैवेद्य सत्पूजां क्षेत्रमागत्य यावता । भोक्तपोविशत्तावत् कुतोऽप्यागान्मुनिद्वयम् ॥ 104 ॥ लोचनानन्द कृद्वालं, ददद्धर्माशिषं पुरः । निरीहं निरहङ्कारं ददृशे भाग्ययोगतः ॥ 105 ॥ yugmam // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 11 // Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह TEEEEEEEEEEEEEMEN www.kobatirth.org प्रतिलाभ्य मुनी यावद् भक्ताद्य भक्तिपूर्वकम् । उपविष्टः पुनर्भोक्त तावत्पुनरुपागशम् ॥ 106 ॥ अध्वान्तं क्लिन्नगात्रं, जरया जर्जरीकृतम् । साधुयग्मं विहायार्यो भक्त भक्तिभरान्वितः ॥ 107 ॥ हृदि दध्यौ गते तस्मि - स्तौ चारणमुनीश्वरौ । मोहध्वान्तदिवानाथौ, क्वापि पश्यामि साम्प्रतम् ॥ 108 ॥ भक्तशेषं विशेषेण, ताभ्यां यच्छामि तर्यहम् । फलं लामि दुरापस्य हं हो ! मानवजन्मनः ॥ 106 ॥ तृतीयवारमपि श्रद्धा, - भरैः सर्वाशनं मुनेः । ददे अतः सुकृतव्यूहः, सिंहेन समुपापात ॥ 110 ॥ यतः प्रोक्तम् सर्वोत्तमं पात्रमधीश्वरौघः, पात्रं द्वितीयं मुनयो गुणाढ्याः । तृतीयकं पात्रमणुव्रतस्था, स्तुयं तु सम्यक्त्वगुणैकधर्त्ता ॥ 111 ॥ चत्वार्येतानि पात्राणि, प्रोक्तानि परमेश्वरैः । तेषां सद्दानश्रद्धाने, अर्हच्छासन - भासनम् ॥ 192 ॥ धर्माराधनसामग्री, शुद्धो भावः शुभोदयः । पात्रयोगो महत्पुण्यो, दयैः प्राणिभिराप्यते ॥ 113 ॥ स्थैर्य संवीक्ष्य निस्सीमं, तस्याभिग्रह संग्रहे । प्रत्यक्षीभूय यक्षेशश्चलत्कुण्डलयामलः ॥ 114 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 12 // Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org सिंहं प्रत्याह भो भद्र !, याचस्व स्वमनीषितम् । सोऽवादीत् दूर्लभं लोके, दर्शनं प्रापि तन्मया ॥ 115 ॥ येनाधर्माम्बुधेः शोषो, येनारोधि गतिद्वयी । येनापवर्गकामिन्यः संगे दूतायिता ध्रुवम् ॥ 116 ॥ युग्मम् ॥ तथापि किञ्चित् याचस्व, न मोघं देवदर्शनम् । तद्यर्थकिरणैश्छद्धि, निःस्वभूछाय सञ्चयम् ॥ 117 ॥ इत्युक्ते सति यक्षेणोक्तं श्रीकनकपत्तने । कनकशेखरेशस्य सुता कनकवत्यसि ॥ 118 ॥ तस्याः स्वयंवरं श्रुत्वा, गन्तव्यं झटिति त्वया । शङ्का काऽपि न कर्त्तव्या, त्वया भक्तया वशीकृतः ॥ 116 ॥ यत्र कुत्रापि साहाय्यं करिष्यामि स्मृतस्तव । एवमुक्खा स यक्षोऽपि दिव्यकस्मात्तिरोदधे । / 120 / / तथेति रणसिंहोऽपि ततोऽगान्निजवेश्मनि । सोऽपि यक्षेश्वरप्रोक्तं, वृत्तान्तमवदत्प्रियाम् । / 121 / / अन्तरुल्लसितानन्दा, साऽब्रवीदयितं प्रति । फली धर्मद्रुमो ह्यत्र, चित्तोर्व्यारोपितस्त्वया । / 122 / / अश्रौषीत्कतिभिर्घस्रः, स्वयंवरणमण्डपम् । आरब्धं कनकेशेन, सुताया जनताऽऽननात् । / 123 ॥ प्रतिक्ष्मापं प्रतिक्ष्मापं, दूतान् प्रेक्ष्य क्षमाभुजा । आकारिताः समे भूपा - अश्विनीकुमरोपमाः । / 124 युग्मम् ॥ संयोजितोज्ज्वललघु, - महोक्षयुगलस्तदा । सिंहोऽपि लाङ्ग-लारूढः, पर्शुपाणिर्मदोद्धरः । / 125 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir NOTEEYEEMWMI caritram // 13 // Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् प्रतस्थे विशब्दस्थामा, चित्रयंश्चतुरान्नरान् । क्रमेण प्राप कनक- पुरं सुरपुरोपमम् ॥ 126 ॥ तत्राद्राक्षीत्सुरेन्द्रस्य, क्रीडास्थानमिवाद् तम् । दीव्यद्द वगणाकीण, श्रीस्वयंवरमण्डपम् ॥ 127 ॥ चश्चच्चन्द्रोदयोयोति,-मुक्तामालाकरालितम् । मञ्चातिमश्चकलितं, नानासिंहासनान्वितम् ॥ 128 / / स्थाने स्थाने च विन्यस्त,-मौक्तिकस्वस्तिकाङ्कितम् । कर्कतनपुष्पराग-रत्नमण्डितभूतलम् ॥ 126 ॥ इन्द्रकीलमिवोत्तुङ्ग, वरस्तम्भशतोच्छतम् । द्वारे द्वारे स्वर्णकुम्भो-द्भासितं परितोध्वजम् ॥ 130 ॥ पञ्चवर्णसुमोद्दाम,- दामवन्दनमालिकम् । तोरणश्रणिभी रम्य-मङगुलीदत्तदुर्दरम् ॥ 131 ॥ स्वर्णसिंहासनासीनं, विस्कुरंद्राजमण्डलम् । हारार्द्ध हारत्रिसर,-केयराभरणोद्धरम् ॥ 132 ॥ वराङ्ग रङ्गन्मुकुटं, सद्भालोद्यद्विशेषकम् । बिभ्राणं दिव्यनेपथ्यं, पाणिनृत्यत्पयोरुहम् । / 133 ॥स्प्त्भिः कुलकम् । इत्थं श्रीमण्डपं वीक्ष्य, प्रदध्याविति चेतसि । किं वा सुरपतेः स्थानं ?, किं वा श्रीपतिमन्दिरम् 1 ॥ 134 ॥ पद्माकेलीगृहं किं वा ?, किंवा तीर्थकृतां सभा ? / इत्याद्यनल्पसंकल्प,-जालैराकुलितोऽभवत् ॥ 135 ॥ कौतुकार्थी तदा प्रोदो, हलारूढो व्यलोकयत् । रणसिंहोऽपि सकलं, विचित्रं राजमण्डलम् ॥ 136 ॥ ॥ 14 // For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह IGMA BAREMBHA SMA MANA www.kobatirth.org अदर्शिदर्शनातीत रूपलावण्यसम्पदा । हस्तन्यस्तप्रशस्तश्री, वरमाला महाशया ॥ 137 ॥ श्वेतवासाः सभृङ्गारा, तदा कनकवत्यहो ? | मोहयन्ती जगच्चित्तं, लक्ष्मीव पुरुषोत्तमम् ॥ 138 ॥ या दीपिकेव भूपानां, प्रकाशं कुर्वती पुरः । पश्चाद्वितन्वती ध्वान्तं चङ्क्रमन्ती नृपाग्रतः ॥ 136 ॥ निश्शेषक्षितिपालानां, नामवंशावलीविदाम् । प्रतीहारीं पुरस्कृत्य, विज्ञातबिरुदावलीम् ॥ 140 ॥ यावद्धमभृतां कण्ठे, नाक्षिपद्वरमालिकाम् । तावत् व्योमविलक्षास्यां, प्रेच्छयान्ते ते परस्परम् ॥ 141 ॥ साऽपि श्यामा क्षणं प्रेक्ष्य, मुक्त्वा राजन्यकं तदा । यत्र हालिकसिंहोऽस्ति, प्राचलत्तं प्रतित्वरा ॥ 142 ॥ सोत्कण्ठं साऽक्षिपत्कण्ठे, वरमालां वरानना । जगज्जनामोददात्रीं, राज्यलक्ष्मीमिवाद्ध ताम् ॥ 143 ॥ क्रोधाध्माता रक्तनेत्रा - भृकुटी भीषणाननाः । श्रीसूरसेनप्रमुखाः, प्रजल्पन्ति परस्परम् । 144 ॥ किमेषा कुग्रहग्रस्ता 1, किं मूढाऽऽरूढविभ्रमा 1 / राजचक्रं परित्यज्य, हालिकं स्वं वृणोति या ॥ 145 ॥ यदि श्रीकन केशश्य, कुलहीनो ऽपि हालिकः । अभीष्टः समभूदन्ये, राजानो मीलिताः कथं 1 ॥ 146 ॥ अथ श्रीकनकं प्रोचुः, कम्प्राङ्गाः क्षितिपाः पुनः । आकार्येवं पराभूता, सभाध्यक्षं विगोपिताः ॥ 147 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir FREEEKHA---------- caritram // 15 // Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् मूखमुख्येन किन्त्वेत-दाजन्मप्रभृति त्वया । प्राणापहारकं वैरं, सर्वैः-सह समर्जितम् ॥ 148 ॥ भूभृत्सु सत्स्वयं शीरी, कन्यां लात्वा व यास्यति ? / यमातिथिं विधायैनं, ग्रहीष्यामो वयं कनीम् ॥ 146 ॥ तदा च चण्ड सिंहेन, प्रेरिताः सूरभूधवाः । स्वबुद्ध या क्षिपिता माला, न तु ताताऽज्ञया तया ॥ 15 ॥ तत्कथां मूलतो वक्तुं, श्रीकनकेश्वरं प्रति । दूतोऽथ प्रेष्यते दक्षो, मेधावी वाकपटुः खलु ॥ 151 ॥ कथाप्यते पुनस्त्वेवं, त्वत्पुत्र्या मूढभावतः । स्वकुलानुचितं चक्र, लोकहासः स्फुटोऽभवत् ॥ 152 / / पुनः स्वयंवरं कृत्वा, निखिलेष्वपि राजसु । मालाक्षेपेण हे कन्ये ?, मनोऽभीष्टं वरं वण ॥ 153 ॥ नो चेत्संग्राम सामग्री, कुरुष्वेति ततो नृपः । गत्वा तेनाखिलं तस्मै, नमस्कृत्य निवेदितम् । / 154 ॥ राज्ञाऽवादि त्वया दूत ?, गत्वा वाच्यं नृपाग्रतः । नास्त्यत्र दोषलेशो मे, पुत्र्या ह्य तत्स्वयं कृतम् ॥ 155 ॥ अथ चेत्पुनरप्येतत्, कार्यते वरमण्डपः । अकृत्यादत्यकृत्येना,-'यशस्तरं नदत्यहो ॥ 156 ॥ पुच्या वृतः प्रमाणं मे, इति श्रुत्वाऽन्यभूधवाः । वज्राहता इवपेतु,-रमोच्छवसिताः पुनः ॥ 157 ॥ अथ ते भूभुजः प्रष्टुं, प्रवृत्ता दुष्टचेतसः । रे रे हालिक ! पापात्मन् !, किं कुलं ते ? प्रकाश्यताम् ॥ 158 ॥ BARAMAKAR For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् हालिकः प्राह भीभूपाः ! कुलप्रश्नस्य साम्प्रतम् । न चैवावसरः कोऽपि, prokta'tha प्रत्ययोऽपि न ॥ 156 ॥ अथाऽऽहवव्यूह एव, कुलाद्याविःकरिष्यति । यथोदयो दिनेशस्य, ज्ञापयत्यपरः कथम् 1 ॥ 160 / / प्रवृत्ता लब्धचैतन्या,-योद्धारो योद्ध माहवे । मुष्टामुष्टि दण्डादण्डि, खङ्गाखङ्गि तथैव च ॥ 161 ॥ तत्पक्षपातिनो ये तु, हन्तन्यास्तेऽपि निश्चितम् । विशेषतस्तं हलिनं, तमुद्दिश्या भिजग्मिरे । / 162 / / स्मृतेष्टदेवः siMha'pi, सोत्साहः समभूद् युधि । मन्यमानस्तृणानीव, राजचक्राणि cetasi ॥ 163 ॥ bhllvaavllsellaugh,-बान्न्नाराच्मुद्र्रैः। ते निम्नन्ति प्रयत्नेन, तस्याङ्ग नो लगत्यहो ! ॥ 164 ॥ यक्षेण कृतसानिध्यः, सोऽप्यधाविष्ट तान् प्रति । दिशोदिशं प्रणेशुस्ते, लकुटाहतकाकवत् ॥ 165 ॥ वज्रपाणिरिवाजेयः, पशुपाणिर्मदोद्धरः । एकाक्यप्यहितैः सिंहो, लक्ष्यते लक्षरूपभृत् ॥ 166 ॥ वैरिवर्गप्रयुक्तानि, दुई राण्यपि तं प्रति । विद्यायुक्तान्यमोघानि, दिव्यशस्त्राणि तत्पुरः ॥ 167 ॥ तूलतुल्यानि सर्वाणि, यक्षिरे यक्षशक्तितः । सिंहप्रयुक्तमस्त्रक, पर्वाख्यं लक्षघातकम् ॥ 168 ॥ प्रचण्ड-चण्डसिंहादीन्, ज्वल्लज्ज्वलन संनिभान् । वातेरितरजांसीवा--'शीशमत्स हलाम्बुदैः ॥ 166 ॥ RANSLEE // 17 // For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie श्रीरणसिंह चरित्रम् रणे श्रीरणसिंहेन, सिंहेनेव तरस्विना । मदोत्कटाऽखिलक्ष्मापा, स्वासिता मार्गवत्तदा ॥ 170 ॥ तादृशं साहसं तस्य, तादृशं च पराक्रमम् । अद्भुतं चरितं वीक्ष्य, विस्मितः कनकेश्वरः ॥ 171 ॥ देवो वा दानवो वा किमु रतिरमणः 1 किं कुबेरो नलो वा ?, किं वा विद्याधरोऽसौ ? किमु पवनसुतः 1 किं नरो वा हरो वा ? किं यक्षो राक्षसो वा ! त्रिदशपतिरिपुर्मानवो वा गुहो वा ?, युद्धक्रीडा प्रकत दशरथतनयो रावणो वा रणाग्रे ? ॥ 172 ॥ ततश्च सरसेनाद्याः, प्रजल्पन्ति परस्परम् । प्रणष्यः कुत्र यास्याम,-एतस्मादग्रतो वयम् ॥ 173 ॥ शूच्यभेद्यमपि ध्वान्तं, जगदालोक नाशनम् । उदयाचलचलायां, prApta'ke कुत्र तिष्ठति ॥ 174 / / ततस्तस्यैव पादाब्जं, शरणी क्रियते यदि । सुखेन स्थीयते तर्हि, सराज्यधनवन्धुभिः ॥ 175 ॥ सर्वोवीशा विमृश्यैवं, प्रणेमुस्तत्पदाम्बुजम् । एवं विज्ञपयामासू.- रक्ष रक्ष भयात् प्रभोः ॥ 176 ॥ स्वामिन्नज्ञानभावेन, मानाद्वाऽस्मद्विचेष्टिमम् । कृत्वा प्रसादं तत्सर्व, क्षन्तव्यं क्षेमकारिणा ॥ 177 ॥ ॥ 18 // For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org आकृत्या शौर्यवृत्या च, ज्ञात्वा जातिकुलादिकम् । चण्डसूरादयः सर्वे, जहषु : कनकेश्वराः ॥ 178 ॥ तथापि ज्ञीप्सुना राज्ञा, कनकेन कुलादिकम् । दिवि भोगस्तथा चक्रे, यथा यक्षः प्रकट्यभूत् ॥ 176 ॥ तेन सिंह कथा प्रोक्ता, सर्वा श्रीकनकेशितुः । आजन्मानो यत्र यावत् समानायि मया विभो 1 ॥ 180 ॥ विख्यातोऽयं सुतः श्रीमान्, विजयाविजयसेनयोः । न हालिको ऽजयादेव्या, चेष्टितं च प्रकाशितम् ॥ 181 ॥ विजया-विजयसेन-राड्भ्यां पुत्रवियोगतः । जात-वैराग्यरङ्गाभ्यां जगृहे व्रतमुत्तमम् । / 182 ॥ इत्यादि राजलोकानां प्रत्यक्षं च प्रकाश्य ताम् । आमूलचूलतो वार्त्ता, यक्षराजस्तिरोदधे ॥ 183 ॥ ततः समक्षं लोकानां वर सेनादिभूभृताम् । चित्तचमत्कार करं, गीतवाद्यजयोदितम् ॥ 184 ॥ शुभे शुभः च तयोर्वीवाहमङ्गलम् । समृद्ध या कारयामास, राजा कनकशेखरः । / 185 ॥ युग्मम् । सुवर्ण प्रन रत्नाश्व, - मत्तमातङ्ग सम्पदा । राज्यार्द्ध च ददौ तस्मै, प्रस्तावे पाणि पीडने ॥ 186 ॥ तदा च सर्वे भूशक्रा, स्तस्य राज्याभिषेचनन् । सुरेन्द्रस्येव देवौधा, ---हर्षोत्कर्षाद्वितेनिरे ॥ 187 ॥ अथातः परमस्माकं त्रायको नायको भवान् । शिरोमणिरिवाज्ञां ते, बहामो मूर्द्धिन devavat ॥ 188 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir WEEEEE caritram // 16 // Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् दिव्यालङ्कार शृङ्गार,-हाराश्वगजराजिभिः । राज्ञा श्रीरणसिंहेन, सर्वे सम्मानिता नृपाः ॥ 186 ॥ श्वशुरेणापि संमान्य, विस्टष्टास्ते नराधिपाः । रणसिंहाज्ञया युक्ताः, स्वस्वस्थानमधिश्रिलाः ॥ 160 ॥ सिंहोऽपि कनकवत्या, सार्द्ध वैषयिकं सुखम् । निस्सीममुपभुञ्जानः, सुरेन्द्रो रम्भया यथा ॥ 161 / / उचितानुचितज्ञोऽसौ, श्वशुरप्रत्तनीवृति । रामवन्न्यायधर्मेण, प्राज्यं राज्यमपालयत् ॥ 162 ॥ वर्जितानार्य सञ्चार, नयावर्जितसत्प्रजम् । शक्तित्रय समायुक्तं, पापवृत्तिपराङ्मुखम् ॥ 163 ॥युग्म्म् । / सुन्दरं सुन्दराकार, समाकार्यकर्षकम् । राज्यतृप्तिकरं चक्रे, कृतज्ञो रणसिंहराट् ॥ 164 ॥ अथा सोमापुरीशस्य, श्रीपुरुषोत्तमेशितुः । रत्नाना रत्नवती, पुत्र्यस्ति रतिसंनिभा ॥ 165 / / तया कनकवत्या हि, विवाहाश्चर्यमद्भ तम् । प्रसिद्ध सिद्धलोकेषु, किं पुनर्भूचरेग्वहो ! / / 166 / / अश्रावि गुणवत्या हि, ततः सिंहेऽनुरागधीः । प्रोल्ललासतरां तस्या,--चन्द्रदृष्टे व सागरः । / 167 ॥ तचित्तज्ञेन भुपेन, पुत्र्याः प्रियचिकीर्षुणा । सिंहानयननिमित्वं, प्रेषिता आप्तपूरुषाः ॥ 668 ॥ रत्नवत्या विवाहं हि, विधाय त्वं प्रसीद नः । इतीशशिष्टि मादाय, गत्वा सिंहो न्यवेदि तैः ॥ 166 ॥ RELI // 20 // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् संमान्य तान्नराधीशः, प्रत्युत्तरमणुत्तरम् । ददावेतत्समं मन्ता, श्रीमान् कनकशेखरः ॥ 20 ॥ शिक्षाशिषां गृहीत्वा ते, सिंहमानम्य निर्ययुः । प्रापुः कनकभूशनं, स्वस्वाम्यर्थ प्रसाधकाः ॥ 201 ॥ कृत्वा ज्योत्कारमीशस्य, सुखासनमधिश्रिताः । श्रीपुरुषोत्तमादिष्टं, संदेशं ते शशंसिरे ॥ 202 ॥ ततः कनकराजन, प्रोक्तं शृणुत मद्वचः । ममापि भागिनेयी सा, तन्मत्कार्यमिदं ध्रुवम् ॥ 203 ॥ तस्या विवाहमाङ्गल्यं, मया कार्य vishesstH। ततः श्रीरणसिंहाय, राजा कनकशेरवरः । / 2.4 ॥ प्राहिणोद्वर्यसचिवान्, गत्वा ते सिंहभूभुजम् । नत्वा विज्ञपयामासू,---राज्ञादिष्टं सविस्तरम् । / 205 ॥ ततः सिंहोऽपि तैः साद्ध प्रतस्थे गुरुऋद्धिभिः । अविच्छिन्नप्रयाणेन, पाडलीखण्डपत्तने ॥ 206 ॥ सोमापुर्याश्चान्तराले, चतुरङ्ग च्मूयुत्ः। कृतसैन्यनिवेशोऽस्था,-धर्मकर्मणि कर्मठः ॥ 207 ॥ रम्यारामे च तद्वारि,-चिन्तामणिसुरोत्तमः । उत्तुङ्ग चङ्ग चैत्यस्थ,-चिन्तातीतप्रदो जिनः ॥ 208 ॥ तं नन्नुनीतिविन्नेता, प्रात्तपूजोपहारकः । संचचार परीवार,-सारजुष्टोऽन्तरालयम् ॥ 206 ॥ नमस्कृत्य त्रिधा भक्त्या, चिन्तामण्याह्वयं मुदा । चित्रीयन् यावदागत्य, मत्तवारणमाश्रितः ॥ 210 ॥ ॥ 21 // For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह JPREX EXARTENDENCED HE www.kobatirth.org तावत्सुलक्षणं तस्य, दक्षिणाक्षमपोस्कुरीत । तदाऽमन्यत कोऽप्यत्र, मिलिष्यति मम प्रियः । / 211 ॥ यक्षराजप्रसादेन, किं किं न स्यात्समी हितम् ? / प्राग्जन्मार्जितपुण्यस्या, --थवा मे सत्फलं समम् । / 212 ॥ इतः पाडलिखण्डस्य, स्वामी कनकसेनराट् । तत्सुता कमलवन्यासीत्, सल्लावण्य गुणालया ॥ / 213 / / पञ्चवर्णसुगन्धीनि पुष्पाण्यादाय सा तदा । दासी सुमङ्गलाजुष्टा, समागाद् यक्षमर्चितुम् ॥ 214 ॥ कुमारो नेत्रपत्रेण, तां विलोक्य व्यचिन्तयत् । किं लक्ष्मीः 1 पार्वती किं वा 1, किं वा सरस्वती सती 1 ॥ 215 ॥ तदङ्ग एऽनङ्ग बाणा हि, नाभिन्दन् कोमलेमले । अस्याः कटाक्षवाणास्तु, भेदं वज्राशये ययुः ॥ 216 ॥ असावस्मन्मान मत्त, --- मतङ्गजनियन्त्रणे । वारयत्यथ विषयाऽहेर्नागदमनीयति ॥ 297 ॥ कथञ्चित्प्रेक्षितो दिष्टया, कुमारः शिष्टया तया । मानव्यपि विलोक्यैनं पिवन्त्यनिमिषाऽभवत् ॥ 218 ॥ परस्परानुरागेणा, --नुविद्धौ तौ बभूवतुः । क्षीरनोरसमस्नेहः, प्रादुर्भूतस्तदा तयोः ॥ 216 ॥ ततोऽर्चयित्वा त यक्ष, प्रार्थयामास साञ्जसम् । नान्यं कान्तं समीयेऽहं तद्वारस्थं नरं विना ॥ 220 ॥ मयापि पूर्वमेतस्य, कन्या सम्पत् समर्पिते । वरोऽस्तु तेऽप्यसौ यक्ष, - इति तस्यै वरं dadau ॥ 221 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir RRAM NARR caritram // 22 // Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् ओमिति प्रतिपद्याथ, साऽपि लोचनरज्जुभिः । गाढं नियन्त्र्य प्रमाद यं, प्रेक्ष्यमाणा मुहुर्मुहुः ॥ 222 ॥ कारयित्वा तथाऽऽलापं, पटुचेट्या परस्परम् । ज्ञात्वा नामादिकं सर्व, जगाम निजमन्दिरम् ॥ 223 ॥ तदादि रणसिंहोऽपि, परीवार युतस्ततः । चिन्तामणेश्च भवनं, शून्यं जानाति तां विना ॥ 224 ॥ द्वितीय दिवसेऽप्येत्य, वीणां वादयति स्वयम् । कच्छपी भारती यद्व,--ईव दानवमोहिनीम् ॥ 225 ॥ सिंहोऽपि च तयाऽऽकृष्टो, यक्षभक्ति विधाय च । तदै काग्रयमनास्तस्थौ, प्राग्दिनाङ्गीकृतासने ॥ 226 ॥ तथैवार्चादि सा कृत्वा, न्यवर्तत तदग्रतः । सरागाक्षपरिक्षेपा,--ज्ज्ञापितान्तर्गताशया ॥ 227 ॥ यतःआकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च, ज्ञायतेऽन्तर्गतं मनः ॥ 228 ॥ गृहमेत्य तयाऽचिन्ति, तदेकध्यानचंतसा । अयमेव वरो मेऽस्तु, स्वहृत्सन्तोषपोषकृत् ॥ 226 ॥ नो चेत्पटुज्वलज्ज्वाला,--ज्वलने प्रविशाम्यहम् । अथवा जीवितव्याशां, त्यजामि विषभक्षणात् । / 230 ॥ ततश्चावासमोपन्नं, प्रस्थानाभिमुखं नृपम् । तं पुरुपोत्तमो मत्वा, तत्प्रधाननरस्तदा ॥ 231 ॥ ॥ 23 // For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह --------------- www.kobatirth.org विज्ञप्तोऽद्यापि भूभत्र, विलम्बः क्रियते कथम् ? / ततोऽभाणीन्नृपो आत्र, किश्चिन्मेऽस्तिप्रयोजनम् ॥ 231 ॥ तावद् भो ! गच्छत स्वच्छ, -- चित्तास्थानमविघ्नतः । ममेप्सिते च संजाते; पुनर्याव दुपैम्यहम् ॥ 232 ॥ इतश्च तत्रास्ति भीमभूपालो, भीम इव पराक्रमी । कमलसेनभूपस्य सेवां कर्त्तुं समागमत् ॥ 234 ॥ उद्वोदुं कमलवतीं, कनीं सोऽपि समीहते । तद्धात्रीं पुष्पताम्बूल, वस्त्रालङ्कारभूषणैः । / 235 / / आवर्जयति सोऽत्यन्तं विविधैस्तूपचारकैः । साऽप्यथावसरं प्राप्या, --'पृच्छत्पुत्रीं सुवाचया ॥ 236 ॥ त्वामुद्रोढुं च भीमेशो, हे वत्से ! विश्ववत्सले 1 / नितरामीहते वीरः, पार्वतीमिव शङ्करः ॥ 237 ॥ नैच्छन्नामापि सा तस्य तस्मै प्रत्युत कुप्यति । यथा शीलवती नारी, नेहते परपुरुषम् ॥ 238 ॥ तामुपचरितु चाटु, --वचोभिश्चितुरोक्तिभिः । प्रचक्रमे तथाऽप्येषा, बुशवन्मन्यते समम् ॥ 236 ॥ तां यक्षसग्रन्यायान्तीं, यान्तीं ज्ञात्वा स भीमराट् । तत्राध्वन्यन्यदाऽतिष्ठत्, समावर्जयितुं भृशम् ॥ 240 ॥ विलासोल्लासहास्यादि, हावभावावलीं तथा । वीतराग इवाशेपं तस्यामजनि निष्फलम् ॥ 241 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir MAHARANA- caritram // 24 // Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह -------- TEU--UMESE www.kobatirth.org अन्यदा यक्षचैत्ये सा, ययौ सुमंगलायुता । भीमस्तद्वारदेशेऽस्थात्, कृतयक्षार्चनाविधिः ॥ 242 ॥ सुमंगला कुमायूचे, आवाभ्यां गम्यते कथम् 1 / स धृष्टो दुष्टपापिष्ठः, किमप्याख्यास्यति ध्रुवम् ॥ 243 ॥ अथर्वेष्यतिमध्ये सः, चेतसः खेददायकः । प्रविशन् वारणीयोऽयं, रक्ष्यस्तन्नाथवा त्वया ॥ 244 ॥ श्रुत्वेति तद्वचो धात्र्या, चिन्तां मा कुरु हे सुते 1 / तत्रैव व्यजनेऽचिन्त्य, - चिन्तामणिसमप्रभा ॥ 245 ॥ तद्वाक् कनकवत्याश्च, सुकर्णे कर्णमूलिका । जज्ञे पुरुषरूपा सा, मृगाक्षी निर्ययौ ततः ॥ 246 ॥ जानन् देवार्चकं तां चा - पृच्छदद्यापि सुन्दरी । यक्षगर्भगृहाकि नो, निरगात्कमलावती ॥ 247 ॥ तेनोक्तमियमेकाऽस्ति, नापरा काऽप्यदर्शि भोः ! इति प्रोच्य गता गेहं गोपायति स्म मूलिकाम् ॥ 248 ॥ ततो यक्षगृहं तेन, प्रविश्यान्तद्विशस्त्रिशः । संप्रेक्ष्याभूद्विलक्षास्यः, शाखाभ्रष्टो यथा कपिः ॥ 246 ॥ ततो न्याप्तमनस्तापः, संप्राप्तो निजमन्दिरम् । सुमङ्गला कुमार्यन्ते, भीमः संजात कौतुकः ॥ 250 ॥ इत्यपृच्छत्तयोरन्ते, श्रीभीमो युवयोरिह । कथमागमनं जज्ञे, वृत्तान्तस्त्वेष कथ्यताम् ॥ ततः सुमङ्गलादिष्टा, शिष्टा कमलवत्यदः । एतद्द्व्यतिकरं मुलाद्, - वक्तुं प्रववृते तदा 151 ॥ ॥ For Private and Personal Use Only 252 // Acharya Shri Kailassagarsuri Gyanmandir WGa ### Ta Zhua Lu Biao Lin Wei Chun H caritram / / 25 / / Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् श्रयतां भो महाभाग ! महोषध्याः प्रभावतः । नरीभूयाथ निर्गत्य, त्वत्प्रत्यक्षमिहाऽगमम् ॥ 253 ॥ अथोत्पत्तिं महोषध्याः, शृणु चिन्तामणगुहम् । अगमाम वयं तत्रा,-न्यदाश्चर्यदिदृक्षया । / 254 ॥ विद्यभृन्मिथुनं तत्र, परिभ्राम्यदितस्ततः । उल्लङ्घनेन यक्षस्य, प्रासादोत्तुङ्गशृङ्गतः ॥ 255 ॥ खाटकृत्य पापतदृष्टं, शिष्टाचार प्रलोपनात् । पूजोपचार व्यापार, व्याकुलं यक्षनाकिनः ॥ 256 ॥ युग्मम् ॥ मैतस्या रूपमालोक्य, मत्प्रियो धनुरागभाक् । अमुष्यां दक्षमुख्यायां, बोभवीतु विहाय माम् ॥ 257 ॥ इति चिन्ताप्रपञ्च न, सर्वतो न्याप्तया तया । खेचर्या वर्यया bar3A, मम कर्णकटोरके । / 258 ॥ विद्याबलेनाऽविज्ञाता, महौषधी तदा मया । तावत्पर्यन्तमज्ञाता, यावत्तन्मिथुनं ययौ ॥ 256 ॥ ततश्चात्मानमद्राक्षी,-न्नररूपमनुत्तरम् । मुष्टा केनापि दुष्टेन, विलपन्ती मुहुर्मुहुः ॥ 260 ॥ यानत्समग्रमप्यङ्ग, स्वीयं सम्यग् न्यलोकयत् । खेचर्या विस्मृता पश्यत्, कर्णाभ्यणे च मूलिका ॥ 261 ॥ यावदुच्छोटयामास, तावत्स्वाभाविकं पुनः । अजनिष्ट विशिष्टाङ्ग, तद् दृष्ट्वा तुष्टिभागभूत् । / 262 ॥ ज्ञातस्तस्या महोषध्याः, प्रभावोऽयं महान्तः । संगोप्य रत्ननिधिवत्, तदा दधेतरां मया ॥ 263 ॥ For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir shriirnnsiNh| चरित्रम् जातामर्षेण हर्षेण, भोमेन प्र्भीतिना। विविधोपायनैर्नाना, दानमानप्रदानतः ॥ 264 ॥ रञ्जिता जननी तस्या,-स्तद्दाने प्रगुणीकृता । ततो राज्ञः पुरोऽपृच्छि, कन्यावैवाहमङ्गलम् ॥ 265 ॥ राजाऽप्यवाचि श्वो लग्न, तत्सामग्री समां कुरु । तत्पुत्र्या विदिता वार्ता, तदा चिन्तापराऽजनि ॥ 266 ॥ नो जल्पति न च भुङ्क्ते, नो शेते नैव तिष्ठति । न च ताम्बूलमादत्ते, सख्यालापं करोति न ॥ 267 ॥ यथा भटोऽरिस्खलितो,--मानिनी मानखण्डिता । तथा कनकवत्याप, नैव कापि क्वचिद्रतिम् । 268 ॥ येनाहं ध्यानवेलायां, चतुरापि प्रवश्चिता । विरुद्धवरदानेन, तत्रैव रजनीभरे ॥ 266 ॥ तयक्षभवने गत्वा, यक्षेशमुपलभ्य च । प्रकाशयामि स्वाकूत,--मिति चिन्तयति स्म सा ॥ 27 ॥ निशीथसमये जाते, स्वगृहान्निर्ययौ ततः । प्रवञ्च्य पितरौ तन्त्रं, सखीलोकं च सोदरान् ॥ 271 ॥ अथापद् यक्षसदनं, तमुपालन्धुमादधे । सुरोत्तमोऽसि धूर्तोऽसि, किं वा त्वमधमाधमः 1 ॥ 272 ॥ कारयित्वा सुधापानं, जरामृत्यपहारकम् । हालाहलं खादयित्वा, मत्प्राण-ध्वंसमिच्छसि ॥ 273 ॥ दिन्यं भोज्यं परमान्नं, भोजयित्वाऽङ्ग पुष्टिदम् । दुर्गन्धं मूत्रगण्डुपं, त्वं कारयितुमुद्यतः ॥ 274 ॥ For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् तथापि रे बराक ! त्वं, किं करिष्यसि मां प्रति । ममात्मा चेन्मम वशे, दैवो रुष्टोऽपि किङ्करः ॥ 275 ॥ इत्युक्त्वा सा जगामैवं, रणसिंहनरेशितुः । गुडरासन्नमुद्यानं, नानापादपसकुलम् ॥ 276 ॥ स्वीयोत्तरीयवस्त्रैण, तत्र प्रोच्चैत्तरे त्रौ। निविडं पाशकं बद्धा, मरणाध्यवसायिनी ॥ 277 / / इति वक्तुं प्रवृत्ता सा, भो भोः कानन देवताः ? सर्वाशानां दिशापालाः 1, अ यतां वचनं मम ॥ 278 ॥ स्वेच्छया स्वच्छचित्तेन, रणसिंह व्रेच्छ्या। यक्षश्चिन्तामणिर्दक्षः, समाराद्धोऽर्थसिद्धिदः ॥ 276 / / निनिमित्तेन तेनाहं, वैरिणा प्राणहारिणा । प्रतारिताऽस्म्यतोऽवश्यं, मरिष्याम्यागसो विना ॥ 280 ॥ वल्लभतमस्य दुस्सह,-विरहानलदह्यमानतनुसदना । प्राणान् कथं धरिष्ये, ततः भृतं जीवितम्फेन । / 281 ॥ ततश्चासमसचाया,--ऐहिकामुष्मिके भवे । स एव प्राणनाथोऽस्तु, रणसिंहपतिमम ॥ 282 ॥ इति प्रोच्य निजे कण्ठे, प्रक्षिप्तोऽक्षुन्धचित्तया । निविडः पाशकग्रन्थि,-निजात्मानं मुमोचसा ॥ 283 ॥ अनुमार्ग प्रलग्नाऽथ, स्मायासीत्सुम्न्ग्ग्ला। पश्यन्ती सर्वमुद्यानं, लम्बमानां निरीक्ष्य ताम् । / 284 ॥ किश्चित्किञ्चिनिःश्वसन्ती, शाखारोपितपाशिकाम् । हाहारवं तदा घोरं, प्रचक्र करुणस्वनम् ॥ 285 ॥ ॥ 28 // For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह MEEEEME www.kobatirth.org रौद्रमार्त्तस्वरं श्रुत्वा, रणसिंहः समागमत् । मा साहसेति जल्पन् स, तस्याः पाशकमच्छिदत् ॥ 286 ॥ मूर्छया मूर्छिताङ्गां तां, निमीलितविलोचनाम् । ईषच्छ्वसन्तीं संवीक्ष्या, --'कार्षीच्छीतोपचारकम् । / 287 / / तालवृन्ताञ्चलैर्वातं, सुधादेशीयजीवनैः । गोशीर्ष चन्दनोन्मिश्र, -- रभिषिच्य पुनः पुनः ॥ 288 ॥ ततः सञ्जातचैतन्यां, तां कुमारः स पृष्टवान् । काऽसि त्वं सुभगे ! भद्रे 1, प्रारब्धं किमु साहसम् ॥ 286 ॥ तदा सुमित्र मित्रच प्रावादीद्वदतां वरः । स्वामिन्नद्यापि नाज्ञायि, केयं नाम्ना विशेषतः ॥ 260 ॥ सुमङ्गलाऽवदद्द व 1, गद्गदाक्षरपूर्वकम् । किं कुमार 1 शुभाकार 1, विसस्मार तवापि भोः 1 ॥ 261 ॥ मात्रा श्रीकमलिन्येयं, प्रत्ता श्री भीमराजकुमरस्य । कमलवती लग्नदिनं, मत्त्वा विचिचेष्ट शिष्ठेति ॥ 262 ॥ ततश्चामृतसारिण्या, कृपामन्थरया दृशा । प्रालुलोके कुमारेण, सा कनी कनकत्विषा । / 263 ॥ किञ्चिद्विचिन्त्य चित्तेऽथ, सुमित्रः कुमरं प्रति । प्रावादीद् वचनं तथ्यं द्वयोरानन्ददायकम् ॥ 294 ॥ स्वार्थोद्यतेन मूढेन, किं विलम्बो विधीयते । क्षुत्पीडितेन संप्राप्त, परमान्नं हि हीयते 1 / / 265 / / ततः सञ्जातचैतन्या, सिंहं प्रेक्ष्य कुमारिका । त्रपावनतवक्त्रान्जा, मञ्जन्ती प्रीतिसागरे । / 296 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 26 // Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org रोमाञ्चितवपुर्यष्टि, -र्निस्सीम प्रेममञ्जुला । गान्धर्वेण विवाहेन, परिणिन्येऽथ तेन सा ॥ 267 ॥ सुमित्रमित्रेण समं, तमेव पितुर्गृहे । जगाम कमलवत्याख्या, पूर्णस्वीयमनोरथा ॥ 268 ॥ प्रातमित्रोदये जाते, कृतवैवाहमङ्गला । उद्वर्त्तनाङ्गरागश्री, - हारनेपथ्य भूषणा ॥ 266 ॥ जगामेति जगत्कर्म - साक्षी सूरोऽस्तपर्वतम् । विचिन्त्य मयि सूरेऽपि, भीमो लब्ध्वा विडम्बनाम् । / 300 / काष्ठास्वष्टास्वपि ध्वान्तं युगपद् व्यानशेतराम् । सप्रकाशे प्रदेशे हि, विवाहे छद्म लक्ष्यते । / 301 / / ततो भीमः कृतस्नानो, विवाहोचितभूषणः । देदीयमानदानौघो, वाद्यमानस्मरध्वजः ॥ 302 ॥ हस्तिमल्लोपमप्रौढ, - हस्तिस्कन्धगतस्तदा । ध्रियमाणसितच्छत्रो, वीज्यमानप्रकीर्णकः ॥ 303 ॥ सुराङ्गनोपमस्त्रैण, - गीयमानः पदे पदे । प्रोत्तार्यमाणलवणः कृतप्रोञ्छनकोत्करः ॥ 304 ॥ विन्यस्त तोरणत्रातं कृतवन्दनमालिकम् । विवाहमण्डपद्वारं, समागाद् भीमभूधवः ॥ 305 ॥ चतुर्भिः कलापकम् ॥ इतश्च तदा सा कुमरी स्वस्थ, पाणिग्रहणदीपकम् । वेषं ददौ सुमित्रस्य, पत्युर्मित्रस्य हर्षतः ॥ 306 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 30 // Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R श्रीरणसिंह चरित्रम् स्वयं तु तस्य नेपथ्यं, परिधाय नृरूपभाक् । सिंहपाचे समासीना, तेनाप्यालिङ्गिता तु सा ॥ 307 ॥ तस्या वेषं सनिर्विश्य, पान्निग्र्ह्न्न्म्न्न्द्द्पे। आजगाम सुमित्रोऽपि, विवाहकृतमङ्गलः ॥ 308 ॥ सुमङ्गलापि रामस्या,- महाकपट नाटिका । कूटनन्यवधूपान्ते, समागाद् वक्रवाक्यवाक् ॥ 306 ॥ ततो गणकराजेन, वेदोच्चारपुरस्सरम् । तल्लग्नं साधयामास, संमोदभरचेतसा ॥ 310 ॥ ततो वैवाहिके कृत्ये, निवृत्ते वासवेश्मनि । भोगाङ्गसारे भीमोऽथ, सवधूको ययौ मुदा ॥ 311 ॥ सस्नेहलैः सुमधरैः, कोमलैः कामदीपकैः । बचोभिर्भाषयामास, तां नवोढां मुहुर्मुहुः ॥ 312 ॥ भृशमालप्यमाणा सा, नो किमप्युत्तरं ददौ । यावल्लज्जावनम्राङ्गी, करस्पर्शो न्यधात्ततः ॥ 313 ॥ ज्ञातं पुरुष एवैषः, प्रश्नश्चक्रे तदा पुनः । कोऽसि त्वं तव कान्ता 'स्मि,---नन्योद्वाहांशुकाङ्किता ॥ 314 ॥ अतः परं भवत्पाणि,--स्पर्शाचिन्त्य प्रभावतः । योषित पाऽपि पुवेषा, संजाता ह्य तदद्भुतम् ॥ 315 ॥ प्राण प्रिय ! तवैवेदं, माहात्म्यं यद्विजृम्भितम् । पाणिग्रहोत्सवन्याजात्, प्रापिता नररूपताम् ॥ 316 ॥ गत्वा वर्धापयामि स्वौ, पितरौ सत्त्वरं ततः । सुताऽप्यहं सुतो जज्ञे, कुमारकरसंस्पृशात् ॥ 317 ॥ ॥ 31 // For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् इत्युदित्वा समुत्थाय, रणसिंहस्य सन्निधौ । एत्योवाच स्ववृत्तान्तं, चतुराश्चर्यकारकम् ॥ 318 ॥ सुमित्रेणोदिते सर्वो,---दन्ते तस्य पुरो भृशम् । सिंहः प्रियायुतो हस्त,--तालं जाहस्ति कौतुकात् ॥ 316 ॥ अवकमलवत्याख्वा, कुर्वती हास्य ताण्डवम् । पराङ्मुखस्यान्यनार्याः, स्वामिनः संनिधौ पुनः ॥ 320 ॥ पराङ्गना त्वं कथं पत्र,-तिष्ठसे गच्छ रे ! बहिः । कैतवा क्रोशनापूर्व, भर्त्सनं तर्जनं न्यधात् । / 321 ॥ क्षणमात्रं विलम्ब्याथ, विस्मितो भीमभूपतिः । श्वश्रश्वशुरयोः पादौ, प्रणम्येति व्यजिज्ञपत् । / 322 ॥ मातस्त्वत्तनया याऽऽसीत्, सुतो जज्ञे किमद्भ तम् ? / तद्वाक्याकर्णनादेव, स्तन्धाः क्षुन्धाश्च तेऽभवन् ॥ 323 ॥ भूपोऽवादीदालमाल,--मेवं जल्पति किं मुधा ? / किं स्यान्नटवदेकस्मिन्, भवे रूपविपर्ययः ॥ 324 ॥ विलक्षवदनो भीम,-स्तद्वत्तान्तोऽन्यसाक्षिकम् । निवेदितस्ततस्तौ हि, चित्तसन्तापतापितौ ॥ 325 ॥ विलापं कुरुतो मुष्टा,---वयं धूर्तेन केनचित् । घटितोऽपि हि संयोगो,--हा ! दैवेनाऽन्यथा कृतः ॥ 326 ॥ वापीकूपवनोद्याना,--रामशून्यालयेप्वहो ! / सभाप्रपाऽन्यभूपउको,--देवालयमठादिषु ॥ 327 ॥ गवेषिताऽपि नाद्राक्षीत्, सा यावत्कमलावती । ततो मोह पिशाचेना,--चान्तौ cakrandatustukau // 328 // yugmam // // 32 // DURAIL For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir HASHA श्रीरणसिंह H । चरित्रम् इतश्चोदय शैलस्य, चलालम्ब्यभवद्रविः । तयोः करुणयेव स्वान्, करान् वितनुते दिवि ॥ 326 ॥ गोसे केनापि पुसोक्तं, रणसिंहान्तिके मया । ददृशे नव्यनेपथ्या, नवोढा कमलावती ॥ 330 ॥ तमाकर्ण्य नृपो भीमो, भृकुटी भीषणाननः । महाकोपारुणः कम्प,-कायः प्रस्फुरिताधरः ॥ 331 ॥ अनुगः सहस्रसङ्ख्यैः , प्त्द्भ्र्ध्रैर्भ्त्तैः। मरुत्पथं बधिरयन्, रणतूर्यरवोत्करैः ॥ 332 ॥ जयकुञ्जरमारूढो, भीमेन्द्रो हस्तिमल्लवत् । सिंहसैन्यं विनिर्जेतु,--माजगाम रणाङ्गणम् ॥ 333 ॥ भूपः कमलसेनोऽपि, shtpovaadisdbhttaiH| दुरिवारणगणैः, संनयागान्महीपतिः ॥ 334 ॥ सिंहवद् रणसिंहोऽपि, साहसैकमहानिधिः । सञ्जीकृतमहासेनो,-'भ्यधावद् भीमभूधवम् ॥ 335 ॥ स्वस्वस्वामिश्रियं जैत्री, काक्षतोः सैन्ययोद्धयोः । भटानां समरारम्भः, प्रावर्तत परस्परम् ॥ 336 ॥ मदोद्ध रैमत्तमतङ्गजोत्करैः, समं गजानां तुरगैश्च वाजिनाम् । भटैर्भटानां रथिनां रथस्थितैः, पुंभिर्धनुष्मन्निकरधनुष्मताम् ॥ 337 ॥ कुन्ताहता यत्र पतन्ति कुञ्जराः, खगैर्विभिन्नास्तुरगा स्तरस्विनः । प्रादुर्बभूवोल्वणरक्तवाहिनी, नानाविहङ्गावलिसकुला तदा ॥ 338 ॥ ॥ 33 // For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् पतत्सुभटकोटीना, लूनमुण्डाम्बुजावली । नृत्यत्कबन्धनालाढ्याः, केशसेवालसुन्दरा ॥ 336 ॥ युग्मम् ॥ भल्लिसेल्लकवावल्ल,-भल्लैः सुभटकोटयः । ध्वजातपत्रशफर,- मच्छिदन राजभूषणम् ॥ 34 ॥ एतादृक्षे रणे वृत्ते, भग्ने वीरगणेऽभितः । अष्टापद इबोत्तस्थौ, सिंहः शत्रुहरिं प्रति ॥ 341 ॥ केषां क्षुरप्रवाणेन, शिरोजान् मुण्डयनहो ? / नासिकाश्रवणादीनि, कर्त्तयन्नुरुविद्विषाम् ॥ 342 ॥ मूलादु त्खनयन् दाढा,--दन्तानुत्पाटयन् क्षणात् । सन्नाहांस्त्रोटयन् वीर,-स्वासयंश्च भयद्रुतान् ॥ 343 ॥ परप्रयुक्तबाणौघान्, छेदयन्नन्तरापथि । लुनानः खङ्गमुट्ठीश्च, कोदण्डानां गुणावलीः ॥ 344 ॥ इत्थं प्रतिमन् सकलं, रिपुसैन्यमदीन्य भाक् । बबन्ध भीमभूमीशं, पातयामास पादयोः ॥ 345 ॥ श्वशुरं च रथारूद, चश्चा पुरुषसंनिभम् । आपाशबन्धबद्धं च, कृत्वाऽधार्षीत्तदा नपम् ॥ 346 ॥ प्रेक्ष्य प्रतीक्ष्य क्षितिपं, निस्स्यन्दं निश्चलं ततः । राज्ञोऽग्रेऽकथयत्पुत्र--वृत्तान्तं च सुमङ्गला ॥ 347 ॥ अथागत्य च सा पुत्री, निपुणा विपुलाशया । नव्या नववधूवेषा, लज्जावनतकन्धरा ॥ 348 ॥ विज्ञाततातवृत्तान्ता, साऽनंसीत्तातपंकजम् । ततस्तातं च भीमं च, बन्धात्सममूमुचत् ॥ 346 ॥ ॥ 34 // For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् जोत्कारं रणसिंहोऽपि, पूज्यत्वाच्छवशुरस्य हि । करोति विनयोपेतो, ललाटघटिताञ्जलिः ॥ 350 ॥ स्थैर्यसौन्दर्यचातुर्यो,-दार्यगाम्भीर्यविक्रमान् । कुलादी स्तन्दुणान् मत्वा, तुष्टः पृष्टौ करं ददौ ॥ 351 / / ततो महोत्सवेऽतुच्छे, पर्यणायि शुभेऽहनि । भूपेन कमलवती, रणसिंहस्य धीमतः ॥ 352 ॥ भोगभङ्गी तया साई, भुञ्जानः सिण्ह्भूप्तिः। कतिचिद्दिनानि तत्राऽऽस्य, स्वभुजोर्जितवीर्यभृत् ॥ 353 ॥ ततः प्रस्थाय मार्गस्थ,-भूपक्ल्टप्तोपढौकनम् । सगृह्णन् कौतुकालोकं, कुर्वन्नागात्स्ववेश्मनि । / 354 ॥ रत्नवत्या विवाहार्थ, प्रस्थितोऽपि पुरात्पुरा । सोमापुर्या समागच्छ, नन्तरा निपुणो नृपः ॥ 355 ॥ लाभेन कमलवत्याः, स्वं कृतार्थममन्यत । यतो लाभेन हृष्यन्ति, देवदानवमानवाः ॥ 356 ॥ विषयासक्तयो नं, भोगभङ्गीभुजङ्गयोः । व्यापारो राजकार्यस्य, प्रत्यूहवदभूत्तयोः ॥ 357 ॥ अथ सा रत्नवती च, चिन्तयामास चेतसि । सौभाग्यभाग्यभः प्राण,-प्रियो राजसुतः सतु ॥ 358 ॥ किमर्द्ध पथमागत्य, व्यावृत्य स्वपुरं प्रति । शकुनाभावतो यद्वा, yayau vA mdbhaagytH|| 356 // yugmam // आज्ञातमतिगम्भीर,-धीमत्या योषिता क्या। वशीकृतः कटाक्षेणा--'ऽमूलमन्त्रण so'dhvani ॥ 360 // // 35 // For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org अथ तस्या यदुण्डत्वं, पातयाम्युत्तमाङ्गके । तस्या एवेति मात्रा दी, - नापृच्छ्याकार्य मूषिकाम् ॥ 361 ॥ तद्दुःख दुःखितस्वान्ता, तीव्रसन्तापतापिता । कथयामास साहृत्स्थं वृत्तान्तं गन्धमूषिकाम् ॥ 362 ॥ ततो मूषिकयाऽवादि, चिन्तां पुत्रि कि मा कुरु । मन्मन्त्रास्त्र प्रयोगो हि, दुस्साध्यार्थस्य साधकः ॥ 363 ॥ इत्युदित्वा राजगेहा, न्निरगात्कूटनाटिका । अचिरेणैव कालेन संप्राप्ता सिंहपत्तनम् ॥ 364 ॥ भाग्नेयी कमलवती, तस्या इत्येति याति सा । कुमारान्तः पुरस्यैव - मभ्यर्णे प्रतिवासरम् ॥ 365 ॥ नव्यानव्यकथाख्याने, --गाथाप्रश्नोत्तरादिभिः । अपूर्व श्लोककान्यैश्थ, रञ्जयामास सा तकाम् ॥ 366 ॥ विश्वासपाशपतितो, मुग्धमार्गों यथाऽखिलम् । सुखेन वञ्च्यते तद्व, न्नृपः सान्तःपुरस्तया ॥ 367 ॥ कुटिलात्मा जङ्गीव, पापधीर्गन्धमूषिका । मन्त्र तन्त्रप्रयोगस्तौ, वशीचक्रे च दम्पती ॥ 368 ॥ ज्ञात्वा वश्यं राजलोकं यत्तत्कथनकारकम् । ततो निशीथसमये, शुद्धान्ताभ्यर्णसंस्थिता ॥ 366 ॥ गेहे कमलवत्याश्च भृत्यव्यापारयोगतः । कूटेनैवापरनर, --प्रवेशोऽदर्शि भूपतेः ॥ 370 ॥ शीलालङ्कारशालिन्यां, तस्यां सत्याः शिरोमणौ । कलङ्कविषलेशोऽपि, चन्द्रमुख्यां na vidyate ॥ 371 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 36 // Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् प्रतीच्यामुदयं याति, रविश्वेश्चन्द्रतो यदि । जायते वहिवृष्टिश्चे,-त्तरेदन्धौ सुराचलः ॥ 372 ॥ कदाचिद्द वयोगेना-'थवा दैवानुभावतः । एतदपि भवेन्नूनं नत्वस्याः शीललाञ्छनम् ॥ 373 ॥ ज्ञाततच्छीलमाहात्म्यो, रणसिंहनरेश्वरः । तद्वचो नैव मन्येत, तृणवदपमानितम् ॥ 374 ॥ तत्परं तन्मनोऽत्यन्तं, सा विज्ञाय दुराशया । स्वकृतं विफलं मत्वो'-पायान्तरमथो न्यधात् ॥ 375 ॥ मायाप्रपञ्च तन्वन्ती, पुनः प्राह नपं प्रति । धिग धिग मे लोचने यच्चा,-न्यनरागमदर्शिनी । / 376 ॥ अथ मे देहि विवरं, देवि ! दिव्ये वसुन्धरे । प्रविशामि यथा नैव, शृणोमि श्रुतिदुःखदम् ॥ 377 ॥ भागिनेय्या अनार्याया,-ईदृशं दुर्विचेष्टितम् । इति श्रुत्वा नृपो दध्यौ, किं पीयूषे विषं मवेत् । ॥ 378 ॥ तथापि भूपतिनैव, प्रत्येत्येतत्प्रजल्पितम् । तयोर्विद्वषणकृते, सावधाना ततोऽभवत् ॥ 376 ॥ मूलिकामन्त्रतन्त्रौष,-योगचूर्णप्रयोगकान्, सा प्रायुक्तान्नपानेषु, ताम्बूलेषु विशेषतः ॥ 38 ॥ तेषां प्रभावात्तच्चित्त,-स्तन्नेत्रोऽपि नराधिपः, वश्योपि तत्कथालापे, ज्वलति ज्वलदग्निवत् ॥ 381 ॥ ततश्चिन्ताप्रपन्नोऽभूद्, भूपालः करवाणि किम् ? किं त्यजामि वने एनां, किं वा देशान्तरं dade ॥ 382 ॥ // 37 // For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org राज्यलक्ष्मीपरिभ्रष्टां, करोमि किं पितुगृ है । जहामि वा श्मशाने वा, विद्वेषण प्रभावतः ॥ 383 ॥ युग्मम् ॥ प्रत्ययाप्त नरं कञ्चि, - दाकार्यैकान्तमादिशत् । कृत्वा राशीं रथारूढां, कानने त्वं परित्यज ॥ 384 ॥ शिक्षामिवाज्ञां भूपस्य, प्रतीछ्य विनयेन वै । भुजिष्यः सुभगो नाम, सज्जीकृत्य रथं ततः । / 385 ॥ स्वामिनीं निकषास्स्गत्य, भृत्यः प्रोवाच तां प्रति । राजेत्याज्ञापयन्नस्ति, गन्तव्यं कानने त्वया ॥ 386 ॥ इतश्चावसरे तस्याः, सव्याक्षं स्फुरितं त्वरा । ज्ञातं मारणपर्यन्तोपसर्गः समुपस्थितः । / 387 ॥ तथापि मे नृपाज्ञैव, प्रमाणं कुलयोषितः । तच्छासनं प्रकुर्वन्त्या - यद्वा तद्वा भवत्वदः ॥ 388 ॥ इति ध्यात्वा ततो देवी, भर्त्तुरादेशपेशला । चिन्ताव्याकुलचित्ताऽपि रथारोहणमातनोत् ॥ 386 ॥ ततः सुवेगेन रथः, प्रेरितः सुमुखेन सः । काननं प्रति गच्छन्ती, पञ्च्छ रथिनं प्रति ॥ 360 ॥ नाद्यापि वनमायाति नानापादपसङ्कुलम् । स प्राह स्वामिनि ! त्वं हि प्रेषिता पितृसद्मनि ॥ 361 ॥ निशम्यैतद्वचः कर्ण, वज्राघातसमं तदा । स्वामिनी चिन्तयामास, भुजिष्यः किं वदत्ययम् ॥ 362 ॥ अथवेदृग्विधं कार्य, मनार्योचितमन्त्र च । अविचार्याऽपरीक्ष्य हि पश्चात्तापकरं पुनः । / 363 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 38 // Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org हृदनिर्वाणकरणं, किं किरोति महीपतिः । किं वा केनापि दुष्टेना, -- 'दृष्टेन छलितो नृपः ॥ 364 ॥ युग्म्म्॥ एवं विचिन्तयन्ती सा पाडलीखण्ड सीमनि । समेत्य तं प्रति प्राह, निवर्त्तयत्वितो भवान् । / 365 ॥ तेऽमी तुङ्गा, हि तरख, - इदं तत्पाडलीपुरम् । स्वयमेवेतः प्रयास्यामि, छललेशोऽपि नैव ते । / 366 ॥ ततो देन्याः पादपद्म N, प्रणम्य विनयेन सः । साक्षाल्लक्षम्यवतारे ! त्वं, क्षमस्वागः क्षितिप्रथे ? / / 367 ॥ मया परवशेनैव, चण्डालोचितकर्मणि । प्रवृत्तं पाप्मना यस्माद्, राज्ञामाज्ञा बलीयसी ॥ 368 ॥ सोचे सत्पुरुष ? तब को दोषो राजशासनम् । साधयतो यतो भृत्य - वृत्तिव्यापारशालिनः । / 366 ॥ मद्वचसा त्वया वाच्यं, राज्ञोऽग्रे भो भुवःप्रभो ? / आवयोः कुलसम्पन्न, - स्नेहयो रेकचित्तयोः ॥ 400 ॥ आबालकालतोऽन्योन्य, - रिरंसापरवश्ययोः । त्वया कस्योचितं चक्रे, क्रूरकर्मेति साम्प्रतम् ॥ 401 ॥ ततोऽश्रुपातेन भ्रुवं सिञ्चन्तीं तां मुमोच सः । कस्मिंश्वित्पादपाभ्यर्णे, रथादुत्तार्य वर्यतः ॥ 402 ॥ स जोत्कारं विधायोश्च', - वले सा तरोस्तले । स्थिता प्रलापं देवाना, --मुपालम्भांश्च तन्वती ॥ 403 ॥ चिन्तयन्ती स्वापराधान्, सा पाणिग्रहणादितः । इत्यादिकल्पनाजाल - परा, तस्थावधोमुखी ॥ 404 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 36 // Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह दध्यौ कृतापराधेव, वियोगः स्वल्पदुःखदः । अकृतागसि यस्त्याग,-स्तदु :खं सोदुमक्षमा ॥ 405 ॥ शैलसारशिलापट्ट,-परुषाग्राह्यचेतसे । क्षणरक्तविरक्ताय, पुरुषाय नमोनमः ॥ 406 ॥ अस्यामवस्थापन्नाया,---मम्बे ? त्वमिति वत्सले । / वियोगतापसन्तप्तां, रक्षमाऽमृतलोचने ! ॥ 407 ॥ अथवा याहि रे मातः 1, शून्यारण्ये गरीयसि । मह खश्रुतिलोष्टह हट स्फोटो भविष्यति । / 408 ॥ जायन्ती वर्द्धयन्ती या, परिणीताऽपि पुत्रिका । जनयन्ती पितुश्च तां, सर्वदा दुःखकारिणी ॥ 406 ॥ सुपरीक्षितशीलाऽहं, नृपचेतोऽब्जभास्करी । तदत्र कोऽपि क्षुद्रस्य, सञ्चारः पोस्फुरत्य हो ? ॥ 410 ॥ ततः पितृगृहं नैव, प्रविशामि वसामि वा । अत्रैव पुरुषो भूत्वा, स्वैरमौषधियोगतः ॥ 411 ॥ यतो योषिज्जनः प्रायः, प्रार्थ्यः सर्वनृणामपि । सिद्धान्नवद् यत्र तत्र, प्रकृत्या सुन्दरत्वतः ॥ 412 ॥ यत उक्तम्ताम्बूलं स्त्रीकटाक्षाणि, तरुण्यः शर्वरीपतिः । पद्मा पाकरक्षीरं, चित्तं कस्य हरन्ति न ? ॥ 413 ॥ जगच्छलाध्यं मया शीलं, पाल्यं लाल्यं prytntH। विनष्टेस्मिन् समं नष्ट,---मैहिकामुष्मिकं phalam ॥ 414 ॥ // 40 // For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् यतःशीलं सर्वगुणाधानं, शीलं दुर्गतिवारणम् । शीलं शाश्वतसौख्यस्य, कारणं गात्रभूषणम् ॥ 415 ॥ शीलं निधानं गुणरत्नराशेः, शीलं हि मूलं सुकृतद्रुमस्य । शीलं सदाचारविचारहेतुः, शीलं भवोत्तारणसारसेतुः ॥ 416 ॥ शीलप्रभावाद्विकरालकालो,-न्यालोऽपि पुष्पस्त्रजति प्र्ग्न्धी। क्ष्वेडं च पीयषति नीरराशि, गोपादति क्षीरति वीतहोत्रा ॥ 417 ॥ ततः स्वशीलरक्षार्थ, भूत्वा पुरुषवेषतः । तस्थौ पाडलिपुरतो,-'पाच्या चक्रपुरोत्तमे ॥ 418 ॥ विभ्रती पुष्पबटुता, चक्रभृद्द वतालये, / श्रीमती कमलवती, मृगाक्षी कमलानना ॥ 416 ॥ युग्मम् ॥ इतश्चागत्य सुभगो,---नत्वा कुमरमब्रवीत् । देवीपरित्यागकथां, सकलां च सगद्गदम् ॥ 420 ॥ ततोऽपगतमन्त्रस्य, तन्त्रस्यापि प्रभावतः । कुमारः कुरुते पश्चा,---त्तापं सन्तापदीपकम् ॥ 421 ॥ सा जीवति किमद्यापि, मिध्यादोषेण दूषिता । मया पापात्मना देवी, किं गता पितृमन्दिरे ॥ 422 ॥ ॥ 41 // For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् संप्रत्यहं कथं श्ववो,---दर्शयिष्ये स्वामाननन् । घिग मे पौरुषत्वस्य, येनैवं चिन्तितं मया ॥ 423 ॥ दुर्ध्यानं ध्यायतस्त्वेवं, हृत्स्फोटः किं न मेऽभवत् । किंवा जिह्वा न तुप्रोट, यया दुर्जल्पितं तदा ॥ 424 / / किंवा गगनाङ्गणत,---श्चक्रं वज्रोपमं च शतधारम् । किं नो पपात मूर्द्ध नि, शतखण्डं येन मे न स्यात् ॥ 42 ॥ या गन्धमूषिका पापा, दुर्गता साऽपि निर्ग्ता। प्रदरी दृश्यते नैव, यया यवं विचेष्टितम् ॥ 426 / / ततः श्रीरणसिंहोऽपि, ध्यातवानसि चेतसि । विद्वषोश्चाटनपरा, कृत्वैवं कुत्र सा गता ॥ 427 ॥ साऽथ सोमापुरी गत्वा, रत्नवत्या पुरस्तया । समाचचक्षे न्यक्षेण, वृत्तमामूलचूलतः ॥ 428 ॥ श्रुत्वा संमोदसंसर्पड दया साऽभवत्तदा । ततो गत्वा नरेशस्य, पितुरग्रे प्रमद्वरा ॥ 426 ॥ इत्युक्त्वा प्रेषयामासा,---'मात्यानाप्तान सभक्तिकान् । सिंहपाच समागत्य, ते प्रोचन पशासनम् ॥ 430 / / त्वयि दत्तैकचित्तायाः, प्रीतायास्तव दर्शने । रत्नवत्या विवाहाया,-गन्तव्यं कुमरस्त्वया । / 431 ॥ ततश्चाभाणि सिंहेन, नैव जानाम्यहं पुन्ः। सर्वार्थसाधको राजा, ज्ञाता कनकशेखरः ॥ 432 ॥ ॥ 42 // For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org ततो जोत्कृत्य निर्गत्य, भूपोपान्तं समेऽगमन् । तं नत्वा विनयोपेताः, पुरुषोत्तमजल्पितम् । / सर्व विज्ञापयामासु, पुरः कनकशेखरम् । / 433 / / षट्पदः । / राजंस्तदर्द्ध पथतो, बलितः कुमरोत्तमः । तद्दिनाद् रत्नवत्येषा, तस्या शयैव संस्थिता ॥ 434 ॥ साम्प्रतं प्रेषयत्वेनं, कुमारं मारसंनिभम् । इति श्रुत्वा नृपोऽवादीद्, भागिनेयी तु सा मम ॥ 435 ॥ ततो भूपेन सिंहस्य, तदुक्तं भणितं तदा । स्वसुताया इवोद्वाह, तस्याः कार्यों मयैव हि । / 436 ॥ स तदादेशतः सर्वाभिसारेण बलान्वितः । शुभा शुभलग्ने च प्रतस्थे विहगोत्तमे । / 437 / / कतिभिर्वासरैः प्राप, चक्र पूर्वाह्यकाननम् । निवेश्य वाहिनीं याति, स्वयं चक्रभृतोऽर्चने ॥ 438 ॥ तर् स्फुरितं तस्य दक्षिणाक्षण सत्वरम् । ततश्च तेन विज्ञातं प्रियमेलो भविष्यति ॥ 439 ॥ उक्तश्च शिरसः रूपुरणे राज्यं, सन्याक्षस्य प्रियागमः । दोः स्फुरणे प्रियजन --- वल्लभालिङ्गनं भवेत् ॥ 440 ॥ पुष्पाणि पुष्पबटुकः, कुमारस्य कराम्बुजे । दिव्यानि पञ्चवर्णानि दत्त्वा मूल्यं yathepsitam ॥ 441 // For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 43 // Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह : www.kobatirth.org लावा तानि महर्घ्याणि, पूज्यान् पूजयितु N तदा । सिंहः प्रववृते यस्मात् सन्तः सूचितकारिणः ॥ 442 ॥ बटुः प्रत्यभिजानाति, भर्त्ता मे एवं सिंहराट् । पुना रत्नवती पाणि, --ग्रहणाय प्रतस्थिवान् ॥ 443 ॥ सिंहोऽपि प्रेष्यते दध्यौ, विस्मयस्मेरमानसः । किमेषा कमलवती, मच्चित्तानन्ददायिनी ॥ 444 ॥ ततः पूजां विधायोचउं,--निंवृत्तः स्वाश्रये बटुम् । निमन्त्र्यातिथि शुक्त्यर्थं पूर्वप्रेमाणुभावतः ॥ 445 ॥ अग्रासने निवेश्यैनं, भोजयामास भक्तितः । नानाविधाशनैः खाद्यैः स्वाद्यैर्घोलान्तभोजनैः ॥ 446 ॥ ततो दिव्यानि वासांसि, नानाऽलङ्करणानि च । दापयामास तस्मै स - भूमिदेवाय सादरम् ॥ 447 ॥ प्रोक्तं व्यक्तं च भो भूमिदेव ! त्वां पश्यतो मम । निर्निमेषदृशौ तृप्तिं, नाप्नुतः केन हेतुना 1 ॥ / 448 ॥ विप्रः पठति खल्वेवं, कस्य कोऽपि सुखप्रदः । चन्द्रोदये भवेद्व द्धि, भाजी वार्द्धिर्न चाऽपरः । / 446 / / कुमारः प्राह भो विम !, गन्तव्यं त्वग्रतो मम । त्वत्स्नेहपाशसम्बद्ध नैवं गच्छति मन्मनः । / 450 ॥ ततः प्रसादमाधाय, मत्सार्थे चलताद्विजः । मोक्तन्योऽत्र समानीय, पुनस्त्वं निश्चितं मया । / 451 / / विप्रः प्रोवाच भौ राजन् ! यक्षार्चनविधौ मम । प्रत्यूहं मा विधेहीति, मृतं मे वाचयाऽनया ॥ 452 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 44 // Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् पुनः प्रोवाच कुमारः, समेतन्यं त्वया किल । त्वां विना नैव गच्छामि, पादमात्रमपीत्यतः ॥ 453 ॥ ततोऽमात्यादिभिर्लोक,-विज्ञाय नृपनिश्चयम् । स तथा भणितो नूनं, चचाल चतुरो यथा ॥ 454 ॥ कुमारो मूमिदेवेन, साई क्रीडति गच्छति । भुङ्क्ते स्वपिति जागर्ति, करोति प्रतिबिम्बवत् ॥ 455 ॥ द्विजोत्तमेन तद्भाव,---भावनार्थ कदाचन । रहस्युक्तं कथं खेदं, धत्से देवीकृतेऽन्वहम् ॥ 456 ॥ कुमारः प्राह भूदेव !, देव्याः किं वर्णयाम्यहम् । निस्सीम्रूप्लाव्न्न्य्,---klaakaushlsmpdH|| 457 // किंबहुना विधिनेयं, विनिर्मिता निर्म्लाऽन्न्द्लिक्ग्न्नैः। चन्द्रकलेव कलङ्क, मुक्ता या देवतातिशया ॥ 458 ॥ तां विना सकलं विश्वं, शून्यं पश्यामि साम्प्रतम् । किं पुनः प्रीतिजनने, चित्तं विश्राम्यति त्वयि ॥ 456 ॥ द्विजेनाऽभाणि भो भूप !, मा ताम्पतां हि तत्कृते । देवेनापहृतं सर्व, दुष्कृतं तव साम्प्रतम् ॥ 460 ॥ ततः प्रयाणरच्छिन्नैः, सिंहः सोमापुरी ययौ । चतुरङ्गचमूरागात्, संमुखः पुरुषोत्तमः ॥ 461 ॥ समुच्छलत्पताकौघे, समुच्छ्रितसुतोरणे । परमोत्सवेन राज्ञा सः, सोमापुर्या प्रवेशितः ॥ 462 ॥ ॥ 45 // For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org विचित्रोल्लोचसंयुक्तं, सुधाधवलितोत्तमे । प्रासादे स्थापयामास कुमारं पुरुषोत्तमः ॥ 463 ॥ दैवज्ञदत्तसल्लग्ने, जाते माङ्गल्यनिःस्वने । सिंहेन रत्नवत्याश्च वृत्तमुद्वाहमङ्गलम् ॥ 464 ॥ ततो हरिकरिग्राम, - पुरस्वर्णाद्यलङ्कृती: / तदा विश्राणयामास, तस्मै श्रीपुरुषोत्तमः ॥ 465 ॥ कतिचिद्दिनानि तत्रास्थात्, कथाकौतूहलादिभिः । द्विजेन रत्नवत्या च समं सौख्यं समुद्वहन् ॥ 466 ॥ अन्यदाऽवसरे प्राप्ते, पृच्छद् रत्नवती पतिम् । कीदृक् सा कमलवती, मृताऽपि त्वन्मनोहरी ॥ 467 ॥ सोऽवोचत्पूर्वमागच्छन्, त्वत्पाणिग्रहणेहया । नानामनोरथैरर्द्ध', - निगमाद्वालितो यया ॥ 468 ॥ रम्भा - गौरी - रति- प्रीति, --कमलाद्या अनेकशः । या अभूवन् तकास्तस्याः, कलां नार्हन्ति षोडशीम् ॥ 466 ॥ ततः केनोपमानेन, तत्स्वरूपं त्वदग्रतः । निरूपयामि हे देवि !, सर्वातिशयसुन्दरम् ॥ 470 ॥ किश्व दुर्विधिना चक्रे, मम दुर्दैवयोगतः । आवयोर्विरहस्तेन, परिणिन्ये मया त्वकम् ॥ 471 ॥ स्वादिष्टं मृत्युहृद् याव, - नाप्यते परमामृतम् । तावत्तृषापहं वारि, नो पीयेत तृषादितैः ॥ 472 ॥ ततश्च रत्नवत्याख्यत्, सामर्ष स्वाभिमानतः । सोल्लासं प्रति पृथ्वीशं, निश्शेषनिजचेष्टितम् ॥ 473 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 46 // Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्रीरणसिंह www.kobatirth.org यथा हि गन्धमूषायाः प्रेषणं विट्प्रयोगतः । परपुंसः प्रवेशश्थ, विद्व पोश्चाटनादिकम् ॥ 474 ॥ तत्सर्वं कुमराध्यक्षं, तयाऽऽख्यातं निशम्य च । तद्दोषं तन्मुखेनैवा, --'ङ्गीकार्य निर्वृताऽभवत् ॥ 475 ॥ कलङ्क-पङ्कं प्रक्षाल्य, कस्को वा नोज्ज्वलो भवेत् । तच्छ्रुत्वा रोषताम्राक्षो, --भृकुटीविकटाननः ॥ 476 ॥ सापराधां रत्नवतीं, निर्भर्त्स्य च ततो नृपः । मद्दष्टिपथतो दूरं, गच्छ गच्छ विशाधमे ! ॥ 477 ॥ AH पापे ! किं त्वयाऽकारि 1, दुष्कृत्यं श्वपचोचितम् । विक्षेपागाढदुःखौधे, ययात्मा नरकावटे ॥ 478 ॥ दानमानादिभिर्नारी, मानिताऽपि स्वभावतः । आसक्ति क्वापि नोधत्ते, स्त्रीचरित्रं हि दुस्तरम् ॥ 476 ॥ यत उक्तम् प्राप्तु N पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥ 480 ॥ नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये ॥ 481 ॥ ततोऽलीकलङ्कन, तदा निर्धाटिता मया । ततोऽपमानती देवी, पश्ञ्चत्वं प्राप सत्वरम् ॥ 482 ॥ भो भो भृत्याः ! समानीय, काष्ठानि कुरुत स्वयम् । मत्प्रासादप्रत्तोल्यां हि, सुसञ्चां महतीं चिताम् ॥ 483 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritras // 47 // Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् तत्पापमलिनात्मानं, शोधयामि निजं ततः । ज्वालाजालकरालेऽपि, चितामा सर्वसाक्षिकम् ॥ 484 ॥ इत्याज्ञां प्राप्य भूपस्य, भृत्यैस्त्त्साध्नोद्य्तैः। चितां कृत्वाऽतिकृच्छे ण, ते सिंहाय न्यजिज्ञपन् ॥ 485 ॥ ततः स सपरीवारः, प्रतिषिद्धोऽपि भूप्तिः। कदाग्रहग्रहग्रस्तः, प्रचचाल चितां प्रति ॥ 486 ॥ तदा नपोक्तं विज्ञाय, पौरलोक स्तिरस्कृता । निकृष्टचेष्टयाऽऽविष्टा, पापिष्टा गन्धमूषिका ॥ 487 ॥ एतस्याश्चेष्टितं ह्यत,-देतन्मृद्धिपतत्तरम् । इत्युदित्वा जनैः सर्वै,-निन्द्यमाना पदे पदे ॥ 488 ॥ लूनपुच्छश्रुतिद्वन्द्व,-खरारूढां विधाय ताम् । विगोप्य लोकप्रत्यक्षं, राज्ञा निर्वासिता पुरात् ॥ 486 ॥ यतो नारीजनोऽवध्य, इत्यतो रणसिंहराट् । मन्त्रिसामन्तभूपायै,-र्यमाणो मुहुमुहुः॥ . . मरणैकाग्र्यरसिक,---श्चितादेशमशिश्रयत् । जातो हा हा रखोदग्रः, सर्वत्र नगरे तदा ॥ 461 ॥ श्वेतांशुगन्धमाल्यादि,---भूषणभूषितो नृपः । कमलवत्यनुरागाद्-रक्तचित्तस्तदाऽभवत् ॥ 462 ॥ चितां प्रविष्टः कुमरः, यार्थोऽग्निःप्रगुणीकृतः । पुरुषोत्तमभूपेन, विज्ञप्तो वाडवस्तदा ॥ 463 ॥ भो । तवायं परं मित्रं, त्वदचोलचनाक्षमः । तेन त्वया तथा वाच्यो, यथा पापान्निवर्तते ॥ 464 ॥ ॥ 48 // For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् ओमित्युक्त्वा द्विजोऽवादीत, सस्नेहं कुमरं प्रति । भो ! त्वया किं समारेभे, नीचान्नीच जनोचितम् ॥ 465 ॥ अन्यच्च श्रीचक्रपुरा,-त्प्रस्थाने किमवादि माम् ? / यदहं कृतकृत्यस्त्वा,--मत्र मोक्ष्ये पुन्र्द्विज्ः॥ 466 ॥ विप्रःदेव्यलीककलङ्का घातात्, कथं शुध्यति पाप्मनः । मलाविलं कथं वासो, मलिम्ना कज्जलाम्बुना ॥ 467 ॥ कुमरःमृताऽपि कमलवती, मयाऽनुगमनेन भोः ! / प्राप्यत इति बुद्धिस्ते, जाड्यमेव व्यनत्य हो । ॥ 468 ॥ द्विजःस्वस्वकर्मेरितः प्राणी, वम्भ्रमीति निरन्तरम् । संसारे चतुरशीति,-लक्षसङ्ख्यासु योनिषु ॥ 466 ॥ किश्च--- सगुणं निर्गुणं वापि, कार्यजातं वितन्वता । विवेकिंना परिणति,-वधार्या prytntH॥ 500 ॥ // 46 // For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् यतःअविमृश्यार्थकरणं, पश्चात्तापनिवन्धनम् । तस्मात्कार्यार्थिभिः कार्य, कार्य सद्बुद्धिपूर्वकम् ॥ 501 ॥ विप्रःकुमार? त्वं मदाख्यातं, कुरु तावद्धितावहम् । रक्ष रक्ष निजप्राणान्, जीवन भद्रशतीपदृक् ॥ 502 ॥ यतःसन्धिप्रभृत्युपायौघं, सचिवाख्यायमादरात् । यदि कुर्वन्ति राजान,-स्तेनैवैश्वर्य शालिनः ॥ 503 / / प्राणान् धारयतः सङ्गो, जातुचिन्नाम संभवेत् । प्राणत्यागे पुन:वा,--वश्यं मेलापको भवेत् ॥ 504 ॥ कुमारःसप्रत्याशं सहर्षच, सिंहः प्राह द्विजं त्वया । साक्षाद् भो ! ददृशे क्वापि, जीवन्ती ध्यानतः प्रिया ॥ 505 ॥ इति पृष्टे द्विजः प्राह,-सावष्टम्भं वचो द्रुतम् । ज्ञातं ज्योतिष्कसारण, ध्यानेन च समं मया ॥ 506 ॥ H ॥ 50 // For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् कुमार ! त्वद्राइ साऽथ, सुस्थिता विधिसंनिधौ । उपविष्टा मया दृष्टा, प्रहृष्टा गुणसम्पदा । / 507 ॥ यधुच्यते निजात्मानं, प्रमुच्य विधिसंनिधौ । तामानयामि सत्यं चेत्कृतार्थोऽहं ततोऽभवम् ॥ 508 ॥ कुमारो वक्ति भूदेवा,--'द्यापि कार्यविलम्बनम् । किं क्रियते द्विजो वक्ति, विस्मेर कमलाननः । / 506 ॥ राजन् ! सद्ध यान लग्नादि, प्रसीदन्ति समाः कलाः । सद्दक्षिणां विना नैव, तेन देहीति दक्षिणाम् ॥ 510 ॥ पुरा द्विज ! निजात्माऽसौ, पश्चात्स्वीयं मनः पुनः । आन्तरं बहिरङ्ग च, दत्तं ते दक्षिणापदे ॥ 511 ॥ अस्तु तावत्तवात्मादि, त्वत्पावं एव निश्चितम् । मार्गयामि यदा यद् य,--तत्तद्विश्राम्यतां हि मे ॥ 512 ॥ एवमेवास्तु भू देव !, घनवागडम्बरेण किम् ? / प्राणप्रियां समानीय, हर्षोत्कर्ष कुरु द्विज ! ॥ 513 ॥ ततस्ति रस्करिण्यन्त,--विधाय मण्डलादिकम् । ध्यानालीनः सुयोगीव, तस्थावेकान मानसः ॥ 414 ॥ अधना दर्शनीया सा, दिष्ट या सञ्जोवनौषधी । इत्युक्त रणसिंहरूपा, नन्दः प्रादुरभून्महान् । / 515 ॥ मृताऽप्यागच्छति ध्यानाद्,--देवी कमलवत्यहो ! / एवं सर्व पुरं भूप,--स्तदाश्चर्यमयोऽभवत् ॥ 516 ॥ अहो ? अहो ? द्विजेशस्य, माहात्म्यं ह्य कजिह्वया । कथं वर्णयितुं शक्य,--मित्यालापपरो जनः ॥ 517 ॥ ॥ 51 // For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् तदाऽऽकाशाङ्गण विद्या,--धरीलोके च संस्थिते । पाणिपद्म पञ्चवर्ण,--दिव्यमन्दार दामनि ॥ 518 ॥ कर्णान्मूली छोटयित्वा, द्विजराजोऽभवत्तदा । सुरूपा कमलवती, कमलारूपतर्जिका ॥ 516 ॥ तदा विद्याधरैर्विद्याधरी bhitridshainraiH| कण्ठपीठे च तन्मृद्धि न, पुष्पवृष्टिविनिर्ममे ॥ 520 ॥ ततः क्षणान्तरे सिंहो, व्यपनीय परिच्छदाम् । प्रेमपूर्व न्यलोकिष्ट, सत्यं ज्ञाता भिया मम ॥ 521 ॥ तुष्टेन कुमरेणैवं, लोकाध्यक्षं प्रजलप्यत । पश्यत पश्यत भोः ? भोः ?, प्रिया कमलवत्यहो! ॥ 522 ॥ लावण्यसौभाग्यमणी, मण्याकर ख्नीनिभा। यां वीक्ष्य जनता ब्रते, हीना रत्नवतीत्यतः । / 523 / / करीरी ? कच कल्याणं ?, क्व वज्र क्व च कर्करी । पुरस्तात्कमलवत्या,--स्तादृशी रत्नवत्यहो ! ॥ 524 ॥ ततः स्थाने कुमारेण, त्यक्त्वा रत्नवती कृत्ः। प्रतिबन्धस्तदेच्छेत्को, वज्रमुज्झित्य कर्करीम् ॥ 525 ॥ ततो राज्ञा निजच्छत्र,--स्याधस्तात्स्नपिता मुदा । सर्वाङ्गभूषणा दिव्य, दृष्या चक्र सुरीसमा ॥ 526 ॥ ततो राजा तया सार्द्ध, भुङ्क्ते bhogaannekshH। यथा सुरेश्वरः सार्द्ध, रम्भा-तिलोत्तमादिभिः ॥ 527 ॥ ॥ 52 // For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह MEDI www.kobatirth.org अथास्प्राक्षीत्प्रयां सिंहो, रहः कान्ते ! बटुः स च । दुःखान्यनुभवन्नस्ति वराको विधिसन्निधौ ॥ 528 ॥ पश्चात्कर्णौषधीलाभ,--मुख्योदन्तनिवेदनम् । देव्या- सव्यासनश्चक्रे, स मुदा स्वामिनः पुरः । / 526 / / किञ्च कुर्वता विश्वनिर्माणं, विधिना दुष्टबुद्धिना । प्रतिपक्षयुतं वस्तु, चक्रे क्ष्वेडसुधादिवत् । / 530 / / देवी दध्यावसौ राजा, रत्नवत्यां पराङ्मुखः । निष्प्रेमातो भवेदेषोऽपवादो मे जगत्त्रये । / 531 ॥ कूट कोटि युताऽप्येषा, saapraadhaa'nushssttibhaag| तथापि ह्य पकर्त्तव्यं मया रत्नवतीं प्रति । / 532 / / यत उक्तम् उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः, स साधुः साधुरुच्यते । / 533 ॥ ततः कदाचिदानन्द, - मये रहसि भूपतौ । स्ववरं प्रार्थयामास, प्राग्दत्तं कमलावती ॥ 534 ॥ अथो' चे कुमरो देवि !, यत्तुभ्यं रोचतेतराम् । तच्चं कथय यत्स्वैरं यथा यच्छामि तद्वरम् । / 535 / / यद्येवं तावदीश! त्वं, समदृष्टचा विलोकय । मामेनां च यतस्ते मे कीर्त्तिर्विश्वे विजृम्भते । / 536 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir & MAHARANAEHA caritram // 53 // Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् तया प्रेरितया चक्र, कथमप्यनया यदि । दक्वलीनोचितं कर्म, राजंस्तत्क्षम्यतां मयि । / 537 ॥ निघृणा चञ्चला योषित, कुशीला स्वार्थ साधना । एवं विदधती देवी, स्वापवादमपाकरोत् ॥ 538 ॥ अथान्यदा कुमारेण, भूपः knkshekhrH। विज्ञप्तः सोऽनुजानाति, प्रयाणाय विवेकधीः ॥ 536 ॥ भूरि भूपणकल्याण,--दासदासीवरांशुकान् । दत्वा संमानिता पुत्री, पतिता पितृपादयोः । / 540 ॥ चतुरङ्ग-चमूर्दिन्य,-वासः स्व्र्न्नाद्य्ल्न्ग्क्तीः। दत्वा श्रीरणसिंहोऽपि, विसृष्टः प्रणतेः पुरः ॥ 541 ॥ अनुज्ञाप्य च भूमीन्द्र, प्रातिष्ठत ततः पुरात । श्रीसिंहः सपरीवार,-श्चतुरङ्गबलान्वितः ॥ 542 ॥ क्रमेण पाडलीखण्ड,-सीमभूमिमवाप सः । तावत्पूर्व सुविज्ञात,--स्वसुताद्भुतसत्कथः ॥ 543 ॥ सत्सेनः कमलसेनः, संप्राप्तः पुनरन्तरा । अनयो महिमानों, dvaatriNshllkssnnaanvitH|| 544 // साधुः प्राघूर्णकस्त्वेष,--इति हेतोः स्ववेश्मनि । नीत्वा कमलसेनेन, सिंहः सन्तोपितो मुदा । / 545 ॥ युग्मम् ॥ कमलेवाऽऽश्चर्यकरी, कमलबती कमलचारुतरवदना । कतिचिद्दिना न्युषित्वा, गौरविता तेन भूपेन ॥ 546 / / कमलिन्याम्बया स्वाङ्क--मारोप्याहिनता तदा । AliMgya''zvAsya तनया,--'नुवाच प्रेमपूर्वकम् ॥ 547 ॥ ॥ 54 // For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् वत्से ! पतिपराभूता, किं नागाज्जनकालये 1 / दुःखितायाः स्त्रिय स्वाण,-मवश्यं पितृमन्दिरम् । / 548 ॥ संजीविताः समाः सत्यो, मत्कुक्षि व लज्जिता । आजन्म प्रमुखं यस्या,-विज्ञानं सर्वतोमुखम् ॥ 546 ॥ ततश्चचाल कुमरः, प्राप्तः कनकपत्तनम् । प्रावीविशन्महः पूर्व, तं ऋद्ध या कनकेश्वरः ॥ 550 / / तदा पौरजनाः सर्वे, मिथो जल्पन्ति वीक्ष्य तौ। हं हो ! सिंहो ह्ययं सिंह,--विक्रमे विक्रमाधिकः ॥ 551 ॥ सैषा कमलबत्याख्या, यद्वियोगानलार्दितः । रणसिंहश्चितां चक्र, मुमूर्षश्चटितस्तदा ॥ 552 ॥ या गेया यमराजस्य, पार्वे निःसमशीलतः । प्रभावादद्ध ताश्चर्य,--रूपा दानवदैवतैः ॥ 553 ॥ इति स्तुतीनिशृण्वन्त्यस्त्यक्तारम्भा गृहाद् गृहात् । तामुद्दीक्षितुमाजग्मुः, कामिन्यः कामविह्वलाः । / 554 ॥ काश्चिद्दर्पणभूषण,-नेपथ्यव्यग्रपाणयः । काश्चन करायकेशाः, काश्चित्कज्जलभृत्कराः ॥ 555 ॥ रङ्गिता घ्रयः काश्चि,-दई भुक्ता हि काश्चन । स्वपुत्रान् स्वपतीन् दुग्धं, त्यक्त्वा धावन्ति काश्चन ॥ 556 ॥ ततः पत्या समं सौख्यं, भुनक्ति विषयात्मकम् । गीताशास्त्रकलाविद्या,-विनोदैर्वचनातिगैः ॥ 557 ॥ अन्यदा विजयपुरा,--सन्ने shriipaarvmndire| श्रीसिंहः कारयामास, विशिष्टाष्टाहिकोत्सवम् ॥ 558 / / ॥ 55 // For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् कर्पूरपूरैमृगनाभिमिश्रः, कृष्णागुरूत्कृष्ट--तुरुष्कधूपैः । मन्दारपुष्पप्रकरैः सुगन्धै;-री चकाराभयदप्रभूणाम् ॥ 556 ॥ तद्भक्तिभङ्गी सन्तुष्टः, प्रत्यक्षीभूय यक्षराट् । आरव्यातिस्वपितू राज्य,--मङ्गीकुरु महाबल! ॥ 560 ॥ मयि गोप्तरि सत्यन्यः, को राज्यमधितिष्ठति । विजयसेनभूपस्य, गरीयो विक्रमावधेः । / 561 ॥ तद्वाचाऽनन्तरं सिंहो, नत्वा पार्श्वपदाम्बुजम् । संप्राप्तो विजयपुरं, सबलः स दलान्वितः ॥ 562 ॥ सन्मुखागमनासक्तः, puriisho'lppricchdH| कोट्टद्वारं संनिरुध्य, तस्थौ सिंहोऽपि तत्र हि ॥ 563 ॥ कृतान्नतृणकाष्ठाम्भो,--निरोधो रोधदुर्धरः । सिंहः सिंह इवाजेय,-विक्रमोऽभून्महीप्रभोः ॥ 564 ॥ ढोकेषु जायमानेषु, वासरं वासरं प्रति । यन्त्रवाहनटिंकुल्या,--गोलकोत्क्षेपणेषु च ॥ 565 ॥ पतितेषु च कोट्ट षु, चीयमानासु खण्डिषु । मुश्चत्सु बाणपुजेषु, वाहयत्सुहवायकाः ॥ 566 ॥ एवं वीरेषु कुर्वत्सु, मासैको व्यतिचक्रमे । न पुनर्वैरिणां नाशो, नो त्रासश्च मनागपि ॥ 567 ॥ सांनिध्यकारियक्षेण, शत्रुसेनासु दर्शितम् । शूच्यभेद्यं नभोलम्बि,--ध्वान्तमजनसंनिभम् ॥ 568 ॥ तदवेक्ष्य क्षमानाथः, प्रत्यर्थी स्प्रिच्छ्द्ः। भीतो गद्गदवाक् कम्प,--देहो नंष्ट्वा गतः kvacit ॥ 566 / / MARRRRRRRRRRRRH // 56 // For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit shriirnnsiNh| - चरित्रम् शीघ्रं प्रविष्टः कोट्ट पु, तुष्टोऽथ रणसिंहराट् । दानवानां जयं कृत्वा, सुत्रामेव स्वराविशत् ॥ 570 / / सामन्तमण्डलाधीशै,--विजयसेनस्य भूपतेः । paTTa'bhiSiktaH श्रीपाण्डोः, पट्ट यद्वद् युधिष्ठिरः । / 571 ॥ आज्ञासारोग्रतेजरको, न्यायवल्ल्येकमण्डपः । आवार्द्धि वर्त्तयामास, शासनं दुष्टशासनम् ॥ 572 / / दुर्जनजनसंसर्ग, त्यजतितरां सज्जनस्य संसर्गम् । कुरुते करुणासागर,--सप्तव्यसनोज्झितः सिंहः ॥ 573 ॥ पूजां श्रीयक्षराजस्य, यात्रां च महिमां तथा । प्रकटीचकार लोकेषु, कृतज्ञः श्रीनरेश्वरः ॥ 574 / / अष्टाहिता अष्टदिनादि यावद्, अष्टाहिकाः पार्श्वजिनालये स्ः। प्रावर्तयत्पुण्यतरोः प्रसून,--मेतन्मयाऽऽप्त फलमव्ययाग्यम् ॥ 575 ॥ अथैकदा पुरासन्न,-ग्रामादर्जुननामकः । कौटुम्बिकः समागच्छन्, क्षुधोदन्या प्रपीडितः ॥ 576 / / पुष्पितं फलितंरुच्छं ( वृक्षं ), वीक्ष्य हृष्टोऽभवत्पथि । गवेषितोऽपि तत्स्वामी, नो दृष्टो निकटे क्वचित् । / 577 ॥ ततो द्विगुणितं मूल्यं, मुक्त्वा तत्रैव तेन हि । स्वक्रोटे चिर्भर्ट क्षिप्त', दर्शनाक्षुत्प्रणोदकम् । / 578 ॥ भक्षयिष्ये पुरं गत्वा, विचिन्त्येदं ततोऽचलत् । तावच्छृष्ठीशपुत्रस्य, चिच्छेदे केनचिच्छिरः ॥ 576 ॥ ॥ 57 // For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् निन्ये तत्रान्यतः शेष, संवरं तत्र संस्थितम् । ददृशे परितः पौर,-हाहारावोऽभवन्महान् ॥ 580 ॥ उत्क्षिप्ततीक्ष्ण खगौघः, पुराध्यक्षैर्द धाविरे । अर्जुनस्तत्र-तत्पश्यन् , दुर्जनैरिव तैधृत्ः॥ 581 ॥ प्रोक्तं किमस्ति त्वत्क्रोडे, इत्युवाच सचिर्भटम् । किमेतारौ घिरीधारा, यावदेवमितस्ततः । / 582 ॥ प्रलोकयन्ति ते तावद्, दृष्टं तत्सुतमस्तकम् । ततो बद्ध वार्जुनो नीतो,'मात्यान्ते यमसंनिभे ॥ 583 ॥ तैरूचे किमरे दुष्ट !, रे पापिष्ठशिरोमणे ! / बालोनिरपराधोऽयं, प्रापितो हीदृशीं दशम् । / 584 ॥ अर्जुनः प्राह भो मन्त्रिन् !, न जानेऽहं किमप्यहो ! / घटते च पुना राज्ञा, पृष्टेऽपि तदुवाच सः ॥ 585 ॥ राजाघटने घटते रे रे !, किं जल्पसि पुनः पुनः । व्यक्तं प्रश्नोत्तरं किं नो, वक्ति रे पारमार्थिकम् ॥ 586 / / अर्जुनो वक्ति भो राज,-नीदृशीं विदशां गते । सत्यभाषिणि लोकेऽपि, भवेत्कः प्रत्ययस्तव ॥ 587 ॥ जनाननात्ततस्तस्य, ज्ञात्वाशीलंच भूभुजा । मुक्तः सम्प्रति यद्भाव्यं, न जाने कर्मणः फलम् । / 588 / / ततस्त्वारक्षमुख्येन, लपितं दुष्ट! धृष्ट! रे 1 / पाणिसंस्थितसद्यस्क,--कर्तितोत्तमविग्रहः ॥ 586 ॥ ॥ 58 // For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् मूढ! जल्पसि किं चैव,--मनृतं मृत्युदायकम् । लोकद्वयविरुद्ध च, दुर्गत्यध्वनि दीपकम् ॥ 560 ॥ राज्ञाऽऽदिष्टस्तलारोऽथ, वध्यभूमौ तमर्जुनम् । सर्वाङ्गकृतवध्याभ, शूलोपान्तं निनाय तम् । / 561 ॥ हूतावता तत्र कोऽप्येको, विकरालोऽतिकालरुक । दारुणः पुरुषोऽकस्मा,-दुपतस्थे भयानकः ॥ 562 / / तेनोचे भोः पुरीरक्षायद्यनं मारयिष्यथ । सकलानपि रे युष्मान्, मारयिष्याम्यहं तदा ॥ 563 ॥ उक्तिप्रत्युक्तितस्तेषां, संजातः stysnggrH। ekenaiva जिताः सर्वे, विष्णुनेव सुरारयः ॥ 564 ॥ ततः प्रणश्य भूपाला,-राज्ञः shrnnmaagtaaH। सिंहेशं कथयामासु,--/तवृत्तान्तमादितः ॥ 565 ॥ श्रुत्वा क्रोधारुणो राजा, भृकुटी भीषणाननः । सर्वां युद्धादिसामग्री, विधाय निरगात्पुरात् ॥ 566 ॥ ततः सर्वाभिसारेण, युध्यमानस्य भूपतेः । तेन सार्द्ध मगात्कालो, भूयिष्ठः शिष्टनीतितः ॥ 567 ॥ कुन्तासिबाणनाराच,-चक्रकोदण्डतोमराः । सल्लक्ष्या अपि निर्लक्ष्याः, संजजस्तं प्रति प्रभोः ! ॥ 568 ॥ ततः श्रीरणसिंहेन, ज्ञातं नैष पुमानहो ! / देवो वा दानवो वाऽपि, यक्षो वा राक्षसोऽथवा ॥ 566 ॥ गन्धाढ्यधूपहस्तेन, भूपेनाभाणि सुन्दर ! / अज्ञातपरमार्थस्य, दोषो, मे नात्र kazcana ॥ 600 / // 56 // For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् यः कश्चिदस्ति भो ह्यत्र, प्रत्यक्षीभूय तच्चतः । कथ्यतां निजमाह्वानं, सन्देहध्वान्तभास्करम् ॥ 601 ॥ नम्रागीभूय तेनोचे, शृण तावन्नरोत्तम ! / स्वविक्रमेण विश्वेऽस्मि,- न्नजेयोऽहं पुन्ह्रेः॥ 602 ॥ नाम्नाऽहं दुष्पमाकालः, कलिं प्राहुर्जना मम । साम्राज्यं भारते क्षेत्र, एकच्छत्रं च सम्प्रति ॥ 603 ॥ प्रागासोच्छ्री महावीरो, महावीरो मम द्विषन् । पक्षरेकोननवत्या, सिद्धि प्राप्तस्य तस्य हि ॥ 604 ॥ साम्प्रतं जयति राज्यमजय्यं, मामकीनमिह भारतवर्षे । zikSatI'skhalitatejasA मया, कर्षको ह्ययमतीवनीतिमान् ॥ 605 ॥ मदाज्ञालङ्घनोन्मत्त,-श्चिर्भटं यत्तदाऽग्रहीत् । विमच्य मूल्यशून्येऽस्मिन्, कच्छे द्विगुणितं तदा ॥ 606 ॥ मम त्वं पश्यतोहर्ता, प्रतिभासि यदीदृशम् । कृतवानित्युदित्वाऽथ, क्रोडे चिर्भटमीक्षितम् ॥ 607 ॥ यावत्पौरा राजलोकाः, पश्यन्तः सन्ति ताव्ता। उत्थाय श्रेष्ठिनः सोऽपि, प्रागात्सज्जशिरा गृहात् ॥ 608 ॥ वयस्यैः स्वजनैः पउई,-राश्चर्य वीक्ष्य विस्मितः । हृष्ठेन भूभुजाऽप्येषः, स्वाङ्कमारोप्य स्ण्स्तुत्ः॥ 606 ॥ अर्जुनस्यापि भूपेन, सर्वालङ्कारदानतः । प्रसादो विहितो न्याय,--सारेण प्राप्तकीर्तिना ॥ 610 ॥ SWAM // 60 // For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् विश्वाध्यक्षमथोवाच, कलिकालनराधिपः । ऊर्वीकृत्य स्वदोर्दण्डं, स्वौजः स्फूर्तिपराक्रमान् ॥ 611 ॥ तद्यथा-(हरिणीप्लुतं छन्दः) अनृतपटुता चौर्य, चित्तं सतामपमानता, मतिरविनको धर्म, शाठ्य गुरुष्वपि वञ्चना । ललितमधुरा वाक् प्रत्यक्षं परोक्षविघातिनी, कलियुगमहाराजस्यैताः स्फुरन्ति विभूतयः ॥ 642 ॥ शाकिनीमन्त्रतुल्योऽसौ, व्यवहारः कलौ युगे। तरन्त्यसाधवो यत्र, निमज्जन्ति च साधवः ॥ 613 ॥ ये कुर्वन्ति जनाः प्रियाणि सततं सर्वस्य हेतु विना, ते निष्कारणबान्धवा विरलतां जाताः कलौ साध्व्ः। क्षुद्रैः स्वार्थपरैरपेतसुकृतैर्मायाविभिनिष्ठुरैः, प्राण्युद्ध गविधातृभिः खलजनइआप्त जगत्सांप्रतम् ॥ 614 ॥ न देवे देवत्वं कपटपटवस्तापसजनाः, जनो मिथ्याभाषी विरलतर वृष्टिर्जलधरः । प्रसङ्गों नीचानामवनिपतयो दुष्टमतयः, जनाः शिष्टा नष्टा अहह ! कलिकालव्यतिकरः ॥ 615 ॥ ___ धर्मः पर्वगतस्तपः कपटितं सत्यं च दूरे गतं, पृथ्वी मन्दफला नृपाः सुकुटिला द्रव्याने व्यंसना । / For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् लोकः स्त्रीवशतः स्त्रियोऽतिचपला लोभैकसज्जा द्विजाः, ____साधुः सीदति दुर्जनः प्रभवति प्रायः प्रविष्टःकलिः ॥ 16 ॥ सर्वत्रोद्गतकन्दला वसुमती वृद्धिर्जडानां परा, जातं निःकमलं जगत्सुमलिनैर्लब्धा घनैरुन्नतिः । सर्पन्ति प्रतिमन्दिरं द्विरसनाः संत्यक्तमार्गो जनो,--वर्षाणां च कलेश्च संप्रति जयत्येकैवर राज्यस्थितिः ॥ 617 ॥ इत्यादि। एवं तावन्निजां स्फूर्ति, सौवराज्यस्थितिं तथा । प्रकाश्य रणसिंहस्य, भूपस्य पुरतः पुनः ॥ 618 ॥ स्तोकमात्राऽपि मे आज्ञा,--'तिक्रमो मा करिष्यसि । इत्युदित्वा छलित्वाश्थ, कलिभूपस्तिरोदधे ॥ 616 ॥ कलिनोक्तं वचश्चित्ते, धार-धारं धराधिपः । यथागतोजनों लोकाः, सर्वे स्वस्थानमाश्रिताः ॥ 620 ॥ न कोऽपि तल्लचयितु, क्षमापीठे क्षमोऽस्ति भोः ! / देवो विद्याधरो वापि, दानवो मानवोऽथवा ॥ 621 ॥ ततो भूवल्लभो नीती, विपरीतमना ह्यभूत् । राज्यं प्रपालयामास, पैत्र्यं पूर्ववदुत्कटम् ॥ 622 ॥ खलन्ति पिशुनास्तस्य, शासनं यमशासनम् । नीचानां दुर्वचोबाणा,--लगन्ति श्रवणे प्रभोः ! ॥ 623 ॥ For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org तदादि निखिलो लोको,--'ध्येतु N प्रववृते त्विदम् । कुम्भवत्सर्ववृत्तोऽपि, विदग्धो रागवानपि ॥ ग्रहीतु N शक्यते केन, पार्थिवः कर्णदुर्बलः ॥ 624 ॥ षट्पदः श्लोकः अविवेकिनि भूपाले, करोत्याशां समृद्धये । योजनानां शतं गन्तुं करोत्याशां समृद्धये ॥ 625 ॥ ततो राजसु पौरेषु, कलिराज विजृम्भितम् । दृष्ट्वा भूमीभुजश्चित्तं विरक्तमभवद् भवात् । / 626 / / ततश्च समयं ज्ञात्वा, समागाद् गोपमातुलः । श्रीमज्जिनदासगणि, --र्महामुनिशिरोमणिः । / 627 / / श्री विजयपुरोद्याने, स्थण्डिले स्थावरत्रसैः । जन्तुभिर्वर्जिते सोऽस्था, - - दनुज्ञाप्य स्थिराशयः । / 628 / / इतश्चोद्यानपालेन, विज्ञप्तो भूपतिस्तदा । देवाद्यजिनदासपिं, रुद्याने समवासरत् । / 626 ॥ प्रीतिं प्राप्तेन भूपेन, तस्मै दानमदायि च । विमुच्य राजचिह्नान्य, --लङ्कारांश्च धनानि च । / 630 ॥ ततश्च सपरीवारो, राजपौर जनोन्वितः । दशार्णभद्रवद्वीरं वन्दितु N तं धराधवः । / 631 ॥ प्रतस्थे परयाभक्तया --'द्वितीयगया पराऽऽभया । दानादिकं वितन्वानः, प्रापोद्यानं मनोरमम् । / 632 / / तं त्रिः प्रदक्षिणीकृत्य, पञ्चाभिगमपूर्वकम् । निषसाद यथास्थानं, नृपस्तद्वक्त्रदत्तदृक् । / 633 / / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 63 // Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् राजरङ्क समोरस्क,--स्तृणस्त्रणसमानधोः । मुनिर्धर्माशिषाऽऽसंश्या,-'ऽरन्धवान् धर्मदेशनाम् ॥ 634 ॥ तथाहिअस्मिन्नसारे संसारे, भविनां भ्रमतां मिथः । युग्मजानामपि प्रायः, सुखदुःखोदयः पृथक् ॥ 635 ॥ सुखसाधनं हि सुकृतं, दुष्कृतं दुःखसाधनम् । विभाव्येदं सुखाकाङ्क्षी, प्राणी धर्म समाचरेत् । / 636 ॥ समये समये प्राणी, भावेन येन येन हि । प्रवेशं कुरुते तेन, तेन बन्धः शुभाशुभः ॥ 637 ॥ आश्रवद्वाररोधेन, शुभं कर्मार्जग्रेज्जनः । अशुभं वैपरीत्येन, इति प्रोक्तं जिनागमे ॥ 638 ॥ प्राणिहिंसा--मृषावादा,--'दत्वा'-ब्रह्म-परिग्रहाः । पञ्चैते आश्रवा ज्ञेयाः, स्थगितच्याः प्रबन्धतः ॥ 636 ॥ प्रवाहैः पूर्यते जीव,-सरसी पापवारिभिः । स्थगितेष्वेतेषु तदा--नागमः प्राकनक्षयः ॥ 640 ॥ वत्स ! एषोऽस्त्यभिप्राय, स्तव चेतसि वर्तते । आश्रवद्धाररोधेन, पापं पुण्यं विपर्ययात् ॥ 641 ॥ तद्द कलिपिशाचेन, छलितष्ठगितोऽथवा । किं वा दुर्मित्रसंसर्या, मन्ये चित्तं चलाचलम् ॥ 6 2 ॥ श्वेतं वस्तु समं पीतं, विपर्यासेन पश्यति । यथा कनकबीजस्य, भक्षणान्मानत्रो भृशम् ॥ 643 ॥ ॥ 64 // For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् यद्वा तिमिरदोषेण, दुष्टश्चन्द्रमसो युगम् । दरिदर्टि तथा वत्स !, तवास्ते धीविपर्ययः ॥ 644 ॥ एवं कलिभूपभिया, स्वार्थ चेत्त्वं त्यजिष्यसि । तथापि स्यादर्घ मृत्यु, द्वयमप्यविवर्कितम् ॥ 645 ॥ क्रीडया क्रियमाणाऽपि, हिंसा दुर्गतिदायिनी । प्राणनाशकरं श्वेडं, यथात्तं खाद्यमिश्रितम् ॥ 646 ॥ इत्याधुपदेशसुधां, पायं-पायं श्रवःपुटैः । मिथ्याविषं तदा नेशे, रणसिंहमहीशितुः ॥ 647 ॥ विनाय धर्माभिमुखं, भूपति मुनिनोदितम् । पितुर्विजयसेनर्षे,-र्वचांसि शृणु तत्परः ॥ 648 ॥ कलिविवषिणा तेन, प्राप्तेन स्वगुणादथ । धर्मदासाभिधानेन, जगज्जनहितैषिणा ॥ 646 ॥ स्वर्ग यियासुना पुत्र,-प्रतिबोधनहेतुतः । चक्रेऽनागतमेव श्री,-उपदेशस्य मालिका ॥ 650 ॥ तद्वर्णिकामात्रं यथाभद्दो विणीयविणओ, पढमगणहरो समत्तसुयनाणी । जाणतोचि तमत्थं, विम्हिय हियो सुणै सव्वं ॥ 651 ॥ जं आमवेइ राया, पइयओ तं सिरेण इच्छंति । य गुरुजणमुहमणियं, कयंजलिउडेहिं सोयन्वं ॥ 652 ॥ जो कुमै अप्पमाणं, गुरुवयणं न लएइ उवेस्। सो परिहाइ परमवे, जहा महापीट पीढरिसी ॥ 653 ॥ For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् जो गिण्हइ गुरुवयणं, भन्नंतं भावओ विसुद्धमणो । ओसहमिव पिजंतं, तं तस्स सुहावहं होइ॥ 654 ॥ अभिगमणवंदणनमं,--सणेण पडिफुच्छणेण साहूणं । चिरसंचियंषि कम्मं, खणण विरलत्तणमुवेइ ॥ 655 ॥ भवसयसहस्सदुलहे, जाइजरामरणसागरुत्तारे । जिणवयणंमि गुणायर !, खणमवि मा काहिसि पमायं ॥ 656 ॥ विजया गणिनी राज्ञो, माता तत्राजगाम सा । समयज्ञायतो द्वधा, महासत्याः शिरोमणिः ॥ 657 ॥ आहोपदेशमालैषा, प्रस्ताव प्राप्य तं प्रति । अध्येतव्या त्वया वत्सा,-'ऽमूलात्स्वर्गशिवई ये ॥ 658 ॥ ततः सिंहेन साऽधीता, jindaasmhrssitH| भाविभद्रवतां नृणां, दुष्करं किं नु धीमताम् ॥ 656 ॥ पौनःपुन्येन तस्याश्च, परावर्त्तनतस्ततः । नव्योपदेशपीयूष,--भावितात्मा नपोऽभवत् । / 660 ॥ ततः कमलवत्यङ्ग,-जन्मानं shubhvaasre। राज्येऽभिषिच्य समये, विहायाहिमिव श्रियम् ॥ 661 ॥ श्रीमुनिचन्द्रसूरीणां, पार्वे जग्राह संयमम् । प्रपाल्य निरतीचारं, प्रक्षाल्य निजकश्मलम् ॥ 662 ॥ आराधनां समाराध्य, ध्यानमौनसमन्वितः । स्वर्गलोकेषु देवत्वं, संप्राप्य क्रमतः शिवम् ॥ 663 / / देवीकमलवत्यङ्ग,-प्रसूतेना प्यपाठि सा। तदुक्तार्थसुधासेक,-संग्रीयन्नन्तरात्मना ॥ 664 ॥ For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीरणसिंह चरित्रम् ततः परं चतुर्वर्ण,-- सङ्घनानघचेतसा । पापठ्यमाना सद्बुद्ध या प्राप्तेयं तमनेहसम् ॥ 665 ॥ यावच्चन्द्रदिवानाथौ, दीव्यन्तौ दिवि तिष्ठतः । यावन्मेरुस्तावदेषा, जयताज्जगतीतले ॥ 666 ॥ / अथ प्रशस्तिः । तीर्थे श्रीवर्द्धमानस्य, सुधर्मा गणयोऽभवत् । तदन्वये वनकायो, वज्रस्वाम्यभवग्दुरुः । / 66 / / चान्द्रे कुले तच्छाखाया, सूरिरुद्योतनाभिधः । तत्पट्टे श्रीवर्द्ध मानो, वर्द्ध maanmuniishvrH॥ 668 / खरतरेति संप्राप्त,-विरुदो नृपपर्षदि । श्रीजिनेश्वर सूरीन्द्रो,-'भयदेव गुरुस्त्त्ः॥666 / / बोधिताचण्डचामुण्डः, सुरिः श्रीजिनवल्लभः । नताखिलामर्त्यमर्त्यः, श्रीजिनदत्त सूरिराट् ॥ 670 ॥ भालस्थलोद्यन्नमणिः, श्रीजिनचन्द्रसूरिराट् । षट्त्रिंशद्वादजेताऽभू,-ज्जिनपत्तियतीश्वरः ॥ 671 ॥ तद्वशे विश्वविख्यातः, सार्व्सिद्धान्त्पार्ग्ः। संख्यातीतगुणप्रामः, गौतमप्रतिमः प्रभुः ॥ 672 ॥ आदेयवचनो भूभृद्वन्द्यः सूरिशिरोमणिः । श्रीजिनभद्रसूरीन्द्रो-'भवद् भद्रकरः सताम् ॥ 673 ॥ तत्पट्टोदयशैले, दिनेशलीलाधरो यको जज्ञ । स श्रीजिनचन्द्रगुरुः, सतां तमःस्तोमहरण प्र्ः॥ 674 / / / / 67 // For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra श्री रणसिंह www.kobatirth.org तत्पट्टोद्योतकरः, खरतरगणनायकोऽधुना विजयी । श्रीजिनसमुद्रसूरिः, समुद्रवद् रत्नराशिनिधिः ॥ 675 ॥ ग्यास दीन सुरत्राण, गोष्ट्या प्तजैत्रपत्रकाः । शिष्याः श्रीजिनभद्राणां सिद्धान्तरुचिवाचकाः ॥ 676 ॥ तदन्तेवासिलेशेन, रणसिंहकथाप्रथा । गणिनामुनिसोमेन, चिरन्तनकथानुगा ॥ 677 ॥ वाचनाचार्यचर्यस्य, हेमध्वजमणेर्गुरोः । अभ्यर्थनाविशेषेण, चक्रेमुक्तिनिबन्धना ॥ 678 ॥ मतिमान्यादिहासत्यं, लक्षणाच्छन्दसोऽतिगम् । सद्भिः शोध्यं बुद्धिमद्भि - स्तत्कृत्वा मय्यनुग्रहम् ॥ 676 ॥ सितपत्रस्थलदुर्गे, श्रीवीरस्वामिनः प्रसादेन । तोला का विशाला, स्थितेन चैषा समर्थितराम् ॥ 680 ॥ ॥ इति श्रीरणसिंहचरितं समाप्तम् ॥ संवत् 1540 वर्षे श्रीवैशाखसुदि अक्षिवतृतीया दिने श्रीरंग सिंहका वृता वान्मुनिसोमगणिनेति वाच्यमाना चिरं जयतात् ॥ शुभं भवतु लेखक - पाठक- व्याख्यातृणां श्रोतॄणां ceti । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir caritram // 68 // Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पताश्रीजिनदत्तमरि, ज्ञानभण्डार Thi0 गोपीपुरा, सीतलवार्3I उपासरा mu0 सुरत (गुजरात) मुद्रकरुलियाराम गुप्त दि बङ्गाल प्रिंटिंग वर्क्स 21, सिनागग स्ट्रीट, क्ल्क्त्ता। पताबा. हीरालालजी खारड डायमण्ड हाउस 13, विवेकानन्द रोड, klkttaa। For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir iti zrIraNasiha caritra samAptam / For Private and Personal Use Only