Book Title: Prashnabhushanabhidhoya Granth
Author(s): Jivnath Sharma, Shashipal Sharma
Publisher: Braj B Das and Co
Catalog link: https://jainqq.org/explore/034585/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्रीः ॥ प्रश्नभूषणाभिधो ऽयं ग्रन्थः श्रीजीवनाथशर्मणा विरचितः श्री काशिकराजकीयपाठशालायां ज्योतिःशाच प्रधानाध्यापकमहामहोपाध्यायपडितवर सुधाकर द्विवेदिभिध्ये श्रीशशिपालशया सम्यक् परिशोधितः । BENARES: PRINTED AND PUBLISHED BY MESSRS. BRAJ B. DAS & Co. AT THE BENARES PRINTING PRESS 1893. Registered According to Act XXV; of 1887, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ सूचीपत्रम् । मङ्गलाचरणम् भावानां प्रयोजनम् ... कपटप्रशलक्षणम् मौष्टिकादिप्रश्नः पथिकागमनानागमनप्रशः नौकागमनप्रश्नः शत्रुगमनागमननिवृत्तिप्रश्नः विवाहपशः स्त्रीप्रश्नः गर्भप्रश्नः प्रसवकालप्रश्नः रोगीमरणजीवनप्रश्नः मष्टद्रव्यप्रश्नः वादप्रितिवादिनोर्जयविजयप्रश्नः दिनचर्या प्रश्नः प्रकारान्तरम् क्रयविक्रयप्रश्नः ट्रेष्काणप्रत्रः प्रश्नोपयोगिवस्तनि वराहमिहिरीतोष्टकालसाधनस्य श्लोकस्तव्याख्या तदुदाहरणञ्च ... कस्यचित्पद्यम् लग्नानयनोदाहरणम् ... ... दशमलग्नसाधनम् ... ... अपरामाविष्टकालज्ञानाथं kasyacitpa gham ... ::::::::::::::::::::: ::::::::::::::::::::::::: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ prshnbhuussnnm| * थीगणेशाय नमः ॥ जगत्पमं भानावुदयमुपयात चितितले श्रिया साकं मीत्या विकसति समन्तादर(1)मिदम् प्रवर्त्तन्ते यजा दिवि दिविषदो यान्ति परमं विनोदत्वं यस्मिन्म दिशतु पटुत्वं दिनमणिः ॥ 1 ॥ निबन्ध प्रश्नतन्त्राणामधिगम्य पितुर्मुहुः । दैवज्ञानां विनोदाय क्रियते प्रश्नभषणम् ॥ 2 ॥ विविधगणितविद्यातत्वनैपुण्ययुक्तो बहुविधविषयानां चातुरीणां धुरीण (2) / गुरुचरणसरोजध्यानयोगानरत्तो भवति यदि तदा 'सौ प्रश्न विद्याप्रवीणः ॥ 3 ॥ शान्तो विवेकी शुद्वात्मा हिरण्यमणिसत्फलैः । दैवज्ञ प्रेमभावेन सम्पूज्यार्थं निवेदयेत् ॥ 4 तनुकोशसहोदरबन्धुसुता रिपुकामविनाशशुभा विबुधैः । पिटभं तत प्राप्तिरपाय इमे (1) अरं शीघूम् । (2) धुरीणो धुरन्धरः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ prshnbhuussnnm| क्रमतः कथिता मिहिरप्रमुखैः ॥ 5 ॥ मङ्गलशुक्रबुधा विधुभानू सौम्यकवी कुजटेवगुरू च ॥ भानुजमन्दपुरन्दरवन्द्या(1) मेषभतः क्रमतः पतयस्ते ॥ 6 ॥ खरूपलक्षणं चापि वर्णभेदं सुखासुखम् । प्रश्नकर्वयोमानं लनात्मवं विचिन्तयेत् ॥ 7 ॥ रत्नकाञ्चनमक्ताना लाभान्नाभा विचाणाः ॥ धानां च धनस्थानाच्चिन्तयेत्त्रयविक्रया ॥ 8 ॥ पराक्रमं सहोत्यानां सुखं माइमकर्मणाम् ॥ दासानां च भगिन्यादेस्तुतीयात्परिचिन्तयेत् ॥ 8 ॥ मित्रालयग्रामन्नाभो वाहनानां सुखं सुखात् ॥ मातापित्रोः सुखं क्षेत्रवाटिकादिमुखं तथा ॥ 10 ॥ गांपत्यनयानां वै मन्त्रसन्धानयो(2)स्तथा ॥ बुद्विप्रबन्ध गास्त्राणां विचारः पञ्चमानयात् ॥ 11 ॥ मातुलानां रिपूर्णा च महिष्याः क्रूरकर्मणाम् ॥ रोगातकवणादीनां विचारो रिपुभावतः ॥ 12 ॥ परैः समं विवादं च वाणिज्यं व्यसनं तथा ॥ गमागमा कन्नत्रं च चिन्तयेत्सप्तमान्नुयात् ॥ 13 ॥ रिपसङ्ग्रामदुष्टानां मार्गस्यापि गदस्य च ॥ नद्युत्तारभयानां च क्षिप्रं क्षिट्रे विचिन्तयेत् ॥ 14 ॥ (1) पुरन्दरेवेन्द्य इति पुरन्दरवन्द्या गुरुः । (1) सम्बानं मद्यसन्धानमिति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ प्रत्रभूषणम् । वापीकूपतर्3आगाना निर्माणं त्तेव्नाऽऽल्य्म्। . यात्रादोशाऽध्वकर्माणि चिन्तये नवमालयात् ॥ 15 ॥ पितः मुखं तथा राज्यं व्यापार राजकर्म च ॥ पुण्यं मुद्रामुखं सर्वं चिन्तयेद्दशमानयात् ॥ 13 ॥ कन्याकाञ्चनसस्याना वाहनानां च लामतः ॥ विद्याव्यापार वित्तानां कर्त्तव्या. चिन्तना बुधैः ॥ 17 ॥ विवाहत्यागभोगाना दानादिकषिकर्मणाम् ॥ व्ययं व्यये निरोधं च रिपणा प्रविलोकयेत् ॥ 18 ॥ भावो हि यः स्वपतिना शुभखेचरेण दृष्टो युतो भवति वा परिवईते ऽसौ ॥ नष्टेन्दमङ्गनपतङ्गपतङ्गपत्रशिं प्रयाति किल मिश्रखगैर्विमिश्रम् ॥ 18 ॥ इति प्रश्नभूषणे प्रथमोऽध्यायः । तुङ्गमित्रादिकं ज्ञात्वा ग्रहाणां शयनाटिकम् बलाबल्ले खभावं च प्रश्नकाले फन्न वदेत् ॥ 20 ॥ __ अथ कपटप्रश्नलक्षणम । प्रश्ननग्रोपगो चन्द्रमन्दा यदा वामरे शो घटे रश्मिहीनो बुधः । पृच्छकस्वागतो दुष्टभावादसौ प्रश्नमित्थं विचिन्त्यात्र धीरो वदेत् ॥ 21 ॥ प्रश्नच नाधिपो लगगेई यदा कार्यनाथो ऽपि कार्यालयं पश्यति । कार्यमप्राधिपः कार्यपोङ्गादा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ प्रश्नभूषणम् । सर्वथा कार्य सिद्धिनानां वदेत् ॥ 22 ॥ चेन्मियो वीक्षणं लग्नकार्येशयोरात्मभावस्थयोः कार्यसिद्विस्तदा ॥ पूर्णबिम्बेन चन्द्रेण दृष्टाविमौ सत्वरं कार्यसिद्धिः प्रयासं विना ॥ 23 ॥ शुभवर्गगते लग्ने शुभे नरभो (1) दये ॥shiighrN तात्ययेनैव मिश्र कार्यं विलम्बः ॥ 24 ॥ इति सर्वप्रश्नयोगाः ॥ अर् मौष्टिकादिनः ॥ वभिगः खेचरः खांशमने यदा धातुचिन्ता त्रिकोणेऽथवा 'ऽलोकयेत् ॥ अन्यभागस्थितो जीवचिन्ता तढा मूल चिन्ता 'न्यभागं परांशोपगः ॥ 25 ॥ मूलं धातुकभे विज्ञायैवं युग्मभे प्रश्नकाले ॥ धातुं मूलं जीवमित्यादि विद्यादोजे मुस्स्त्त्। हतं वा विशेषात् ॥ 26 ॥ श्रथ पथिकागमनागमनप्रश्नः ॥ प्रश्नतनोः सुखभे दशमे वा सौम्यखगो गमनं नहि गन्तुः ॥ (1) श्वमिथुनसिंह तुलाधनुकुंभा एवा एक नरराशयः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ प्रश्नभूषणम् । तत्र गता यदि पापनभोगा (1) आगमनं न वदन्ति महान्तः ॥ 27 ॥ चतुर्थतो वा दशमाद्दितोये ऽभ्येति खेचरः ॥ यावता तावता धीरः पथिकागमनंवदेत् ॥ 28 ॥ प्रश्नकाले यदा केन्द्र द्वितीये तारकापतिः ॥ आयाति पथिकस्तत्र विना सप्तमराशिगम् ॥ 28 ॥ सप्तमस्थो यदा चन्द्रः पथिकः पथि वर्त्तते ॥ मार्गाधिपो वा राज्यर्द्वात्परतो यदि संस्थितः ॥ 30 ॥ चराने चरभागे ऽपि चतुर्थे यदि चन्द्रमाः ॥ आयाति तत्चणादेव प्रवासी पत्रिका 'पिच ॥ 31 ॥ जीवो वा भार्गवो वाऽपि चन्द्रो वा सुखवेश्मनि ॥ पथिकं गुदमायान्तं जानीयात्प्रश्नवित्तदा ॥ 32 ॥ गुरुशुको द्वितीये वा तृतीये प्रश्नखद्मतः ॥ तथा गृहागतं विद्यात्पथिकं नात्र शंसयः ॥ 33 ॥ शुक्रज्ञरविमन्दानामेको ऽपि चररशिगः ॥ प्रवासी शीघ्रमायाति न च वक्री यदा तदा ॥ 34 ॥ प्रश्नलग्नाच्च्युतिर्वाच्या वृद्धिस्तु सुखभावतः ॥ प्रवासो दशमस्थानान्निवृत्तिः सप्तमालयात् ॥ 35 ॥ सत्वरं चरनग्ने तु स्थिर लग्ने न संभवः ॥ द्विःखभावे विलम्बेन सदमद्ययोगतः ॥ 36 ॥ shshaangklgnp| षष्ठे सप्तमे वा युता यदि । " (1) पापनभोगा नभसी आकाशे गच्छन्ति इतेइ नभोगाः ग्रहा. पापायते नभोगाच iti । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ प्रश्नभूषणम् । अष्टमेशेन कुरुतो मरणं पथिकस्य व ॥ 37 ॥ पृष्ठोदये यदा भने सो म्यादृष्टे खम्लेषिते ॥ प्रवामो दुःखसन्तप्तः पापैर्वा केन्द्र गैरपि ॥ 38 ॥ सूर्येऽष्टमे कुजे वाऽपि पथि चइआरभयं वदेत् ॥ यावन्तो निधने खेटाश्चौरास्तसङ्ख्यकाः स्मृताः ॥ 38 ॥ सिंचे रविः शशी भइअउमो निधने शनिनेक्षितः ॥ शस्त्रकीपं वदेत्तच यदि लग्ने शुभो नहि ॥ 40 ॥ दशमे शुभ संयुक्ते नवमे वा विशेषतः ॥ अर्थपूर्णः समायाति पथिको नाच संशयः ॥ 41 ॥ प्रश्नकाने स्थिरे लग्ने स्यातां नैव गमागमौ ॥ न मृतं न च नष्टं हि न रोगो न पराजयः ॥ 42 ॥ तात्ययं चरे लग्ने द्विस्वभावे तु मिश्रता ॥ शुभदृष्ट्या शुभं ज्ञेयं चन्द्राद्वा व्यत्यये ऽन्यथा ॥ 43 ॥ लग्नाद्यत्प्रमिते खेटस्तेन द्वादश सङ्गणाः ॥ तैरेव दिवस ज्ञेयं तदागमनमादिभिः ॥ 44 ॥ अथ नौकागमनप्रश्नः । कल्याणसंयुता नौका न वा कल्याणसंयुता ॥ इति प्रश्नेऽष्टमस्थानं सर्वतः परिचिन्तयेत् ॥ 45 ॥ लग्नं लग्नेश्वरः पश्येदष्टमं निधनाधिपः ॥ न विनिता तदा नौका वर्त्तते कुशनात्मिका ॥ 46 ॥ लग्नपो वाऽष्टमेशश्च सप्तमे यदि वर्त्तते ॥ मदोत्यानं विजानीयादरिवन्दितं तदा ॥ 47 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ मभूषणम् । नग्ने ऽष्टमे चतुर्थे वा पापो रविकरे (1)'ङ्गपः ॥ नौकापतिस्तदा रागी मृतो वेति बुधो वदेत् ॥ 48 ॥ नग्नपो नेशते लग्नं नाष्टमं निधनाधिपः ॥ नद्या प्रवर्3इता नौका विज्ञेया गणकोत्तमैः ॥ 46 ॥ लग्नाष्टमपती नीचे गरुन्नवमगो यदि ॥ रिपु क्षेत्रे तदा लाभो न नौकाव्यवहारतः ॥ 50 ॥ नौकाप्रश्ने यदा जीवो निधने लग्ननायकः । लग्नं पश्यति चहाभो व्यवहारान्न संशयः ॥ 51 ॥ अष्टमे सशुभे शके सबने ननुपे ऽपि च ॥ चन्द्रे ऽपि तादृशे लग्नं सबन्नं भरिलाभकृत् ॥ 52 ॥ इति नौकाप्रश्नः ॥ अथ शत्रुगमनागमननितिप्रश्नः ॥ सुखानये ऽग्निकुंभमोनकर्कटा भवन्ति चेद्रियोः पराजयस्तदा पन्नायनं चतुष्पदैः ॥ सतारिभावगैः खन्नै निवर्तते ऽरिवाहिनी खलेश्चतुर्थभावगैः समेलयात्परं परः ॥ 53 / चरोदये शुभः प्राभं करोति यायिनामरं खलेरशोभनं तदा स्थिरे ऽपि वा सुशोभनम् ॥ निशापतिः स्थिरे चरे ननावरेन चागमस्तनागमो विपर्यये विपर्ययः पुरातनैः ॥ 54 ॥ विरात्मभावगे विधौ स्थिरोदये ऽरिवाहिनी खदूरमागता मती निवर्तते यदा तदा ॥ (1) भस्तं gate ॥ .. ... .. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ प्रभूषणम् । विदेहभे तनी शशी चरेऽपि सा निवर्तते विपर्यये ऽरिवाहिनो दिधापुरं समेति सा ॥ 55 ॥ शनीज्यदीक्षिते यदा स्थिरोदये न पृच्छतो गमागमा तदा वदेत्रिपञ्चषष्ठगाः खन्नाः । / भवन्ति शत्रुसङ्गमापवाहनोपगा यदा निवर्तनाय मूरिभिः पुरातनैरितीरितम् ॥ 56 ॥ चन्द्रादित्या चतुर्थ स्थौ नायाति रिप्वाहिनी। एकजगुरवो बन्धावरमायाति पृच्छतः ॥ 57 / / चनितो न रिपोंवा मन्दो वाऽपि स्थिरोदये ॥ चरोदये चेदादित्यो जोवो वा याति सत्वरम् ॥ 8 ॥ इति शत्रुगमनागमननिवृत्तिप्रश्नः । अथ विवाहप्रश्नः ॥ विमप्तमायपच्चमारिभावगो निशाकरो रविज्ञनीववीक्षितो विवाहकारको भवेत् ॥ त्रिकोणकेन्द्रगा गुरुज्ञशक्रशीतभानवो यदीह लग्नतो भवन्ति वा विवाहकारकाः ॥ 5 ॥ प्रश्नलग्नेशजायाधिपौ svaH'gAbuccabhAvasthitau चेन्मिथो वीक्स्सिती॥ लग्नपः सप्तमे सप्तमेशो यदा लग्नगः सत्वरं तदिवाई vadet ॥ 6 ॥ buni nin| atha striiprshnH|| Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ प्रश्रभूषणम् । लग्नजायाधिपइअउ खस्यइअउ यदि वा व्यत्ययेन तइअउ ॥ दिने दिने ऽधिका प्रीतिर्द्दम्पत्योर्जायते मिथः ॥ 61 ॥ नरो लग्नपतिः कामे जायाज्ञाप्रतिपालकः ॥ नारी जायाऽधिपे लग्ने पत्याज्ञाकारिणी भवेत् ॥ 62 ॥ लग्नजाय भयोर्हष्टिग्ने वा सप्तमे तयोः ॥ परस्परं तदा प्रीतिः पोयूषसदृशी भवेत् ॥ 63 ॥ प्रश्न लग्नपतिः खोच्चे गुणैरुच्चो भवेत्पतिः । जायास्वामी यदोच्चस्थो नारी खामिगुणाधिका ॥ 64 ॥ सप्तमे सुखभे क्रूरा भार्गवो यदि दुर्बलः ॥ न जीवति तदा नारी राहुर्वा कामिनीगृहे ॥ 65 ॥ चतुर्थ सप्तमं चैव पञ्चमं सौम्यवीचितम् ॥ विवाहिता घृता चापि द्वे भाय्यै भवतस्तदा ॥ 66 ॥ सप्तमे खलसंयुक्ते चतुर्थे शुभ संयुते ॥ म्रियते प्रथमा नारो धृता च परितिष्ठति ॥ 67 ॥ पापग्रहाः स्थिरे राशइअउ खपतेः पुत्रसंभवः ॥ शुभाशुभाः स्थिरे लग्ने मिश्रितः पुत्रसंभवः ॥ 68 ॥ कुजो मन्दः सुतस्थानं प्रपश्यति यदा तदा ॥ चन्द्रदृष्टिं विना तत्र जारजातः सुतो यतः ॥ 68 ॥ चन्द्रादित्यइअउ खला कान्तावङ्गं जीवो न पश्यति ॥ कलाहीनो यदा चन्द्रस्तदा गर्भः परोद्भवः ॥ 70 ॥ इति स्त्रीप्रश्नः ॥ अथ गर्भप्रत्रः ॥ गर्भस्य कुशलप्रश्ने पश्च मे पापखेचरः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ प्रश्नभूषणम् । स्वस्वामिदृष्टिरचिते तदा गर्भच्युतिर्भवेत् ॥ 71 ॥ पञ्चमे शुभसंयुक्त स्वामिना वा युतेक्षिते ॥ गर्भस्य कुशलं ज्ञेयं मा ( 1 ) सपे सबने बुधैः ॥ 72 ॥ इति गर्भप्रश्नः ॥ अथ प्रसवकालज्ञानम् ॥ स्लग्ने शभुक्तभोग्यांशैर्भुक्ता भोग्याः क्रमाद्बुधैः ॥ मासा निरूपिताश्वास्थ गर्भस्य कलया दिनम् ॥ 73 ॥ यतमे लग्गतः शुक्रः स्थाने तावन्त एव हि ॥ गर्भस्य मासा विज्ञेया गता भोग्याश्च सूरिभिः ॥ 74 ॥ ओज विषमांशे वा पुत्रजन्मकरः शनिः ॥ समशे समभे पुत्रीकारको नात्र संशयः ॥ 75 ॥ सूर्यः सोमो गुरुश्चैव विषमे पुत्रकारकः ॥ शुक्रमङ्गलचन्द्राणां यदि दृष्टिः सुते सुतः ॥ 76 ॥ शुक्रचन्द्रौ पञ्चमस्थइअउ कन्याजन्मकराविमै ॥ पश्यतस्तौ सुतस्थानं पुत्रदौ बलिनौ यदि ॥ 77 ॥ नीचास्तारिगतौ तौ चेत्सन्तानं न वदेदुधः ॥ लाभगौ बलिनावेतौ पुत्र्दे। प्रश्नलग्नतः ॥ 78 ॥ सन्तानभवनाधीशः प्रश्ननग्नाधिपस्तथा ॥ हावेव नरराशिस्थौ पुत्रः स्त्रीराशिगौ सुता ॥ 78 ॥ माना यदा nAr3I दक्षिणा पुत्रसंभवा ॥ , (1) सितकुजेम्यरवीन्दु सौरिचन्द्रात्मजास्तनुपचन्द्रदिवाकरा ऐते मासेश्वराः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ प्रश्नभूषणम् । वामनाडी तदा पुत्री वहमाना विशेषतः ॥ 80 ॥ लग्ने यदि सुताधीशः पञ्चमे सुतनायकः ॥ बलिना शशिना युक्तस्तदा पुत्रो न संशयः ॥ 81 ॥ पञ्चमे यदि पापानां संयोगो वा विलोकनम् ॥ तदोत्यातं विजानीयाद्गुरुदृष्टिं विना बुधः ॥ 82 ॥ प्रश्नकाले ऽङ्गपुत्रेशौ निजोच्च भवतो यदि ॥ तयोः परस्परं दृष्टिस्तदा पत्रं विनिर्दिशेत् ॥ 83 ॥ अस्तां पञ्चमाधीशे नीचे वा खन्नपीर्3इते ॥ पुत्रो न जायते तस्य भवत्यपि विनश्यति ॥ 84 ॥ पञ्चमेशो यदा युक्तो राहुणा वा कुजेन वा ॥ तदा सन्तानहानिः स्यादित्युक्तं पूर्वसूरिभिः ॥ 85 ॥ इति प्रसवकालज्ञानम् ॥ अथ रोगिणो मरणप्रत्रः ॥ प्रश्ननग्नोपगं पापभं रोगिणः पापयुक्तेशिनं चाष्टमर्त्तं यदा ॥ पापयोरन्तरे पापयुक्तोऽष्टमे चन्द्रमा मृत्यु योगो भवेत्सत्वरम् ॥ 86 ॥ प्रश्न नाणे पापखेटा व्यये नैधने चन्द्रमा वा नगे लग्नभे ॥ नैधने शत्रुभे सत्वरं रोगिणो मृत्यु योगस्तदा व्यत्यये व्यत्ययः ॥ 87 ॥ 'चन्द्रे लग्ने कलचे ऽर्के शीघ्र rogo vinazyati // Shree Sudharmaswami Gyanbhandar-Umara, Surat 11 www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ 12 smugh| kaupya भेषभे भौमे चन्द्रयते च नश्यति ॥ 8 ॥ प्रश्नलमाद्यदा सप्तमे साने रोगिणो भद्रमुक्तं न पापग्रहः ॥ मिश्रखेटविमिश्र फलं मरिभिस्तत्र लग्नेश्वरे पापयुक्त स्मृतिः ॥ 8 ॥ रक्तपित्तप्रकोपो दिनेशो ऽष्टमे भूसतो वा बुधः सन्निपातस्तदा । कुष्ठरोगो ऽटमे राहुयुक्तो रविः षष्ठगो वा महाकुष्टरोगप्रदः । / 80 ॥ अष्टमे राहुणा संयुतः सूर्यजो वातरोगेण पादादिकम्यस्तदा । सन्निपातः कविश्चन्द्रयुक्तोऽष्टमे वीर्यहीनः सपापो महारोगकृत् ॥ 11 ॥ लग्नपो दुर्बलो मृत्युनाथो बली शत्रभे नैधने शीतभानौ स्मृतिः ॥ लग्नपचोदितो मृत्युपो दुर्बलो लाभपो वीर्ययुक्तश्विरं जीवनम् ॥ 12 ॥ सुखागारं रोगी दशमभवनं tvauSadhagRI रुगस्तं वैद्यो ऽङ्गं सकलमिति विज्ञाय गणाकः ॥ बलाक्रान्तो वैद्योषधगृहपती प्रश्नसमये तदा भद्रं विद्यादिह हि तदभागेन कुशलम् ॥ 13 ॥ अष्टमे वा तनुस्थाने रादौ कत्या भवो गदः ॥ भतामयो वा मन्देन युते केतावपि dhruvam ॥ 84 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ प्रश्नभूषणम् । 13 इति रोगिणो मरणप्रश्नः । / _ अथ नष्टद्रव्यप्रश्नः । स्थिरताने तदंशे वा निजवर्गोत्तमे ऽपि वा ॥ निजेन चोरितं वित्तं यदा तत्रैव संस्थितम् ॥ 5 ॥ पूर्वे मध्ये ऽन्तिमे ऽङ्गस्य दृकाणे क्रमतो बुधैः । द्वारान्तिके तथा मध्ये गृहान्ते तदनं वदेत् ॥ 16 ॥ पर्णेन्दुरङ्गगो युक्तो दृष्टो वा शुभखेचरैः ॥ शीर्षादये वा नष्टाप्तिं कुरुते लाभगो ऽपि सत् ॥ 87 ॥ पूर्णबिम्बः शशी लग्नगो वीक्षितो देवपूज्येन प्राण वा पृच्छतः ॥ नष्टवित्तस्य लाभं च लाभालये सौम्यखेटो बनी सत्वरं यच्छति ॥ 8 ॥ वक्तव्या नष्टवित्ताशा केन्द्रोपगतखेचरैः । / अभावे प्रश्नलग्नादिच्युतांशैस्तु योजनम् ॥ 8 ॥ इति नष्टद्रव्यप्रश्नः ॥ अथ वादिप्रतिवादिनोर्जयाजयप्रश्नः वादिनी विजयप्राने लग्ने क्रूर तदा जयः ॥ यदि स्यात्मप्तमे क्रूरे विजयः प्रतिवादिनः ॥ 10 ॥ लग्ने च सप्तमे करावनयोलिनो जयः ॥ यदा द्वौ बलिनौ स्याता सन्धिर्वा विग्रहो महान् ॥ 101 ॥ अथ वा यत्र कुत्र स्थौ पापो पूर्णदृशा मिथः ॥ पश्यतो ऽस्त्र प्रहारण वादिनोमरणं भवेत् ॥ 10 ॥ शत्रोरुपद्रवे कष्टे विवाद vA rNnnaajire। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ smugh| .. lagne पापे जयो ऽवश्यं पापदृष्ट्या पराजयः ॥ 103 ॥ इति वादिप्रतिवादिनोजयाजयप्रश्नः ॥ अथ दिनचर्या प्रश्नः ॥ लग्नगो दिनचर्यायां सप्तमस्थो ऽपि चन्द्रमाः ॥ कुरुते शोभनं सर्वं विपरीतमतो ऽन्यथा ॥ 1 ॥ करोराहुः कुजो वा 'पि निजक्षेत्रे ऽटमे भवेत् ॥ चन्द्रो ऽपि यदि तत्रस्यः कुरुते शस्त्रजं भयम् ॥ 2 ॥ अथ प्रकारान्तरेण ॥ तिथ्यक्षवारयोगानां संख्या करणासंयता । नवाप्ता प्रश्नकाले ऽर्का दियं दिनदशा नणाम् ॥ 3 ॥ रविस्त शोकसन्तापाविन्दः दोमं धरासुतः ॥ अपमृत्यु बुधो बुद्धि जीवो लाभ कविः शुभम् ॥ 4 ॥ शनिः शत्रुभयं कटं राहु केतुश्च शोकताम् ॥ वितनोति नरादीनामित्याहुः पूर्वसूरयः ॥ 5 ॥ ___अथ क्रयविक्रय प्रश्नः ॥ प्रश्ननग्नपतिः क्रेता विक्रेता लाभपो यहः ॥ क्रयाद्यदि भवेल्लाभो गृह्णामोदमहन्तढा ॥ 6 ॥ इति प्रश्ने शुभं लग्नं प्रष्टुभिः क्रयाणकात् ॥ विक्रीणामीति संप्रग्नेन्नाभस्थानं विचारयेत् ॥ 7 ॥ शुभं स्वामियते लाभे विक्रयाल्लाभमादिशेत् ॥ लाभेशे शुभवर्गाढ्य मित्रक्षेत्राटिगे ऽपि च ॥ 8 ॥ समर्घ वा महर्घ स्यादिति प्रश्ने विशेषतः ॥ लग्नस्य सौम्यतां ज्ञात्वा फलं कुर्यादिचक्षणः ॥ 8 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ प्रभूषणम् । ग्रहो ऽसौ यावतो मासान्विधत्ते ऽङ्गस्य सौम्यताम् ॥ समय तावतो मासा नान्यथा व्यत्ययं वदेत् ॥ 10 ॥ विबले लग्नपे प्रश्ने वस्तुस्वामिबलेन तु ॥ विज्ञेयमत्र लग्नस्य बलन्तदनुसारतः ॥ 11 ॥ माषकोद्रवककना लवणस्य तिलस्य च ॥ ट्रव्याणां कृष्णवर्णानामधिपो रविजो भवेत् ॥ 12 ॥ यवगोधूमशालीनां सर्षपस्य च देवता ॥ खणेपोतधान्यानां गुरुरेव भवेदिह ॥ 13 ॥ भृगः स्यात्मर्वसस्यानां विदलानां बुधो भवेत् ॥ गन्धादीनां रसानां च स्नेहानामधिपो रविः ॥ 14 ॥ सर्वस्य कोषधान्यस्य प्रवान्नस्य च मङ्गलः ॥ रसानामधिपश्चन्द्रः सस्थानामधिपो गुरुः ॥ 15 ॥ भाधाता भार्गवो नूनं विधाता सकलस्य च ॥ सबन्ने प्रश्नलग्ने तु समर्घ विबले न हि ॥ 16 ॥ लाभलाभांशी प्रश्न सबले चेन्महर्घता ॥ तावेव बन्धहीनो चेत्समधे जायते तदा ॥ 17 ॥ इति क्रयविक्रयप्रश्नः ॥ अथ ट्रेष्काणप्रश्नः ॥ द्वाविंशतिडकाणस्थः प्रश्नलग्नेश्वरो यदि ॥ तदा मृत्यु विजानीयादवश्यं रोगिणो बुधः ॥ 18 ॥ लग्नाष्टमपती लग्ने स्थितावेकत्र रोगिणाम् । ढकाणे मरणं न स्यादित्युक्तं पूर्वसरिभिः ॥ 18 ॥ नावेव निधने स्यातामेकद्रेष्काणगौ yadi ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ prshnbhuussnnm| तदा मृत्युभवेदेव रोगिणो नात्र संशयः ॥ 20 ॥ लग्नलाभाधिपावे कटकाणे लाभगौ य्दि। प्रश्नकर्तुस्त टालाभो भविष्यति न संशयः ॥ 21 ॥ एवं लग्नेशपुत्रंशावेकद्रेष्काणसंस्थिता । पञ्चमे पुत्रलाभः स्यादनायासेन पृच्छतः ॥ 22 ॥ एवं सर्वेषु भावेषु दृकाणैरेव केवलैः । / तत्तनावफलं प्रवक्तव्यं गणकोत्तमैः ॥ 23 ॥ कुन देशानुसारेण तथा कालानुसारतः ॥ फलं बुद्या 'नुसन्धेयं खमानं रक्षता विदा ॥ 24 ॥ कृत्वा ताजकदर्पणं प्रथमतः श्रीजीवनाथः कृती रम्यं भावकुतूहलं च परतः पाराशरीवासनाम् । / विदच्चक्रमनोविनोदकरणं छात्रानुकम्पावशा दन्यत्प्रश्न विभूषणं मुनिमतं ज्ञात्वा परं निर्ममे ॥ 25 ॥ इति श्रीजीवनाथकृते प्रश्नभूषणे ट्रेष्काणाप्रश्नाधिकारः smaaptH॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ प्रश्नभूषणम् । प्राचीनतन्त्रतरणेः परिभा सिद्धान्त सागरतरङ्गभङ्गसङ्गः । दीर्घप्रयासरचितां प्रवरेष्टदृष्ट्य रोतिं तनोति तनवे शशिपालनामा ॥ श्रथ कतिचित् प्रश्नोत्तरे पयेओगिवस्तून्याह ॥ इन्दनमा कस्त्रिगुप्प इह खखड्याप्त एवं चलांशास्तद्य क्तार्कस्य दोर्ज्या जिनज गुणगुणात्रिज्यकाशाऽऽप्तचापम्. तच्छायाऽखांशभाघ्नी चिभगुण विहृता लब्धचापं विभक्तं चीनं याम्येऽथ सौम्ये धनमित्र खगुणेषु घुमानं स्फुटं वै ॥ 1 ॥ अत्रोदाहरणम् ॥ : यथाऽच कल्पिष्टकः 1811 अयमेका शिवेढे 421 निः 1380 त्रिभिर्गुणितः 4170 खखयमै 200 र्भक्तः फलं 20 / 52 / 0 चायनांशाः । अथ क्रान्त्यर्थमुदाहरणम् । यथा रविः 8 / / 20 / 54 अयनांशाः 20 / 51 / 0 / अनयोर्योगः । 0 । 11 | 54 अस्य (2) भुजः 3 / 28 / 48 / 6 / अस्यांशाः 8 / 48 / 6 / * थैषां ज्या जिनज्यागुणा चिज्याभक्ता फलस्य चापं गोन(1) भुजांस्त्रभाल्प एवोक्तखयधिकः षड्भपातित: / षड्भाधिक : षड्भहीनश्चक्राच्छोभ्यो ऽङ्कभाधिकः ॥ 1 ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ 18 प्रभूषणम् । बशाद्यान्या सौम्या वा कानिफ्र्व्गाव्या। त्द्य्था। त्द्य्था। ला(1) (ज्याभु) =9.9999974 ज्याभु= 3430 / 53 / 16 ला(ज्याजि) 9. 6093133 ज्याजि% 1398 / 21138 अनयोतिः =19.6093 107 घात:4807418 / 18 / 57 ला(ज्याका) =9. 6093 107 ज्याक्रा= 1398 / 19 / 7 अस्याश्चापं द.का=23 / 59 ॥ 59 अस्याश्चापं d.kaa.=23|59 / 33 अथ मानेचौकपर वेधोपनब्धाः पाशा 26 / 7 / 40 / e. षो स्पर्शरेखा क्रान्ति स्पर्शरेखया इता त्रिज्यया भक्ता फलस्य चापं चरखण्डांशा भवन्ति । त्द्य्था। त्था। ला(स्पा) = 9.6906357 स्पा% 1686 / 23 / 54 ला(स्पका) = 9.6485775 स्पका= 153 / 39 / 25 अनयोर्घात = 19. 3392132 घात:2581297 / 19 / 12 ला(ज्याच) = 9.3392132 ज्याच% 750 / 48 | 49 अस्याश्चापं crkhnnddshaa:=12|36150 अस्याश्चापं चरखण्डांशा:= 12 / 36 / 53 अथा' 'भ्यां जातं दिनस्य द्विविध्मान्म्=25।17।4 4 / / 25 / 474 3 अथ वराहमिहिरीतोष्टकालानयनम् ॥ दिनं खरामैरधिकं यदल्पं रसेन पंत्या निहतं शराप्तम् ॥ होनं धनं देशपन्नप्रभायां छाया च सा स्थाहिन्म्ध्य्भागे॥2॥ (1) लघुरिक्येन गणितं pradarzitam । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ prbhuussnnm| काया निजा दिनमध्यभागछायोनिता दिकमहिना त्याऽता। दिने शरघ्ने गतगम्यनार्3I श्रीमानवराहो वढतोह युक्त्या ॥ 3 ॥ अनयोआख्या । दिनं दिनमानं खरामै स्त्रिंशशिरधिकं प्रवं न्यूनं च यगवति । तत् रसेन षड्भिः । पंत्या दशभित्रिचतं निघ्नं कार्यम् । अत्र शराप्तं शरेण पञ्चभिराप्तं प्राप्नं फलं दे. शपनप्रभायां । पन्नसम्बन्धिनी अशाशमम्बन्धिनी या प्रभा छाया इति प्न्न्प्र्भा। देशीया खटे शीया या पन्नप्रभा इति देशपन्नप्रभा नस्या हीनं धनं कार्यम् । टिनमध्यभागे दिनस्य मध्यभाग इति दिनमध्यभागस्तस्मिन्मा छाया भवति । छायेति । निजेष्टा निजा वकीया इष्टा इष्ट कालजा इति निजेष्टाछाया दिनमध्यभागच्छायोनिता दिनमध्यभागस्य या छाया इति दिनमध्यभागछाया तया जनिता हीना कार्या। अस्यां दिकमहिता दिगभिर्दशभिः सहिता आढ्या कार्या । अनया शरघ्ने शरेण पञ्चभिर्गुणित दिने दिनमाने भक्ते फलं गतगम्यनार्3I जेया गतव गम्यश्व इति गतगम्या गतगम्ययोर्या नाडी घटिका इति । अर्थात् यदा प्राकपाले रविस्तटा गना नाडी यदाऽपरकपाले रविस्तदा गम्या एष्या नाडी चाव्ग्न्त्व्येति॥ अत्रोद्देशकः ॥ यथा संवत् 1846 पौष उक्त प्रतिपच्चन्द्रे मानेचौकपुर प्रप्रनसमये जन्नसमीकृतायां भूमौ स्थापितस्यामितालस्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ प्रभूषणम् । नुः किनामिनाङ्गला भावावगता । अथ ताभ्यः प्रश्नममयमानज्ञानाय धलीकम्माऽच्यते । अब प्राग्वत्माधितं दिनमानं 27 / 53 / 51 अस्य खगुणेभ्योऽल्पत्वात्तदन्तरं । / 6 / पंक्त्या 10 निहतं 21 / 1 / 30 पञ्चहतं 4 / 12 / 18 फन्नमिदं मानेचौकपरस्य पन्नभायामम्यां 5 / 53 / 8 धनं 10 / 5 / 26 कार्य्। तदा जातयं तन्नगरीया मध्याह्नच्छाया । अथेशा12 च्छाया मध्याहच्छाययाऽनयो 10 / 5 / 26 ना 1 / 54 / 34 दिग्भिः 10 महिना 11 / 54 / 34 / अनया दिनमाने 27 / 53 / 51 शरपन्ने 138 / 28 / 15 भक्ते लवधा 11 / 42 / 44 श्वेते भानोः प्राकपाम्ने स्थितत्वात् प्रश्नसमये तस्य गताः समया इति वदितव्येत्यन्नं पलवितेन । अथ कस्यचित्पद्ये ॥ पादभाभो रमाढ्य भर्योमनेत्रभवोद्धताः ॥ लब्धाङ्कघटिका ज्ञेया शेषाकैश्च पन्नाः स्मृताः ॥ 4 ॥ रामाङ्गलनरच्छाया चिभियुक्तास्तथा 'नया ॥ चतुष्पष्टिहता नायो लब्धाङ्कः शषकैः पलाः ॥ 5 ॥ अथ लग्नानयनस्योदाहरणम् ॥ यथा रविः 8 / 8 / 20 / 54 अयनांशाः 20 / 51 / 0 सायनरवे ग्यांशै 26 / 48 / स्तदुदयो 303 गुपिआत स्त्रिं - शता भक्तो भोग्यकानः 300 / 58 / 48 / अयमिष्टघटी 11 / 42 / 44 पलेभ्यः 702 / 44 शोधितः 4.1 / 44 / 12 अमाद्गम्योदयः कुंभोटयः शुद्धः शेषं 150 / 44 / 12 त्रिंशता गुणितमाडेन मीनोदयेन 218 भक्तं लवाद्यं 2044 / 371 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ प्रशभूषणम् । द्वस्थ कुंभस्य मेषादिगणनया राशिसंख्याभि11 सुतं 11 / 30 / 44 / 37 अयनांशोनं जातं नग्नम् 10 / 28 / 53 / 37 / अवषट्पलभायां स्वदेशोदया निखान्ते ॥ मे = 218 / वृ = 251 / मि = 3 0 3 / क= 343 / सिं=347 / क=338 / / अथ दशमलग्नसाधनम् ॥ यथा पूर्वसाधितं लग्नभुक्तपल्लं 150 / 44 / 12 माघटपर्यन्तं पाहोदयानां योगेना 3382 नेन युक्तं जातं लग्नस्योदयपलं 3532 / 42 / 12 अत्र मकरादेशिकपर्यन्तं - झोदयानां योगना 3277 नेन शुद्धं शेषं 255 / 44 / 12 खत्रिहतं चाशद्धेन धनुनकोदयेनो 323 द्धृतं लवाद्यं 23 / 45 / 6 प्रशद्वस्य धनुराशेः संख्यया 8 युतं 8 / 23 / 45 / र अयनांश 20 / 51 होनं जातं दशमलग्नं 8 / 2 / 54 / / अर्थतन्नतादपि साध्यने । यथा सायनरविः । / / 11 ॥ 54 अत्र चरखण्डेभ्य एभ्यो-60 / 48 / 20 'नुपातेन साधितं च. रपलं 127 / 52 ततो दिनदन्नं 12 / 52 / 8 अष्टटिकाया 11 / 42 / 44 श्वान्तरं जानं पूर्वननं 1 / 8 / 24 अत्र लकोदयेन रवेभुक्तपलं 2 / 8 / 7 एतन्नतपलेभ्यः 68 / 24 शोधितं जातं दशमनग्नस्य भोग्यपलं 67 / 15 / 53 एतच्च तदुदयपलेभ्यः 323 शोधितं जातं पूर्वतुल्यमेव दशमनग्नस्य भुक्तपलं 255 / 44 / 6 अमाललग्नं तदेव 8 / 2 / 54 / / अथ चैतल्लग्नादपि साध्यते यथा पूर्वमाधितं सायनलग्नम् 11 / 20 / 44 / 37 अत्र चरखण्डाभ्यः साधितं लग्नचरपलं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ 81 / 30 / 46 नग्नराविदन 15 / 18 / 30 46 इदं सतममा दिनाईतुन्यम् । अतः सषडभलग्नस भोग्याशस्तदुदयो गणिनखिंगता भक्तो जानो भोग्य कानः 85 / 46 / 34 अयं खानराविदम्पजेन्यः 81830 ॥ 46 शोधितः 832 / 44 / 12 अत्रतुलावृषिकयोसोढयमाने गोधित शेषं पूर्वसाधितदभमास्यलग्नभोग्यपनतुल्यमेव 255 / 44 / 12 अस्मासिहं तदेव बग्नम् । / 2 / 54 / 8 अत्र लोदयाः मे.=278=मी. / वृ.=299=कुं. मि.= 323 k.| अथ रावाविष्टकालज्ञानार्थ कस्यचित्पद्यम् ॥ सरणेओममध्यस्था ऋक्षसंखा नगोनिता ॥ नखना नव भिर्भका गता राधिः स्फुटा भवेत् ॥ 6 ॥ साम्बत्मरप्रवरचण्ड सुचण्डजाः । पश्यन्त मत्कृतनयं विनयान्वितोऽहम् । प्रत्यर्थ ये चतुरचारुसचित्तवृत्ति प्रोल्लासकारकम सफलः zramo me । iti prabham // Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com