________________
Shri Mahavir Jain Aradhana Kendra
श्री रणसिंह
MEEEEME
www.kobatirth.org
रौद्रमार्त्तस्वरं श्रुत्वा, रणसिंहः समागमत् । मा साहसेति जल्पन् स, तस्याः पाशकमच्छिदत् ॥ २८६ ॥ मूर्छया मूर्छिताङ्गां तां, निमीलितविलोचनाम् । ईषच्छ्वसन्तीं संवीक्ष्या, --ऽकार्षीच्छीतोपचारकम् ।। २८७ ।। तालवृन्ताञ्चलैर्वातं, सुधादेशीयजीवनैः । गोशीर्ष चन्दनोन्मिश्र, -- रभिषिच्य पुनः पुनः ॥ २८८ ॥ ततः सञ्जातचैतन्यां, तां कुमारः स पृष्टवान् । काऽसि त्वं सुभगे ! भद्रे १, प्रारब्धं किमु साहसम् ॥ २८६ ॥ तदा सुमित्र मित्रच प्रावादीद्वदतां वरः । स्वामिन्नद्यापि नाज्ञायि, केयं नाम्ना विशेषतः ॥ २६० ॥ सुमङ्गलाऽवदद्द व १, गद्गदाक्षरपूर्वकम् । किं कुमार १ शुभाकार १, विसस्मार तवापि भोः १ ॥ २६१ ॥ मात्रा श्रीकमलिन्येयं, प्रत्ता श्री भीमराजकुमरस्य । कमलवती लग्नदिनं, मत्त्वा विचिचेष्ट शिष्ठेति ॥ २६२ ॥ ततश्चामृतसारिण्या, कृपामन्थरया दृशा । प्रालुलोके कुमारेण, सा कनी कनकत्विषा ।। २६३ ॥ किञ्चिद्विचिन्त्य चित्तेऽथ, सुमित्रः कुमरं प्रति । प्रावादीद् वचनं तथ्यं द्वयोरानन्ददायकम् ॥ २९४ ॥ स्वार्थोद्यतेन मूढेन, किं विलम्बो विधीयते । क्षुत्पीडितेन संप्राप्त, परमान्नं हि हीयते १ ।। २६५ ।। ततः सञ्जातचैतन्या, सिंहं प्रेक्ष्य कुमारिका । त्रपावनतवक्त्रान्जा, मञ्जन्ती प्रीतिसागरे ।। २९६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रम्
॥ २६ ॥