________________
সমুঘ। .. लग्ने पापे जयो ऽवश्यं पापदृष्ट्या पराजयः ॥ १०३ ॥
इति वादिप्रतिवादिनोजयाजयप्रश्नः ॥
अथ दिनचर्या प्रश्नः ॥ लग्नगो दिनचर्यायां सप्तमस्थो ऽपि चन्द्रमाः ॥ कुरुते शोभनं सर्वं विपरीतमतो ऽन्यथा ॥ १ ॥ करोराहुः कुजो वा ऽपि निजक्षेत्रे ऽटमे भवेत् ॥ चन्द्रो ऽपि यदि तत्रस्यः कुरुते शस्त्रजं भयम् ॥ २ ॥
अथ प्रकारान्तरेण ॥ तिथ्यक्षवारयोगानां संख्या करणासंयता । नवाप्ता प्रश्नकाले ऽर्का दियं दिनदशा नणाम् ॥ ३ ॥ रविस्त शोकसन्तापाविन्दः दोमं धरासुतः ॥ अपमृत्यु बुधो बुद्धि जीवो लाभ कविः शुभम् ॥ ४ ॥ शनिः शत्रुभयं कटं राहु केतुश्च शोकताम् ॥ वितनोति नरादीनामित्याहुः पूर्वसूरयः ॥ ५ ॥
___अथ क्रयविक्रय प्रश्नः ॥ प्रश्ननग्नपतिः क्रेता विक्रेता लाभपो यहः ॥ क्रयाद्यदि भवेल्लाभो गृह्णामोदमहन्तढा ॥ ६ ॥ इति प्रश्ने शुभं लग्नं प्रष्टुभिः क्रयाणकात् ॥ विक्रीणामीति संप्रग्नेन्नाभस्थानं विचारयेत् ॥ ७॥ शुभं स्वामियते लाभे विक्रयाल्लाभमादिशेत् ॥ लाभेशे शुभवर्गाढ्य मित्रक्षेत्राटिगे ऽपि च ॥ ८ ॥ समर्घ वा महर्घ स्यादिति प्रश्ने विशेषतः ॥ लग्नस्य सौम्यतां ज्ञात्वा फलं कुर्यादिचक्षणः ॥ ८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com