________________
Shri Mahavir Jain Aradhana Kendra
श्री रणसिंह
www.kobatirth.org
ततश्च विजयादेव्या, सा विश्वास - विघातिनी । संमानिता धनै रत्नैः कनकैः सूतकारिणी ॥ १८ ॥ तथापि तुच्छचित्तत्वा-दथवा स्त्रीस्वभावतः । क्लेसे च तया-ही एवं गूढं स्त्रीचरितं यतः ॥ १६ ॥ “रविचरियं गहचरियं, ताराचरियं च राहुचरियं च । जाणंति बुद्धिमंता, इत्थीचरियं न जाणंति ।। २० ।।” इतश्च विजयपुरा, - सन्ने सुग्रामनामनि । यत्र वास्तव्यलोकोऽस्ति, विभृत्या निर्जितालकः ॥ २१ ॥ स्वाज्यप्राज्यदधिक्षीर, – स्वस्वक्षेत्रोत्थधान्यकैः । यो न्यत्करोति सद्रङ्गः-वासिलोक कदम्बकान् ॥ २२ ॥ युग्मम् ॥ तृणार्थमन्यदा गच्छन्, करुणासान्द्रमानसः । तत् ग्रामवासिकौटुम्बी, सुन्दरः सुन्दरा - कृतिः ।। २३ ।। रसन्तं विरसं बालं, तृणवल्लितलस्थितम् । सुन्दरं सुभगाकार, दीप्तिमन्तं ददर्श सः ॥ २४ ॥ यथा महानिधिं निःस्वः, संवीक्ष्य करसंपुटे । हृष्ट तुष्टश्च जग्राह तद्वदेनं स्तनन्धयम् ।। २५ ।।
यत उक्तम्
अघटित-घटितानि घटयति, सुघटित-घटितानि जर्जरी कुरुते ।
विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥ २६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरित्रम्
॥ ३ ॥