________________
प्रश्नभूषणम्। तदा मृत्युभवेदेव रोगिणो नात्र संशयः ॥ २० ॥ लग्नलाभाधिपावे कटकाणे लाभगौ यदि। प्रश्नकर्तुस्त टालाभो भविष्यति न संशयः ॥ २१॥ एवं लग्नेशपुत्रंशावेकद्रेष्काणसंस्थिता । पञ्चमे पुत्रलाभः स्यादनायासेन पृच्छतः ॥ २२ ॥ एवं सर्वेषु भावेषु दृकाणैरेव केवलैः ।। तत्तनावफलं प्रवक्तव्यं गणकोत्तमैः ॥ २३ ॥ कुन देशानुसारेण तथा कालानुसारतः ॥ फलं बुद्या ऽनुसन्धेयं खमानं रक्षता विदा ॥ २४ ॥ कृत्वा ताजकदर्पणं प्रथमतः श्रीजीवनाथः कृती रम्यं भावकुतूहलं च परतः पाराशरीवासनाम् ।। विदच्चक्रमनोविनोदकरणं छात्रानुकम्पावशा
दन्यत्प्रश्न विभूषणं मुनिमतं ज्ञात्वा परं निर्ममे ॥२५॥ इति श्रीजीवनाथकृते प्रश्नभूषणे ट्रेष्काणाप्रश्नाधिकारः
समाप्तः॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com