________________
प्रभूषणम् । ग्रहो ऽसौ यावतो मासान्विधत्ते ऽङ्गस्य सौम्यताम् ॥ समय तावतो मासा नान्यथा व्यत्ययं वदेत् ॥ १० ॥ विबले लग्नपे प्रश्ने वस्तुस्वामिबलेन तु ॥ विज्ञेयमत्र लग्नस्य बलन्तदनुसारतः ॥ ११ ॥ माषकोद्रवककना लवणस्य तिलस्य च ॥ ट्रव्याणां कृष्णवर्णानामधिपो रविजो भवेत् ॥ १२ ॥ यवगोधूमशालीनां सर्षपस्य च देवता ॥ खणेपोतधान्यानां गुरुरेव भवेदिह ॥ १३ ॥ भृगः स्यात्मर्वसस्यानां विदलानां बुधो भवेत् ॥ गन्धादीनां रसानां च स्नेहानामधिपो रविः ॥ १४ ॥ सर्वस्य कोषधान्यस्य प्रवान्नस्य च मङ्गलः ॥ रसानामधिपश्चन्द्रः सस्थानामधिपो गुरुः ॥ १५॥ भाधाता भार्गवो नूनं विधाता सकलस्य च ॥ सबन्ने प्रश्नलग्ने तु समर्घ विबले न हि ॥ १६ ॥ लाभलाभांशी प्रश्न सबले चेन्महर्घता ॥ तावेव बन्धहीनो चेत्समधे जायते तदा ॥ १७ ॥
इति क्रयविक्रयप्रश्नः ॥
अथ ट्रेष्काणप्रश्नः ॥ द्वाविंशतिडकाणस्थः प्रश्नलग्नेश्वरो यदि ॥ तदा मृत्यु विजानीयादवश्यं रोगिणो बुधः ॥ १८ ॥ लग्नाष्टमपती लग्ने स्थितावेकत्र रोगिणाम् । ढकाणे मरणं न स्यादित्युक्तं पूर्वसरिभिः ॥ १८ ॥ नावेव निधने स्यातामेकद्रेष्काणगौ यदि ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com