________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
श्रीरणसिंह।
- चरित्रम्
शीघ्रं प्रविष्टः कोट्ट पु, तुष्टोऽथ रणसिंहराट् । दानवानां जयं कृत्वा, सुत्रामेव स्वराविशत् ॥ ५७० ।। सामन्तमण्डलाधीशै,--विजयसेनस्य भूपतेः । पट्टऽभिषिक्तः श्रीपाण्डोः, पट्ट यद्वद् युधिष्ठिरः ।। ५७१ ॥ आज्ञासारोग्रतेजरको, न्यायवल्ल्येकमण्डपः । आवार्द्धि वर्त्तयामास, शासनं दुष्टशासनम् ॥ ५७२ ।। दुर्जनजनसंसर्ग, त्यजतितरां सज्जनस्य संसर्गम् । कुरुते करुणासागर,--सप्तव्यसनोज्झितः सिंहः ॥ ५७३ ॥ पूजां श्रीयक्षराजस्य, यात्रां च महिमां तथा । प्रकटीचकार लोकेषु, कृतज्ञः श्रीनरेश्वरः ॥ ५७४ ।। अष्टाहिता अष्टदिनादि यावद्, अष्टाहिकाः पार्श्वजिनालये सः।
प्रावर्तयत्पुण्यतरोः प्रसून,--मेतन्मयाऽऽप्त फलमव्ययाग्यम् ॥ ५७५ ॥ अथैकदा पुरासन्न,-ग्रामादर्जुननामकः । कौटुम्बिकः समागच्छन्, क्षुधोदन्या प्रपीडितः ॥ ५७६ ।। पुष्पितं फलितंरुच्छं ( वृक्षं ), वीक्ष्य हृष्टोऽभवत्पथि । गवेषितोऽपि तत्स्वामी, नो दृष्टो निकटे क्वचित् ।। ५७७ ॥ ततो द्विगुणितं मूल्यं, मुक्त्वा तत्रैव तेन हि । स्वक्रोटे चिर्भर्ट क्षिप्त', दर्शनाक्षुत्प्रणोदकम् ।। ५७८ ॥ भक्षयिष्ये पुरं गत्वा, विचिन्त्येदं ततोऽचलत् । तावच्छृष्ठीशपुत्रस्य, चिच्छेदे केनचिच्छिरः ॥ ५७६ ॥
॥५७॥
For Private and Personal Use Only