________________
प्रश्नभूषणम् ।
प्राचीनतन्त्रतरणेः परिभा
सिद्धान्त सागरतरङ्गभङ्गसङ्गः । दीर्घप्रयासरचितां प्रवरेष्टदृष्ट्य
रोतिं तनोति तनवे शशिपालनामा ॥
श्रथ कतिचित् प्रश्नोत्तरे पयेोगिवस्तून्याह ॥ इन्दनमा कस्त्रिगुप्प
इह खखड्याप्त एवं चलांशास्तद्य क्तार्कस्य दोर्ज्या जिनज
गुणगुणात्रिज्यकाशाऽऽप्तचापम्. तच्छायाऽखांशभाघ्नी चिभगुण
विहृता लब्धचापं विभक्तं
चीनं याम्येऽथ सौम्ये धनमित्र
खगुणेषु घुमानं स्फुटं वै ॥ १ ॥
अत्रोदाहरणम् ॥
:
यथाऽच कल्पिष्टकः १८११ अयमेका शिवेढे ४२१ निः १३८० त्रिभिर्गुणितः ४१७० खखयमै २०० र्भक्तः फलं २० । ५२ । ० चायनांशाः । अथ क्रान्त्यर्थमुदाहरणम् । यथा रविः ८।। २० । ५४ अयनांशाः २० । ५१ । ० । अनयोर्योगः | ० | ११ | ५४ अस्य (२) भुजः ३ । २८ । ४८ । ६ । अस्यांशाः ८ । ४८ । ६ ।
·
थैषां ज्या जिनज्यागुणा चिज्याभक्ता फलस्य चापं गोन(१) भुजांस्त्रभाल्प एवोक्तखयधिकः षड्भपातित: । षड्भाधिक : षड्भहीनश्चक्राच्छोभ्यो ऽङ्कभाधिकः ॥ १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com